ṣaḍānanaṁ triṣaṇṇētraṁ vidrumābhaṁ dvipādakam | khaḍgābhayagadāśaktikhēṭaṁ dakṣiṇabāhubhiḥ || 1 || varapadmadhanuḥśūlavajrān vāmēna dhāriṇam |...
agastiruvāca | namō:'stu vr̥ndārakavr̥ndavandya- pādāravindāya sudhākarāya | ṣaḍānanāyāmitavikramāya gaurīhr̥dānandasamudbhavāya || 1 || namō:'stu tubhyaṁ...
śrīmanmērudharādharādhipa mahāsaubhāgyasaṁśōbhitē mandāradrumavāṭikāparivr̥tē śrīskandaśailēmalē saudhē hāṭakanirmitē maṇimayē sanmaṇṭapābhyantarē...
ayi jaya jayāmbhōjinījāniḍimbhōdayōdyat kusumbhōllasatphulla dambhōpamardapravīṇa prabhādhōraṇīpūritāśāvakāśa, varānandasāndraprakāśa,...
karatalarājacchaktē svaradaparābhūtakundasumagarva | suravaraniṣēvitāṅghrē śaravaṇabhava pāhi dēvasēnēśa || 1 || taṭidābhadēhakāntē kaṭivilasatpītavarṇakauśēya |...
jaya dēvēndrajākānta jaya mr̥tyuñjayātmaja | jaya śailēndrajāsūnō jaya śambhugaṇāvr̥ta || 1 || jaya tārakadarpaghna jaya vighnēśvarānuja | jaya dēvēndra jāmātaḥ jaya...
hē svāmināthārtabandhō | bhasmaliptāṅga gāṅgēya kāruṇyasindhō || rudrākṣadhārinnamastē raudrarōgaṁ hara tvaṁ purārērgurōrmē | rākēnduvaktraṁ bhavantaṁ...
nāradādidēvayōgibr̥ndahr̥nnikētanaṁ barhivaryavāhaminduśēkharēṣṭanandanam | bhaktalōkarōgaduḥkhapāpasaṅghabhañjanaṁ bhāvayāmi sindhutīravāsinaṁ ṣaḍānanam || 1 ||...
caṇḍapāpaharapādasēvanaṁ gaṇḍaśōbhivarakuṇḍaladvayam | daṇḍitākhilasurārimaṇḍalaṁ daṇḍapāṇimaniśaṁ vibhāvayē || 1 || kālakālatanujaṁ kr̥pālayaṁ...
ṣaṇmukhaṁ pārvatīputraṁ krauñcaśailavimardanam | dēvasēnāpatiṁ dēvaṁ skandaṁ vandē śivātmajam || 1 || tārakāsurahantāraṁ mayūrāsanasaṁsthitam | śaktipāṇiṁ ca...
asya śrīsubrahmaṇyahr̥dayastōtramahāmantrasya, agastyō bhagavān r̥ṣiḥ, anuṣṭupchandaḥ, śrīsubrahmaṇyō dēvatā, sauṁ bījaṁ, svāhā śaktiḥ, śrīṁ kīlakaṁ,...
ōṁ asya śrīsubrahmaṇyamālāmahāmantrasya, brahmā r̥ṣiḥ, gāyatrī chandaḥ, śrīsubrahmaṇyaḥ kumārō dēvatā, śrīṁ bījaṁ, hrīṁ śaktiḥ, klīṁ kīlakaṁ, mama...
śrīṁ sauṁ śaravaṇabhavaḥ śaraccandrāyutaprabhaḥ | śaśāṅkaśēkharasutaḥ śacīmāṅgalyarakṣakaḥ || 1 || śatāyuṣyapradātā ca śatakōṭiraviprabhaḥ |...
śaraṇyaḥ śarvatanayaḥ śarvāṇīpriyanandanaḥ | śarakānanasambhūtaḥ śarvarīśamukhaḥ śamaḥ || 1 || śaṅkaraḥ śaraṇatrātā śaśāṅkamukuṭōjjvalaḥ | śarmadaḥ...
śrīgaurīsahitēśaphālanayanādudbhūtamagnyāśuga- -vyūḍhaṁ viṣṇupadīpayaḥ śaravaṇē sambhūtamanyādr̥śam | ṣōḍhāvigrahasundarāsyamamalaṁ śrīkr̥ttikāprītayē...
asya śrī subrahmaṇya kavacastōtra mahāmantrasya agastyō bhagavān r̥ṣiḥ, anuṣṭupchandaḥ śrī subrahmaṇyō dēvatā, saṁ bījaṁ, svāhā śaktiḥ, saḥ kīlakaṁ, śrī...
ōṁ-kāranagarasthaṁ taṁ nigamāntavanēśvaram | nityamēkaṁ śivaṁ śāntaṁ vandē guhamumāsutam || 1 || vācāmagōcaraṁ skandaṁ cidudyānavihāriṇam | gurumūrtiṁ...
yaḥ pūrvaṁ śivaśaktināmakagiridvandvē hiḍimbāsurē- -ṇānītē phalinīsthalāntaragatē kaumāravēṣōjjvalaḥ | āvirbhūya ghaṭōdbhavāya munayē bhūyō varān prādiśat...
gaṇēśaṁ namaskr̥tya gaurīkumāraṁ gajāsyaṁ guhasyāgrajātaṁ gabhīram | pralambōdaraṁ śūrpakarṇaṁ triṇētraṁ pravakṣyē bhujaṅgaprayātaṁ guhasya || 1 ||...
sphuradvidyudvallīvalayitamagōtsaṅgavasatiṁ bhavāppittapluṣṭānamitakaruṇājīvanavaśāt | avantaṁ bhaktānāmudayakaramambhōdhara iti pramōdādāvāsaṁ vyatanuta mayūrō:'sya...
śaktisvarūpāya śarōdbhavāya śakrārcitāyātha śacīstutāya | śamāya śambhupraṇavārthadāya śakārarūpāya namō guhāya || 1 || raṇanmaṇiprōjjvalamēkhalāya...
ōṁ dēvadēvōttama, dēvatāsārvabhauma, akhilāṇḍakōṭibrahmāṇḍanāyaka, bhagavatē mahāpuruṣāya, īśātmajāya, gaurīputrāya, anēkakōṭitējōmayarūpāya,...
namastē namastē guha tārakārē namastē namastē guha śaktipāṇē | namastē namastē guha divyamūrtē kṣamasva kṣamasva samastāparādham || 1 || namastē namastē guha dānavārē...
hriyā lakṣmyā vallyā surapr̥tanayā:':'liṅgitatanuḥ mayūrārūḍhō:'yaṁ śivavadanapaṅkēruharaviḥ | ṣaḍāsyō bhaktānāmacalahr̥divāsaṁ pratanavai itīmaṁ buddhiṁ...