Sri Shanmukha Stotram – śrī ṣaṇmukha stōtram


nāradādidēvayōgibr̥ndahr̥nnikētanaṁ
barhivaryavāhaminduśēkharēṣṭanandanam |
bhaktalōkarōgaduḥkhapāpasaṅghabhañjanaṁ
bhāvayāmi sindhutīravāsinaṁ ṣaḍānanam || 1 ||

tārakārīmindramukhyadēvabr̥ndavanditaṁ
candracandanādi śītalāṅkamātmabhāvitam |
yakṣasiddhakinnarādimukhyadivyapūjitaṁ
bhāvayāmi sindhutīravāsinaṁ ṣaḍānanam || 2 ||

campakābjamālatīsumādimālyabhūṣitaṁ
divyaṣaṭkirīṭahārakuṇḍalādyalaṅkr̥tam |
kuṅkumādiyuktadivyagandhapaṅkalēpitaṁ
bhāvayāmi sindhutīravāsinaṁ ṣaḍānanam || 3 ||

āśritākhilēṣṭalōkarakṣaṇāmarāṅghripaṁ
śaktipāṇimacyutēndrapadmasambhavādhipam |
śiṣṭalōkacintitārthasiddhidānalōlupaṁ
bhāvayāmi sindhutīravāsinaṁ ṣaḍānanam || 4 ||

vīrabāhu pūrvakōṭivīrasaṅghasaukhyadaṁ
śūrapadmamukhyalakṣakōṭiśūramuktidam |
indrapūrvadēvasaṅghasiddhanityasaukhyadaṁ
bhāvayāmi sindhutīravāsinaṁ ṣaḍānanam || 5 ||

jambavairikāminīmanōrathābhipūrakaṁ
kumbhasambhavāya sarvadharmasāradāyakam |
taṁ bhavābdhipōtamambikēyamāśu siddhidaṁ
bhāvayāmi sindhutīravāsinaṁ ṣaḍānanam || 6 ||

pūrṇacandrabimbakōṭitulyavaktrapaṅkajaṁ
varṇanīyasaccaritramiṣṭasiddhidāyakam |
svarṇavarṇagātramugrasiddhalōkaśikṣakaṁ
bhāvayāmi sindhutīravāsinaṁ ṣaḍānanam || 7 ||

pūrvajanmasañcitāghasaṅghabhaṅgatatparaṁ
sarvadharmadānakarmapūrvapuṇyasiddhidam |
sarvaśatrusaṅghabhaṅgadakṣamindrajāpatiṁ
bhāvayāmi sindhutīravāsinaṁ ṣaḍānanam || 8 ||

iti śrīmacchaṅkarabhagavataḥ kr̥tau tirucēndūr śrī ṣaṇmukha stōtram |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed