Sri Skanda Shatkam – श्री स्कन्द षट्कम्


षण्मुखं पार्वतीपुत्रं क्रौञ्चशैलविमर्दनम् ।
देवसेनापतिं देवं स्कन्दं वन्दे शिवात्मजम् ॥ १ ॥

तारकासुरहन्तारं मयूरासनसंस्थितम् ।
शक्तिपाणिं च देवेशं स्कन्दं वन्दे शिवात्मजम् ॥ २ ॥

विश्वेश्वरप्रियं देवं विश्वेश्वरतनूद्भवम् ।
कामुकं कामदं कान्तं स्कन्दं वन्दे शिवात्मजम् ॥ ३ ॥

कुमारं मुनिशार्दूलमानसानन्दगोचरम् ।
वल्लीकान्तं जगद्योनिं स्कन्दं वन्दे शिवात्मजम् ॥ ४ ॥

प्रलयस्थितिकर्तारं आदिकर्तारमीश्वरम् ।
भक्तप्रियं मदोन्मत्तं स्कन्दं वन्दे शिवात्मजम् ॥ ५ ॥

विशाखं सर्वभूतानां स्वामिनं कृत्तिकासुतम् ।
सदाबलं जटाधारं स्कन्दं वन्दे शिवात्मजम् ॥ ६ ॥

स्कन्दषट्कं स्तोत्रमिदं यः पठेच्छृणुयान्नरः ।
वाञ्छितान् लभते सद्यश्चान्ते स्कन्दपुरं व्रजेत् ॥ ७ ॥

इति श्रीस्कन्दषट्कम् ।


इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed