ārōgyaṁ pradadātu nō dinakaraḥ candrō yaśō nirmalaṁ bhūtiṁ bhūmisutaḥ sudhāṁśutanayaḥ prajñāṁ gururgauravam | kāvyaḥ kōmalavāgvilāsamatulāṁ mandō mudaṁ...
bhāsvānmē bhāsayēttattvaṁ candraścāhlādakr̥dbhavēt | maṅgalō maṅgalaṁ dadyādbudhaśca budhatāṁ diśēt || 1 || gururmē gurutāṁ dadyātkaviśca kavitāṁ diśēt |...
ōṁ asya śrīśanaiścaravajrapañjara kavacasya kaśyapa r̥ṣiḥ anuṣṭup chandaḥ śrī śanaiścara dēvatā śrīśanaiścara prītyarthē japē viniyōgaḥ | dhyānam | nīlāmbarō...
ārōgyaṁ padmabandhurvitaratu nitarāṁ sampadaṁ śītaraśmiḥ | bhūlābhaṁ bhūmiputraḥ sakalaguṇayutāṁ vāgvibhūtiṁ ca saumyaḥ || 1 || saubhāgyaṁ dēvamantrī...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūryacandrakalā stōtram divānātha niśānāthau tau cchāyārōhiṇipriyau | kaśyapā:'trisamudbhūtau sūryacandrau gatirmama || 1 ||...
stōtranidhi → śrī sūrya stōtrāṇi → śrī āditya kavacam asya śrī ādityakavacastōtramahāmantrasya agastyō bhagavānr̥ṣiḥ anuṣṭupchandaḥ ādityō dēvatā śrīṁ...
asya śrīcandrakavacastōtra mahāmantrasya gautama r̥ṣiḥ | anuṣṭup chandaḥ | sōmō dēvatā | raṁ bījam | saṁ śaktiḥ | ōṁ kīlakam | mama sōmagrahaprasādasiddhyarthē japē...
asya śrī aṅgāraka kavacastōtramahāmantrasya virūpākṣa r̥ṣiḥ | anuṣṭup chandaḥ | aṅgārakō dēvatā | aṁ bījam | gaṁ śaktiḥ | raṁ kīlakam | mama...
asya śrībudhakavacastōtramahāmantrasya kātyāyana r̥ṣiḥ | anuṣṭup chandaḥ | budhō dēvatā | yaṁ bījam | klīṁ śaktiḥ | ūṁ kīlakam | mama budhagrahaprasādasiddhyarthē...
asya śrībr̥haspatikavacastōtramantrasya īśvara r̥ṣiḥ | anuṣṭup chandaḥ | br̥haspatirdēvatā | aṁ bījaṁ | śrīṁ śaktiḥ | klīṁ kīlakaṁ | mama...
ōṁ asya śrīśukrakavacastōtramahāmantrasya bharadvāja r̥ṣiḥ | anuṣṭupchandaḥ | bhagavān śukrō dēvatā | aṁ bījaṁ | gaṁ śaktiḥ | vaṁ kīlakaṁ | mama...
asya śrīrāhukavacastōtra mahāmantrasya candrar̥ṣiḥ | anuṣṭupchandaḥ | rāhurdēvatā | nīṁ bījam | hrīṁ śaktiḥ | kāṁ kīlakam | mama rāhugrahaprasādasiddhyarthē japē...
ōṁ asya śrīkētukavacastōtramahāmantrasya purandara r̥ṣiḥ | anuṣṭupchandaḥ | kēturdēvatā | kaṁ bījaṁ | namaḥ śaktiḥ | kēturiti kīlakam | mama kētukr̥ta pīḍā...
stōtranidhi → śrī sūrya stōtrāṇi → āditya stōtram (śrīmadappayyadīkṣitaviracitaṁ mahāmahimānvita ādityastōtraratnam) vistārāyāmamānaṁ daśabhirupagatō yōjanānāṁ...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūrya kavaca stōtram yājñavalkya uvāca | śr̥ṇuṣva muniśārdūla sūryasya kavacaṁ śubham | śarīrārōgyadaṁ divyaṁ...
ōṁ kētavē namaḥ | ōṁ sthūlaśirasē namaḥ | ōṁ śirōmātrāya namaḥ | ōṁ dhvajākr̥tayē namaḥ | ōṁ navagrahayutāya namaḥ | ōṁ siṁhikāsurīgarbhasambhavāya...
ōṁ rāhavē namaḥ | ōṁ saiṁhikēyāya namaḥ | ōṁ vidhuntudāya namaḥ | ōṁ suraśatravē namaḥ | ōṁ tamasē namaḥ | ōṁ phaṇinē namaḥ | ōṁ gārgyāyaṇāya...
ōṁ śanaiścarāya namaḥ | ōṁ śāntāya namaḥ | ōṁ sarvābhīṣṭapradāyinē namaḥ | ōṁ śaraṇyāya namaḥ | ōṁ varēṇyāya namaḥ | ōṁ sarvēśāya namaḥ | ōṁ...
ōṁ śukrāya namaḥ | ōṁ śucayē namaḥ | ōṁ śubhaguṇāya namaḥ | ōṁ śubhadāya namaḥ | ōṁ śubhalakṣaṇāya namaḥ | ōṁ śōbhanākṣāya namaḥ | ōṁ...
ōṁ guravē namaḥ | ōṁ guṇavarāya namaḥ | ōṁ gōptrē namaḥ | ōṁ gōcarāya namaḥ | ōṁ gōpatipriyāya namaḥ | ōṁ guṇinē namaḥ | ōṁ guṇavatāṁ...
ōṁ budhāya namaḥ | ōṁ budhārcitāya namaḥ | ōṁ saumyāya namaḥ | ōṁ saumyacittāya namaḥ | ōṁ śubhapradāya namaḥ | ōṁ dr̥ḍhavratāya namaḥ | ōṁ...
ōṁ mahīsutāya namaḥ | ōṁ mahābhāgāya namaḥ | ōṁ maṅgalāya namaḥ | ōṁ maṅgalapradāya namaḥ | ōṁ mahāvīrāya namaḥ | ōṁ mahāśūrāya namaḥ | ōṁ...
ōṁ śrīmatē namaḥ | ōṁ śaśadharāya namaḥ | ōṁ candrāya namaḥ | ōṁ tārādhīśāya namaḥ | ōṁ niśākarāya namaḥ | ōṁ sudhānidhayē namaḥ | ōṁ sadārādhyāya...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūrya aṣṭōttaraśatanāmāvali ōṁ aruṇāya namaḥ | ōṁ śaraṇyāya namaḥ | ōṁ karuṇārasasindhavē namaḥ | ōṁ...