Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
brahmādyā ūcuḥ |
namō namastē jagadēkanāthē
namō namaḥ śrītripurābhidhānē |
namō namō bhaṇḍamahāsuraghnē
namō:’stu kāmēśvari vāmakēśi || 1 ||
cintāmaṇē cintitadānadakṣē-
-:’cintyē cidākārataraṅgamālē |
citrāmbarē citrajagatprasūtē
citrākhya nityābhigatē namastē || 2 ||
mōkṣapradē mugdhaśaśāṅkacūḍē
mugdhasmitē mōhavibhēdadakṣē |
mudrēśvarīcarcitarājatantrē
mudrāpriyē dēvi namō namastē || 3 ||
krūrāndhakadhvaṁsini kōmalāṅgē
kōpēṣu kālī tanumādadhānē |
krōḍānanāpālita sainyacakrē
krōḍīkr̥tāśēṣadayē namastē || 4 ||
ṣaḍaṅgadēvī parivāraguptē
ṣaḍaṅgayuktaśrutivākyamr̥gyē |
ṣaṭcakrasaṁsthē ca ṣaḍūrmihantri
ṣaḍbhāvarūpē lalitē namastē || 5 ||
kāmēśvarīmukhyasamastanityā
kāntāsanāntē kamalāyatākṣi |
kāmapradē kāmini kāmaśambhōḥ
kāmyē kalānāmadhipē namastē || 6 ||
divyaugha siddhaugha naraugharūpē
divyē dinādhīśa sahasrakāntē |
dēdīpyamānē dayayā sanāthē
dēvādidēvapramadē namastē || 7 ||
sadāṇimādyaṣṭakasēvanīyē
sadāśivātmōjjvalamañcavāsē |
saumyē sadēkāyanapādapūjyē
savitri lōkasya namō namastē || 8 ||
brāhmīmukhairmātr̥gaṇairniṣēvyē
brahmapriyē brāhmaṇabandhahantri |
brahmāmr̥tasrōtasi rājahaṁsi
brahmēśvari śrīlalitē namastē || 9 ||
saṅkṣōbhiṇī mukhyasamastamudrā-
-saṁsēvitē saṁsaraṇaprahantri |
saṁsāralīlākari sārasākṣi
sadā namastē lalitē:’dhināthē || 10 ||
nityākalāṣōḍaśakēna kāmā-
-karṣiṇyadhiśrīpramathēna sēvyē |
nityē nirātaṅkadayāprapañcē
nīlālakaśrēṇi namō namastē || 11 ||
anaṅgapuṣpādibhirunnadābhi-
-ranaṅgadēvībhirajasrasēvyē |
abhavyahantryakṣararāśirūpē
hatārivargē lalitē namastē || 12 ||
saṅkṣōbhiṇīmukhyacaturdaśārci-
-rmālāvr̥tōdāra mahāpradīptē |
ātmānamābibhrati vibhramāḍhyē
śubhrāśrayē śuddhapadē namastē || 13 ||
sasarvasiddhyādikaśaktibr̥ndyē
sarvajñavijñātapadāravindē |
sarvādhikē sarvagatē samasta-
-siddhipradē śrīlalitē namastē || 14 ||
sarvajñatāyukprathamābhiranya-
-dēvībhirapyāśrita cakrabhūmē |
sarvāmarākāṅkṣitapūrayitri
sarvasya lōkasya savitri pāhi || 15 ||
vandē vaśinyādikavāgvibhūtē
vardhiṣṇucakradyutivāhavāhē |
balāhaka śyāmakacē vacōbdhē
varapradē sundari pāhi viśvam || 16 ||
bāṇādidivyāyudhasārvabhaumē
bhaṇḍāsurānīkavanāntadāvē |
atyugratējōjjvalitāmburāśē
prāpalyamānē paritō namastē || 17 ||
kāmēśi vajrēśi bhagēśirūpē
kalyē kalē kālavilōpadakṣē |
kathāvaśēṣīkr̥tadaityasainyē
kāmēśakāntē kamalē namastē || 18 ||
bindusthitē bindukalaikarūpē
brahmātmikē br̥ṁhitacitprakāśē |
br̥hatkucāmbhōgavilōlahārē
br̥hatprabhāvē varadē namastē || 19 ||
kāmēśvarōtsaṅgasadānivāsē
kālātmikē kandalitānukampē |
kalpāvasānōtthita kālirūpē
kāmapradē kalpalatē namastē || 20 ||
sarvāruṇē sāndrasudhāṁśusītē
sāraṅgaśābākṣi sarōjavaktrē |
sārasyasārasya sadaikabhūmē
samasta vidyēśvari sannatistē || 21 ||
iti brahmādikr̥ta śrī lalitā stōtram |
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.