कलयतु कल्याणततिं कमलासखपद्मयोनिमुखवन्द्यः । करिमुखषण्मुखयुक्तः...
सनत्कुमार उवाच । अथ ते कवचं देव्या वक्ष्ये नवरतात्मकम् । येन देवासुरनरजयी...
श्रीमत्कमलापुर कनकधराधर वर निरुपम परम पावन मनोहर प्रान्ते, सरसिजभवोपम...
कल्याणायुत पूर्णचन्द्रवदनां प्राणेश्वरानन्दिनीं पूर्णां पूर्णतरां...
ब्रह्माद्या ऊचुः । नमो नमस्ते जगदेकनाथे नमो नमः श्रीत्रिपुराभिधाने । नमो...
मङ्गलचरणे मङ्गलवदने मङ्गलदायिनि कामाक्षि । गुरुगुहजननि कुरु कल्याणं...
ब्रह्मोवाच । जय देवि जगन्मातर्जय त्रिपुरसुन्दरि । जय श्रीनाथसहजे जय...
काञ्चीनूपुररत्नकङ्कण लसत्केयूरहारोज्ज्वलां...
अस्य श्री देवीवैभवाश्चर्याष्टोत्तरशतदिव्यनाम स्तोत्रमहामन्त्रस्य...
श्वेतपद्मासनारूढां शुद्धस्फटिकसन्निभाम् । वन्दे वाग्देवतां ध्यात्वा...
पुनः सङ्कल्पम् - पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री ललिता...
ओं त्रिपुरसुन्दर्यै नमः । ओं हृदयदेव्यै नमः । ओं शिरोदेव्यै नमः । ओं...
प्रादुर्बभूव परमं तेजः पुञ्जमनूपमम् । कोटिसूर्यप्रतीकाशं...
विश्वरूपिणि सर्वात्मे विश्वभूतैकनायकि । ललिता परमेशानि संविद्वह्नेः...
अथ श्रीमद्देवीभागवते द्वादशस्कन्धे द्वादशोऽध्यायः ॥ व्यास उवाच । तदेव...
अथ श्रीमद्देवीभागवते द्वादशस्कन्धे एकादशोऽध्यायः ॥ व्यास उवाच ।...
अस्य श्रीललिता कवच स्तवरत्न मन्त्रस्य, आनन्दभैरव ऋषिः, अमृतविराट् छन्दः,...
अगस्त्य उवाच । हयग्रीव महाप्राज्ञ मम ज्ञानप्रदायक । ललिता कवचं ब्रूहि...
स्तोत्रनिधि → देवी स्तोत्राणि → मणिद्वीपवर्णनम् (देवीभागवतम्) अथ...
देवा ऊचुः । जय देवि जगन्मातर्जय देवि परात्परे । जय कल्याणनिलये जय...
शिवा भवानी कल्याणी गौरी काली शिवप्रिया । कात्यायनी महादेवी दुर्गाऽऽर्या...
ओं ऐं ह्रीं श्रीम् ॥ ओं श्रीमात्रे नमः । ओं श्रीमहाराज्ञै नमः । ओं...
वन्दे गजेन्द्रवदनं वामाङ्कारूढवल्लभाश्लिष्टम् । कुङ्कुमपरागशोणं...
अगस्त्य उवाच । वाजिवक्त्र महाबुद्धे पञ्चविंशतिनामभिः । ललितापरमेशान्या...