Sri Dandapani Pancharatnam – śrī daṇḍapāṇi pañcaratnam


caṇḍapāpaharapādasēvanaṁ
gaṇḍaśōbhivarakuṇḍaladvayam |
daṇḍitākhilasurārimaṇḍalaṁ
daṇḍapāṇimaniśaṁ vibhāvayē || 1 ||

kālakālatanujaṁ kr̥pālayaṁ
bālacandravilasajjaṭādharam |
cēladhūtaśiśuvāsarēśvaraṁ
daṇḍapāṇimaniśaṁ vibhāvayē || 2 ||

tārakēśasadr̥śānanōjjvalaṁ
tārakārimakhilārthadaṁ javāt |
tārakaṁ niravadhērbhavāmbudhē-
-rdaṇḍapāṇimaniśaṁ vibhāvayē || 3 ||

tāpahārinijapādasaṁstutiṁ
kōpakāmamukhavairivārakam |
prāpakaṁ nijapadasya satvaraṁ
daṇḍapāṇimaniśaṁ vibhāvayē || 4 ||

kāmanīyakavinirjitāṅgajaṁ
rāmalakṣmaṇakarāmbujārcitam |
kōmalāṅgamatisundarākr̥tiṁ
daṇḍapāṇimaniśaṁ vibhāvayē || 5 ||

iti śr̥ṅgērijagadguru śrīsaccidānandaśivābhinavanr̥siṁhabhāratī svāmibhiḥ viracitaṁ śrīdaṇḍapāṇi pañcaratnam |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed