Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
brahmōvāca |
jaya dēvi jaganmātarjaya tripurasundari |
jaya śrīnāthasahajē jaya śrīsarvamaṅgalē || 1 ||
jaya śrīkaruṇārāśē jaya śr̥ṅgāranāyikē |
jayajayēdhikasiddhēśi jaya yōgīndravanditē || 2 ||
jaya jaya jagadamba nityarūpē
jaya jaya sannutalōkasaukhyadātri |
jaya jaya himaśailakīrtanīyē
jaya jaya śaṅkarakāmavāmanētri || 3 ||
jagajjanmasthitidhvaṁsapidhānānugrahānmuhuḥ |
yā karōti svasaṅkalpāttasyai dēvyai namō namaḥ || 4 ||
varṇāśramāṇāṁ sāṅkaryakāriṇaḥ pāpinō janān |
nihantyādyātitīkṣṇāstraistasyai dēvyai namō namaḥ || 5 ||
nāgamaiśca na vēdaiśca na śāstrairna ca yōgibhiḥ |
vēdyā yā ca svasaṁvēdyā tasyai dēvyai namō namaḥ || 6 ||
rahasyāmnāyavēdāntaistattvavidbhirmunīśvaraiḥ |
paraṁ brahmēti yā khyātā tasyai dēvyai namō namaḥ || 7 ||
hr̥dayasthāpi sarvēṣāṁ yā na kēnāpi dr̥śyatē |
sūkṣmavijñānarūpāyai tasyai dēvyai namō namaḥ || 8 ||
brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ |
yaddhyānaikaparā nityaṁ tasyai dēvyai namō namaḥ || 9 ||
yaccaraṇabhaktā indrādyā yadājñāmēva bibhrati |
sāmrājyasampadīśāyai tasyai dēvyai namō namaḥ || 10 ||
vēdā niḥśvasitaṁ yasyā vīkṣitaṁ bhūtapañcakam |
smitaṁ carācaraṁ viśvaṁ tasyai dēvyai namō namaḥ || 11 ||
sahasraśīrṣā bhōgīndrō dharitrīṁ tu yadājñayā |
dhattē sarvajanādhārāṁ tasyai dēvyai namō namaḥ || 12 ||
jvalatyagnistapatyarkō vātō vāti yadājñayā |
jñānaśaktisvarūpāyai tasyai dēvyai namō namaḥ || 13 ||
pañcaviṁśatitattvāni māyākañcukapañcakam |
yanmayaṁ munayaḥ prāhustasyai dēvyai namō namaḥ || 14 ||
śivaśaktīśvarāścaiva śuddhabōdhaḥ sadāśivaḥ |
yadunmēṣavibhēdāḥ syustasyai dēvyai namō namaḥ || 15 ||
gururmantrō dēvatā ca tathā prāṇāśca pañcadhā |
yā virājati cidrūpā tasyai dēvyai namō namaḥ || 16 ||
sarvātmanāmantarātmā paramānandarūpiṇī |
śrīvidyēti smr̥tā yā tu tasyai dēvyai namō namaḥ || 17 ||
darśanāni ca sarvāṇi yadaṅgāni vidurbudhāḥ |
tattanniyamayūpāyai tasyai dēvyai namō namaḥ || 18 ||
yā bhāti sarvalōkēṣu maṇimantrauṣadhātmanā |
tattvōpadēśarūpāyai tasyai dēvyai namō namaḥ || 19 ||
dēśakālapadārthātmā yadyadvastu yathā tathā |
tattadrūpēṇa yā bhāti tasyai dēvyai namō namaḥ || 20 ||
hē pratibhaṭākārā kalyāṇaguṇaśālinī |
viśvōttīrṇēti cākhyātā tasyai dēvyai namō namaḥ || 21 ||
iti stutvā mahādēvīṁ dhātā lōkapitāmahaḥ |
bhūyō bhūyō namaskr̥tya sahasā śaraṇaṁ gataḥ || 22 ||
iti śrībrahmāṇḍamahāpurāṇē uttarabhāgē lalitōpākhyānē ēkōnacatvāriṁśō:’dhyāyē brahmakr̥ta śrī kāmākṣī stōtram |
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.