Sri Lakshmi Ashtottara Shatanamavali 3 – श्री लक्ष्म्यष्टोत्तरशतनामावली ३


ओं ब्रह्मज्ञायै नमः ।
ओं ब्रह्मसुखदायै नमः ।
ओं ब्रह्मण्यायै नमः ।
ओं ब्रह्मरूपिण्यै नमः ।
ओं सुमत्यै नमः ।
ओं सुभगायै नमः ।
ओं सुन्दायै नमः ।
ओं प्रयत्यै नमः ।
ओं नियत्यै नमः । ९

ओं यत्यै नमः ।
ओं सर्वप्राणस्वरूपायै नमः ।
ओं सर्वेन्द्रियसुखप्रदायै नमः ।
ओं संविन्मय्यै नमः ।
ओं सदाचारायै नमः ।
ओं सदातुष्टायै नमः ।
ओं सदानतायै नमः ।
ओं कौमुद्यै नमः ।
ओं कुमुदानन्दायै नमः । १८

ओं क्वै नमः ।
ओं कुत्सिततमोहर्यै नमः ।
ओं हृदयार्तिहर्यै नमः ।
ओं हारशोभिन्यै नमः ।
ओं हानिवारिण्यै नमः ।
ओं सम्भाज्यायै नमः ।
ओं संविभज्यायै नमः ।
ओं आज्ञायै नमः ।
ओं ज्यायस्यै नमः । २७

ओं जनिहारिण्यै नमः ।
ओं महाक्रोधायै नमः ।
ओं महातर्षायै नमः ।
ओं महर्षिजनसेवितायै नमः ।
ओं कैटभारिप्रियायै नमः ।
ओं कीर्त्यै नमः ।
ओं कीर्तितायै नमः ।
ओं कैतवोज्झितायै नमः ।
ओं कौमुद्यै नमः । ३६

ओं शीतलमनसे नमः ।
ओं कौसल्यासुतभामिन्यै नमः ।
ओं कासारनाभ्यै नमः ।
ओं कस्यै नमः ।
ओं तस्यै नमः ।
ओं यस्यै नमः ।
ओं एतस्यै नमः ।
ओं इयत्ताविवर्जितायै नमः ।
ओं अन्तिकस्थायै नमः । ४५

ओं अतिदूरस्थायै नमः ।
ओं हृदयस्थायै नमः ।
ओं अम्बुजस्थितायै नमः ।
ओं मुनिचित्तस्थितायै नमः ।
ओं मौनिगम्यायै नमः ।
ओं मान्धातृपूजितायै नमः ।
ओं मतिस्थिरीकर्तृकार्यनित्यनिर्वहणोत्सुकायै नमः ।
ओं महीस्थितायै नमः ।
ओं मध्यस्थायै नमः । ५४

ओं द्युस्थितायै नमः ।
ओं अधःस्थितायै नमः ।
ओं ऊर्ध्वगायै नमः ।
ओं भूत्यै नमः ।
ओं विभूत्यै नमः ।
ओं सुरभ्यै नमः ।
ओं सुरसिद्धार्तिहारिण्यै नमः ।
ओं अतिभोगायै नमः ।
ओं अतिदानायै नमः । ६३

ओं अतिरूपायै नमः ।
ओं अतिकरुणायै नमः ।
ओं अतिभासे नमः ।
ओं विज्वरायै नमः ।
ओं वियदाभोगायै नमः ।
ओं वितन्द्रायै नमः ।
ओं विरहासहायै नमः ।
ओं शूर्पकारातिजनन्यै नमः ।
ओं शून्यदोषायै नमः । ७२

ओं शुचिप्रियायै नमः ।
ओं निःस्पृहायै नमः ।
ओं सस्पृहायै नमः ।
ओं नीलासपत्न्यै नमः ।
ओं निधिदायिन्यै नमः ।
ओं कुम्भस्तन्यै नमः ।
ओं कुन्दरदायै नमः ।
ओं कुङ्कुमालेपितायै नमः ।
ओं कुजायै नमः । ८१

ओं शास्त्रज्ञायै नमः ।
ओं शास्त्रजनन्यै नमः ।
ओं शास्त्रज्ञेयायै नमः ।
ओं शरीरगायै नमः ।
ओं सत्यभासे नमः ।
ओं सत्यसङ्कल्पायै नमः ।
ओं सत्यकामायै नमः ।
ओं सरोजिन्यै नमः ।
ओं चन्द्रप्रियायै नमः । ९०

ओं चन्द्रगतायै नमः ।
ओं चन्द्रायै नमः ।
ओं चन्द्रसहोदर्यै नमः ।
ओं औदर्यै नमः ।
ओं औपयिक्यै नमः ।
ओं प्रीतायै नमः ।
ओं गीतायै नमः ।
ओं ओतायै नमः ।
ओं गिरिस्थितायै नमः । ९९

ओं अनन्वितायै नमः ।
ओं अमूलायै नमः ।
ओं आर्तिध्वान्तपुञ्जरविप्रभायै नमः ।
ओं मङ्गलायै नमः ।
ओं मङ्गलपरायै नमः ।
ओं मृग्यायै नमः ।
ओं मङ्गलदेवतायै नमः ।
ओं कोमलायै नमः ।
ओं महालक्ष्म्यै नमः । १०८

इति श्री लक्ष्म्यष्टोत्तरशतनामावली ॥


इतर श्री लक्ष्मी स्तोत्राणि पश्यतु । इतर १०८, ३००, १००० नामावल्यः पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed