Saptashloki Bhagavad Gita – सप्तश्लोकी भगवद्गीता
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ १ ॥ स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो...
Bhagavad Gita - श्रीमद्भगवद्गीता
PUBLISHED ON STOTRANIDHI.COM. · Added on November 27, 2019 · Last modified January 9, 2020
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ १ ॥ स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो...
Bhagavad Gita - श्रीमद्भगवद्गीता
PUBLISHED ON STOTRANIDHI.COM. · Added on December 2, 2018 · Last modified June 26, 2020
धरोवाच – भगवन्परेमेशान भक्तिरव्यभिचारिणी । प्रारब्धं भुज्यमानस्य कथं भवति हे प्रभो ॥ १ ॥ श्री विष्णुरुवाच – प्रारब्धं भुज्यमानो हि गीताभ्यासरतः सदा । स...
Bhagavad Gita - श्रीमद्भगवद्गीता
PUBLISHED ON STOTRANIDHI.COM. · Added on December 2, 2018 · Last modified June 26, 2020
अर्जुन उवाच – सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ १ ॥ श्रीभगवानुवाच – काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः ।...
Bhagavad Gita - श्रीमद्भगवद्गीता
PUBLISHED ON STOTRANIDHI.COM. · Added on December 2, 2018 · Last modified June 26, 2020
अर्जुन उवाच – ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ १ ॥ श्रीभगवानुवाच – त्रिविधा भवति श्रद्धा देहिनां...
Bhagavad Gita - श्रीमद्भगवद्गीता
PUBLISHED ON STOTRANIDHI.COM. · Added on December 2, 2018 · Last modified June 26, 2020
श्रीभगवानुवाच – अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १ ॥ अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ २ ॥...
Bhagavad Gita - श्रीमद्भगवद्गीता
PUBLISHED ON STOTRANIDHI.COM. · Added on December 2, 2018 · Last modified June 26, 2020
श्रीभगवानुवाच – ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १ ॥ अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः । अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि...
Bhagavad Gita - श्रीमद्भगवद्गीता
PUBLISHED ON STOTRANIDHI.COM. · Added on December 2, 2018 · Last modified June 26, 2020
श्रीभगवानुवाच – परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ १ ॥ इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते...
Bhagavad Gita - श्रीमद्भगवद्गीता
PUBLISHED ON STOTRANIDHI.COM. · Added on December 2, 2018 · Last modified June 26, 2020
अर्जुन उवाच – प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च । एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ १ ॥ श्रीभगवानुवाच – इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते...
Bhagavad Gita - श्रीमद्भगवद्गीता
PUBLISHED ON STOTRANIDHI.COM. · Added on December 2, 2018 · Last modified June 26, 2020
अर्जुन उवाच – एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १ ॥ श्रीभगवानुवाच – मय्यावेश्य मनो ये मां नित्ययुक्ता...
Bhagavad Gita - श्रीमद्भगवद्गीता
PUBLISHED ON STOTRANIDHI.COM. · Added on December 2, 2018 · Last modified June 26, 2020
अर्जुन उवाच – मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ १ ॥ भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्तः कमलपत्राक्ष...
More