Sri Kamakshi Stotram 3 (Brahma Krutam) – श्री कामाक्षी स्तोत्रम् – ३ (ब्रह्म कृतम्)


ब्रह्मोवाच ।
जय देवि जगन्मातर्जय त्रिपुरसुन्दरि ।
जय श्रीनाथसहजे जय श्रीसर्वमङ्गले ॥ १ ॥

जय श्रीकरुणाराशे जय शृङ्गारनायिके ।
जयजयेधिकसिद्धेशि जय योगीन्द्रवन्दिते ॥ २ ॥

जय जय जगदम्ब नित्यरूपे
जय जय सन्नुतलोकसौख्यदात्रि ।
जय जय हिमशैलकीर्तनीये
जय जय शङ्करकामवामनेत्रि ॥ ३ ॥

जगज्जन्मस्थितिध्वंसपिधानानुग्रहान्मुहुः ।
या करोति स्वसङ्कल्पात्तस्यै देव्यै नमो नमः ॥ ४ ॥

वर्णाश्रमाणां साङ्कर्यकारिणः पापिनो जनान् ।
निहन्त्याद्यातितीक्ष्णास्त्रैस्तस्यै देव्यै नमो नमः ॥ ५ ॥

नागमैश्च न वेदैश्च न शास्त्रैर्न च योगिभिः ।
वेद्या या च स्वसंवेद्या तस्यै देव्यै नमो नमः ॥ ६ ॥

रहस्याम्नायवेदान्तैस्तत्त्वविद्भिर्मुनीश्वरैः ।
परं ब्रह्मेति या ख्याता तस्यै देव्यै नमो नमः ॥ ७ ॥

हृदयस्थापि सर्वेषां या न केनापि दृश्यते ।
सूक्ष्मविज्ञानरूपायै तस्यै देव्यै नमो नमः ॥ ८ ॥

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
यद्ध्यानैकपरा नित्यं तस्यै देव्यै नमो नमः ॥ ९ ॥

यच्चरणभक्ता इन्द्राद्या यदाज्ञामेव बिभ्रति ।
साम्राज्यसम्पदीशायै तस्यै देव्यै नमो नमः ॥ १० ॥

वेदा निःश्वसितं यस्या वीक्षितं भूतपञ्चकम् ।
स्मितं चराचरं विश्वं तस्यै देव्यै नमो नमः ॥ ११ ॥

सहस्रशीर्षा भोगीन्द्रो धरित्रीं तु यदाज्ञया ।
धत्ते सर्वजनाधारां तस्यै देव्यै नमो नमः ॥ १२ ॥

ज्वलत्यग्निस्तपत्यर्को वातो वाति यदाज्ञया ।
ज्ञानशक्तिस्वरूपायै तस्यै देव्यै नमो नमः ॥ १३ ॥

पञ्चविंशतितत्त्वानि मायाकञ्चुकपञ्चकम् ।
यन्मयं मुनयः प्राहुस्तस्यै देव्यै नमो नमः ॥ १४ ॥

शिवशक्तीश्वराश्चैव शुद्धबोधः सदाशिवः ।
यदुन्मेषविभेदाः स्युस्तस्यै देव्यै नमो नमः ॥ १५ ॥

गुरुर्मन्त्रो देवता च तथा प्राणाश्च पञ्चधा ।
या विराजति चिद्रूपा तस्यै देव्यै नमो नमः ॥ १६ ॥

सर्वात्मनामन्तरात्मा परमानन्दरूपिणी ।
श्रीविद्येति स्मृता या तु तस्यै देव्यै नमो नमः ॥ १७ ॥

दर्शनानि च सर्वाणि यदङ्गानि विदुर्बुधाः ।
तत्तन्नियमयूपायै तस्यै देव्यै नमो नमः ॥ १८ ॥

या भाति सर्वलोकेषु मणिमन्त्रौषधात्मना ।
तत्त्वोपदेशरूपायै तस्यै देव्यै नमो नमः ॥ १९ ॥

देशकालपदार्थात्मा यद्यद्वस्तु यथा तथा ।
तत्तद्रूपेण या भाति तस्यै देव्यै नमो नमः ॥ २० ॥

हे प्रतिभटाकारा कल्याणगुणशालिनी ।
विश्वोत्तीर्णेति चाख्याता तस्यै देव्यै नमो नमः ॥ २१ ॥

इति स्तुत्वा महादेवीं धाता लोकपितामहः ।
भूयो भूयो नमस्कृत्य सहसा शरणं गतः ॥ २२ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे ललितोपाख्याने एकोनचत्वारिंशोऽध्याये ब्रह्मकृत श्री कामाक्षी स्तोत्रम् ।


इतर श्री ललिता स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed