Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
चण्डपापहरपादसेवनं
गण्डशोभिवरकुण्डलद्वयम् ।
दण्डिताखिलसुरारिमण्डलं
दण्डपाणिमनिशं विभावये ॥ १ ॥
कालकालतनुजं कृपालयं
बालचन्द्रविलसज्जटाधरम् ।
चेलधूतशिशुवासरेश्वरं
दण्डपाणिमनिशं विभावये ॥ २ ॥
तारकेशसदृशाननोज्ज्वलं
तारकारिमखिलार्थदं जवात् ।
तारकं निरवधेर्भवाम्बुधे-
-र्दण्डपाणिमनिशं विभावये ॥ ३ ॥
तापहारिनिजपादसंस्तुतिं
कोपकाममुखवैरिवारकम् ।
प्रापकं निजपदस्य सत्वरं
दण्डपाणिमनिशं विभावये ॥ ४ ॥
कामनीयकविनिर्जिताङ्गजं
रामलक्ष्मणकराम्बुजार्चितम् ।
कोमलाङ्गमतिसुन्दराकृतिं
दण्डपाणिमनिशं विभावये ॥ ५ ॥
इति शृङ्गेरिजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारती स्वामिभिः विरचितं श्रीदण्डपाणि पञ्चरत्नम् ।
इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।
గమనిక: :"శ్రీ నరసింహ స్తోత్రనిధి" పుస్తకము అందుబాటులో ఉంది. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.