Sri Kamakshi Stotram 4 (Paramacharya Krutam) – śrī kāmākṣī stōtram – 4 (paramācārya kr̥tam)


maṅgalacaraṇē maṅgalavadanē maṅgaladāyini kāmākṣi |
guruguhajanani kuru kalyāṇaṁ kuñjarijanani kāmākṣi || 1 ||

himagiritanayē mama hr̥dinilayē sajjanasadayē kāmākṣi |
guruguhajanani kuru kalyāṇaṁ kuñjarijanani kāmākṣi || 2 ||

grahanutacaraṇē gr̥hasutadāyini nava nava bhavatē kāmākṣi |
guruguhajanani kuru kalyāṇaṁ kuñjarijanani kāmākṣi || 3 ||

śivamukhavinutē bhavasukhadāyini nava nava bhavatē kāmākṣi |
guruguhajanani kuru kalyāṇaṁ kuñjarijanani kāmākṣi || 4 ||

bhakta sumānasa tāpavināśini maṅgaladāyini kāmākṣi |
guruguhajanani kuru kalyāṇaṁ kuñjarijanani kāmākṣi || 5 ||

kēnōpaniṣadvākyavinōdini dēvi parāśakti kāmākṣi |
guruguhajanani kuru kalyāṇaṁ kuñjarijanani kāmākṣi || 6 ||

paraśivajāyē varamunibhāvyē akhilāṇḍēśvari kāmākṣi |
guruguhajanani kuru kalyāṇaṁ kuñjarijanani kāmākṣi || 7 ||

haridrāmaṇḍalavāsini nityamaṅgaladāyini kāmākṣi |
guruguhajanani kuru kalyāṇaṁ kuñjarijanani kāmākṣi || 8 ||

iti paramācārya kr̥ta śrī kāmākṣī stōtram |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed