Sri Kamakshi Stotram 3 (Brahma Krutam) – śrī kāmākṣī stōtram – 3 (brahma kr̥tam)


brahmōvāca |
jaya dēvi jaganmātarjaya tripurasundari |
jaya śrīnāthasahajē jaya śrīsarvamaṅgalē || 1 ||

jaya śrīkaruṇārāśē jaya śr̥ṅgāranāyikē |
jayajayēdhikasiddhēśi jaya yōgīndravanditē || 2 ||

jaya jaya jagadamba nityarūpē
jaya jaya sannutalōkasaukhyadātri |
jaya jaya himaśailakīrtanīyē
jaya jaya śaṅkarakāmavāmanētri || 3 ||

jagajjanmasthitidhvaṁsapidhānānugrahānmuhuḥ |
yā karōti svasaṅkalpāttasyai dēvyai namō namaḥ || 4 ||

varṇāśramāṇāṁ sāṅkaryakāriṇaḥ pāpinō janān |
nihantyādyātitīkṣṇāstraistasyai dēvyai namō namaḥ || 5 ||

nāgamaiśca na vēdaiśca na śāstrairna ca yōgibhiḥ |
vēdyā yā ca svasaṁvēdyā tasyai dēvyai namō namaḥ || 6 ||

rahasyāmnāyavēdāntaistattvavidbhirmunīśvaraiḥ |
paraṁ brahmēti yā khyātā tasyai dēvyai namō namaḥ || 7 ||

hr̥dayasthāpi sarvēṣāṁ yā na kēnāpi dr̥śyatē |
sūkṣmavijñānarūpāyai tasyai dēvyai namō namaḥ || 8 ||

brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ |
yaddhyānaikaparā nityaṁ tasyai dēvyai namō namaḥ || 9 ||

yaccaraṇabhaktā indrādyā yadājñāmēva bibhrati |
sāmrājyasampadīśāyai tasyai dēvyai namō namaḥ || 10 ||

vēdā niḥśvasitaṁ yasyā vīkṣitaṁ bhūtapañcakam |
smitaṁ carācaraṁ viśvaṁ tasyai dēvyai namō namaḥ || 11 ||

sahasraśīrṣā bhōgīndrō dharitrīṁ tu yadājñayā |
dhattē sarvajanādhārāṁ tasyai dēvyai namō namaḥ || 12 ||

jvalatyagnistapatyarkō vātō vāti yadājñayā |
jñānaśaktisvarūpāyai tasyai dēvyai namō namaḥ || 13 ||

pañcaviṁśatitattvāni māyākañcukapañcakam |
yanmayaṁ munayaḥ prāhustasyai dēvyai namō namaḥ || 14 ||

śivaśaktīśvarāścaiva śuddhabōdhaḥ sadāśivaḥ |
yadunmēṣavibhēdāḥ syustasyai dēvyai namō namaḥ || 15 ||

gururmantrō dēvatā ca tathā prāṇāśca pañcadhā |
yā virājati cidrūpā tasyai dēvyai namō namaḥ || 16 ||

sarvātmanāmantarātmā paramānandarūpiṇī |
śrīvidyēti smr̥tā yā tu tasyai dēvyai namō namaḥ || 17 ||

darśanāni ca sarvāṇi yadaṅgāni vidurbudhāḥ |
tattanniyamayūpāyai tasyai dēvyai namō namaḥ || 18 ||

yā bhāti sarvalōkēṣu maṇimantrauṣadhātmanā |
tattvōpadēśarūpāyai tasyai dēvyai namō namaḥ || 19 ||

dēśakālapadārthātmā yadyadvastu yathā tathā |
tattadrūpēṇa yā bhāti tasyai dēvyai namō namaḥ || 20 ||

hē pratibhaṭākārā kalyāṇaguṇaśālinī |
viśvōttīrṇēti cākhyātā tasyai dēvyai namō namaḥ || 21 ||

iti stutvā mahādēvīṁ dhātā lōkapitāmahaḥ |
bhūyō bhūyō namaskr̥tya sahasā śaraṇaṁ gataḥ || 22 ||

iti śrībrahmāṇḍamahāpurāṇē uttarabhāgē lalitōpākhyānē ēkōnacatvāriṁśō:’dhyāyē brahmakr̥ta śrī kāmākṣī stōtram |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed