Sri Indira Ashtottara Shatanamavali – श्री इन्दिराष्टोत्तरशतनामावली


ओं इन्दिरायै नमः ।
ओं विष्णुहृदयमन्दिरायै नमः ।
ओं पद्मसुन्दरायै नमः ।
ओं नन्दिताखिलभक्तश्रियै नमः ।
ओं नन्दिकेश्वरवन्दितायै नमः ।
ओं केशवप्रियचारित्रायै नमः ।
ओं केवलानन्दरूपिण्यै नमः ।
ओं केयूरहारमञ्जीरायै नमः ।
ओं केतकीपुष्पधारण्यै नमः । ९

ओं कारुण्यकवितापाङ्ग्यै नमः ।
ओं कामितार्थप्रदायन्यै नमः ।
ओं कामधुक्सदृशा शक्त्यै नमः ।
ओं कालकर्मविधायिन्यै नमः ।
ओं जितदारिद्र्यसन्दोहायै नमः ।
ओं धृतपङ्केरुहद्वय्यै नमः ।
ओं कृतविद्ध्यण्डसंरक्षायै नमः ।
ओं नतापत्परिहारिण्यै नमः ।
ओं नीलाभ्राङ्गसरोनेत्रायै नमः । १८

ओं नीलोत्पलसुचन्द्रिकायै नमः ।
ओं नीलकण्ठमुखाराध्यायै नमः ।
ओं नीलाम्बरमुखस्तुतायै नमः ।
ओं सर्ववेदान्तसन्दोहशुक्तिमुक्ताफलायितायै नमः ।
ओं समुद्रतनयायै नमः ।
ओं सर्वसुरकान्तोपसेवितायै नमः ।
ओं भार्गव्यै नमः ।
ओं भानुमत्यादिभावितायै नमः ।
ओं भार्गवात्मजायै नमः । २७

ओं भास्वत्कनकताटङ्कायै नमः ।
ओं भानुकोट्यधिकप्रभायै नमः ।
ओं पद्मसद्मपवित्राङ्ग्यै नमः ।
ओं पद्मास्यायै नमः ।
ओं परात्परायै नमः ।
ओं पद्मनाभप्रियसत्यै नमः ।
ओं पद्मभूस्तन्यदायिन्यै नमः ।
ओं भक्तदारिद्र्यशमन्यै नमः ।
ओं मुक्तिसाधकदायिन्यै नमः । ३६

ओं भुक्तिभोग्यप्रदायै नमः ।
ओं भव्यशक्तिमदीश्वर्यै नमः ।
ओं जन्ममृत्युज्वरत्रस्तजनजीवातुलोचनायै नमः ।
ओं जगन्मात्रे नमः ।
ओं जयकर्यै नमः ।
ओं जयशीलायै नमः ।
ओं सुखप्रदायै नमः ।
ओं चारुसौभाग्यसद्विद्यायै नमः ।
ओं चामरद्वयशोभितायै नमः । ४५

ओं चामीकरप्रभायै नमः ।
ओं सर्वचातुर्यफलरूपिण्यै नमः ।
ओं राजीवनयनारम्यायै नमः ।
ओं रामणीयकजन्मभुवे नमः ।
ओं राजराजार्चितपदायै नमः ।
ओं राजमुद्रास्वरूपिण्यै नमः ।
ओं तारुण्यवनसारङ्ग्यै नमः ।
ओं तापसार्चितपादुकायै नमः ।
ओं तात्त्विक्यै नमः । ५४

ओं तारकेशार्कताटङ्कद्वयमण्डितायै नमः ।
ओं भव्यविश्राणनोद्युक्तायै नमः ।
ओं सव्यक्तसुखविग्रहायै नमः ।
ओं दिव्यवैभवसम्पूर्णायै नमः ।
ओं नव्यभक्तिशुभोदयायै नमः ।
ओं तरुणादित्यताम्रश्रियै नमः ।
ओं करुणारसवाहिन्यै नमः ।
ओं शरणागतसन्त्राणचरणायै नमः ।
ओं करुणेक्षणायै नमः । ६३

ओं वित्तदारिद्र्यशमन्यै नमः ।
ओं वित्तक्लेशनिवारिण्यै नमः ।
ओं मत्तहंसगतये नमः ।
ओं सर्वसत्तायै नमः ।
ओं सामान्यरूपिण्यै नमः ।
ओं वाल्मीकिव्यासदुर्वासोवालखिल्यादिवाञ्छितायै नमः ।
ओं वारिजेक्षणहृत्केकिवारिदायितविग्रहायै नमः ।
ओं दृष्ट्याऽऽसादितविद्ध्यण्डायै नमः ।
ओं सृष्ट्यादिमहिमोच्छ्रयायै नमः । ७२

ओं आस्तिक्यपुष्पभृङ्ग्यै नमः ।
ओं नास्तिकोन्मूलनक्षमायै नमः ।
ओं कृतसद्भक्तिसन्तोषायै नमः ।
ओं कृत्तदुर्जनपौरुषायै नमः ।
ओं सञ्जीविताशेषभाषायै नमः ।
ओं सर्वाकर्षमतिस्नुषायै नमः ।
ओं नित्यशुद्धायै नमः ।
ओं परायै बुद्धायै नमः ।
ओं सत्यायै नमः । ८१

ओं संविदनामयायै नमः ।
ओं विजयायै नमः ।
ओं विष्णुरमण्यै नमः ।
ओं विमलायै नमः ।
ओं विजयप्रदायै नमः ।
ओं श्रीङ्कारकामदोग्ध्र्यै नमः ।
ओं ह्रीङ्कारतरुकोकिलायै नमः ।
ओं ऐङ्कारपद्मलोलम्बायै नमः ।
ओं क्लीङ्कारामृतनिम्नगायै नमः । ९०

ओं तपनीयाभसुतनवे नमः ।
ओं कमनीयस्मिताननायै नमः ।
ओं गणनीयगुणग्रामायै नमः ।
ओं शयनीयोरगेश्वरायै नमः ।
ओं रमणीयसुवेषाढ्यायै नमः ।
ओं करणीयक्रियेश्वर्यै नमः ।
ओं स्मरणीयचरित्रायै नमः ।
ओं तरुण्यै नमः ।
ओं यज्ञरूपिण्यै नमः । ९९

ओं श्रीवृक्षवासिन्यै नमः ।
ओं योगिधीवृत्तिपरिभावितायै नमः ।
ओं प्रावृड्भार्गववारार्च्यायै नमः ।
ओं संवृतामरभामिन्यै नमः ।
ओं तनुमध्यायै नमः ।
ओं भगवत्यै नमः ।
ओं मनुजापिवरप्रदायै नमः ।
ओं लक्ष्म्यै नमः ।
ओं बिल्वाश्रितायै नमः । १०८

इति श्री इन्दिराष्टोत्तरशतनामावली ।


इतर श्री लक्ष्मी स्तोत्राणि पश्यतु । इतर १०८, ३००, १००० नामावल्यः पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed