Sri Lakshmi Ashtottara Shatanamavali 3 – śrī lakṣmyaṣṭōttaraśatanāmāvalī 3


ōṁ brahmajñāyai namaḥ |
ōṁ brahmasukhadāyai namaḥ |
ōṁ brahmaṇyāyai namaḥ |
ōṁ brahmarūpiṇyai namaḥ |
ōṁ sumatyai namaḥ |
ōṁ subhagāyai namaḥ |
ōṁ sundāyai namaḥ |
ōṁ prayatyai namaḥ |
ōṁ niyatyai namaḥ | 9

ōṁ yatyai namaḥ |
ōṁ sarvaprāṇasvarūpāyai namaḥ |
ōṁ sarvēndriyasukhapradāyai namaḥ |
ōṁ saṁvinmayyai namaḥ |
ōṁ sadācārāyai namaḥ |
ōṁ sadātuṣṭāyai namaḥ |
ōṁ sadānatāyai namaḥ |
ōṁ kaumudyai namaḥ |
ōṁ kumudānandāyai namaḥ | 18

ōṁ kvai namaḥ |
ōṁ kutsitatamōharyai namaḥ |
ōṁ hr̥dayārtiharyai namaḥ |
ōṁ hāraśōbhinyai namaḥ |
ōṁ hānivāriṇyai namaḥ |
ōṁ sambhājyāyai namaḥ |
ōṁ saṁvibhajyāyai namaḥ |
ōṁ ājñāyai namaḥ |
ōṁ jyāyasyai namaḥ | 27

ōṁ janihāriṇyai namaḥ |
ōṁ mahākrōdhāyai namaḥ |
ōṁ mahātarṣāyai namaḥ |
ōṁ maharṣijanasēvitāyai namaḥ |
ōṁ kaiṭabhāripriyāyai namaḥ |
ōṁ kīrtyai namaḥ |
ōṁ kīrtitāyai namaḥ |
ōṁ kaitavōjjhitāyai namaḥ |
ōṁ kaumudyai namaḥ | 36

ōṁ śītalamanasē namaḥ |
ōṁ kausalyāsutabhāminyai namaḥ |
ōṁ kāsāranābhyai namaḥ |
ōṁ kasyai namaḥ |
ōṁ tasyai namaḥ |
ōṁ yasyai namaḥ |
ōṁ ētasyai namaḥ |
ōṁ iyattāvivarjitāyai namaḥ |
ōṁ antikasthāyai namaḥ | 45

ōṁ atidūrasthāyai namaḥ |
ōṁ hr̥dayasthāyai namaḥ |
ōṁ ambujasthitāyai namaḥ |
ōṁ municittasthitāyai namaḥ |
ōṁ maunigamyāyai namaḥ |
ōṁ māndhātr̥pūjitāyai namaḥ |
ōṁ matisthirīkartr̥kāryanityanirvahaṇōtsukāyai namaḥ |
ōṁ mahīsthitāyai namaḥ |
ōṁ madhyasthāyai namaḥ | 54

ōṁ dyusthitāyai namaḥ |
ōṁ adhaḥsthitāyai namaḥ |
ōṁ ūrdhvagāyai namaḥ |
ōṁ bhūtyai namaḥ |
ōṁ vibhūtyai namaḥ |
ōṁ surabhyai namaḥ |
ōṁ surasiddhārtihāriṇyai namaḥ |
ōṁ atibhōgāyai namaḥ |
ōṁ atidānāyai namaḥ | 63

ōṁ atirūpāyai namaḥ |
ōṁ atikaruṇāyai namaḥ |
ōṁ atibhāsē namaḥ |
ōṁ vijvarāyai namaḥ |
ōṁ viyadābhōgāyai namaḥ |
ōṁ vitandrāyai namaḥ |
ōṁ virahāsahāyai namaḥ |
ōṁ śūrpakārātijananyai namaḥ |
ōṁ śūnyadōṣāyai namaḥ | 72

ōṁ śucipriyāyai namaḥ |
ōṁ niḥspr̥hāyai namaḥ |
ōṁ saspr̥hāyai namaḥ |
ōṁ nīlāsapatnyai namaḥ |
ōṁ nidhidāyinyai namaḥ |
ōṁ kumbhastanyai namaḥ |
ōṁ kundaradāyai namaḥ |
ōṁ kuṅkumālēpitāyai namaḥ |
ōṁ kujāyai namaḥ | 81

ōṁ śāstrajñāyai namaḥ |
ōṁ śāstrajananyai namaḥ |
ōṁ śāstrajñēyāyai namaḥ |
ōṁ śarīragāyai namaḥ |
ōṁ satyabhāsē namaḥ |
ōṁ satyasaṅkalpāyai namaḥ |
ōṁ satyakāmāyai namaḥ |
ōṁ sarōjinyai namaḥ |
ōṁ candrapriyāyai namaḥ | 90

ōṁ candragatāyai namaḥ |
ōṁ candrāyai namaḥ |
ōṁ candrasahōdaryai namaḥ |
ōṁ audaryai namaḥ |
ōṁ aupayikyai namaḥ |
ōṁ prītāyai namaḥ |
ōṁ gītāyai namaḥ |
ōṁ ōtāyai namaḥ |
ōṁ giristhitāyai namaḥ | 99

ōṁ ananvitāyai namaḥ |
ōṁ amūlāyai namaḥ |
ōṁ ārtidhvāntapuñjaraviprabhāyai namaḥ |
ōṁ maṅgalāyai namaḥ |
ōṁ maṅgalaparāyai namaḥ |
ōṁ mr̥gyāyai namaḥ |
ōṁ maṅgaladēvatāyai namaḥ |
ōṁ kōmalāyai namaḥ |
ōṁ mahālakṣmyai namaḥ | 108

iti śrī lakṣmyaṣṭōttaraśatanāmāvalī ||


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed