Sri Kamakshi Stotram 4 (Paramacharya Krutam) – श्री कामाक्षी स्तोत्रम् – ४ (परमाचार्य कृतम्)


मङ्गलचरणे मङ्गलवदने मङ्गलदायिनि कामाक्षि ।
गुरुगुहजननि कुरु कल्याणं कुञ्जरिजननि कामाक्षि ॥ १ ॥

हिमगिरितनये मम हृदिनिलये सज्जनसदये कामाक्षि ।
गुरुगुहजननि कुरु कल्याणं कुञ्जरिजननि कामाक्षि ॥ २ ॥

ग्रहनुतचरणे गृहसुतदायिनि नव नव भवते कामाक्षि ।
गुरुगुहजननि कुरु कल्याणं कुञ्जरिजननि कामाक्षि ॥ ३ ॥

शिवमुखविनुते भवसुखदायिनि नव नव भवते कामाक्षि ।
गुरुगुहजननि कुरु कल्याणं कुञ्जरिजननि कामाक्षि ॥ ४ ॥

भक्त सुमानस तापविनाशिनि मङ्गलदायिनि कामाक्षि ।
गुरुगुहजननि कुरु कल्याणं कुञ्जरिजननि कामाक्षि ॥ ५ ॥

केनोपनिषद्वाक्यविनोदिनि देवि पराशक्ति कामाक्षि ।
गुरुगुहजननि कुरु कल्याणं कुञ्जरिजननि कामाक्षि ॥ ६ ॥

परशिवजाये वरमुनिभाव्ये अखिलाण्डेश्वरि कामाक्षि ।
गुरुगुहजननि कुरु कल्याणं कुञ्जरिजननि कामाक्षि ॥ ७ ॥

हरिद्रामण्डलवासिनि नित्यमङ्गलदायिनि कामाक्षि ।
गुरुगुहजननि कुरु कल्याणं कुञ्जरिजननि कामाक्षि ॥ ८ ॥

इति परमाचार्य कृत श्री कामाक्षी स्तोत्रम् ।


इतर श्री ललिता स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed