Sri Shani Ashtottara Shatanama Stotram 2 – śrī śani aṣṭōttaraśatanāma stōtram 2


sauriḥ śanaiścaraḥ kr̥ṣṇō nīlōtpalanibhaḥ śaniḥ |
śuṣkōdarō viśālākṣō durnirīkṣyō vibhīṣaṇaḥ || 1 ||

śitikaṇṭhanibhō nīlaśchāyāhr̥dayanandanaḥ |
kāladr̥ṣṭiḥ kōṭarākṣaḥ sthūlarōmāvalīmukhaḥ || 2 ||

dīrghō nirmāṁsagātrastu śuṣkō ghōrō bhayānakaḥ |
nīlāṁśuḥ krōdhanō raudrō dīrghaśmaśrurjaṭādharaḥ || 3 ||

mandō mandagatiḥ khañjō:’tr̥ptaḥ saṁvartakō yamaḥ |
graharājaḥ karālī ca sūryaputrō raviḥ śaśī || 4 ||

kujō budhō guruḥ kāvyō bhānujaḥ siṁhikāsutaḥ |
kēturdēvapatirbāhuḥ kr̥tāntō nairr̥tastathā || 5 ||

śaśī marut kubēraśca īśānaḥ sura ātmabhūḥ |
viṣṇurharō gaṇapatiḥ kumāraḥ kāma īśvaraḥ || 6 ||

kartā hartā pālayitā rājyēśō rājyadāyakaḥ |
chāyāsutaḥ śyāmalāṅgō dhanahartā dhanapradaḥ || 7 ||

krūrakarmavidhātā ca sarvakarmāvarōdhakaḥ |
tuṣṭō ruṣṭaḥ kāmarūpaḥ kāmadō ravinandanaḥ || 8 ||

grahapīḍāharaḥ śāntō nakṣatrēśō grahēśvaraḥ |
sthirāsanaḥ sthiragatirmahākāyō mahābalaḥ || 9 ||

mahāprabhō mahākālaḥ kālātmā kālakālakaḥ |
ādityabhayadātā ca mr̥tyurādityanandanaḥ || 10 ||

śatabhidrukṣadayitā trayōdaśītithipriyaḥ |
tithyātmakastithigaṇō nakṣatragaṇanāyakaḥ || 11 ||

yōgarāśirmuhūrtātmā kartā dinapatiḥ prabhuḥ |
śamīpuṣpapriyaḥ śyāmastrailōkyabhayadāyakaḥ || 12 ||

nīlavāsāḥ kriyāsindhurnīlāñjanacayacchaviḥ |
sarvarōgaharō dēvaḥ siddhō dēvagaṇastutaḥ || 13 ||

aṣṭōttaraśataṁ nāmnāṁ saurēśchāyāsutasya yaḥ |
paṭhēnnityaṁ tasya pīḍā samastā naśyati dhruvam || 14 ||

iti śrībhaviṣyapurāṇē śrī śanaiścara aṣṭōttaraśatanāma stōtram |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed