Sri Shani Sahasranama Stotram – śrī śanaiścara sahasranāma stōtram


asya śrīśanaiścara sahasranāmastōtra mahāmantrasya, kāśyapa r̥ṣiḥ, anuṣṭup chandaḥ, śanaiścarō dēvatā, śaṁ bījaṁ, naṁ śaktiḥ, maṁ kīlakaṁ, śanaiścaraprasāda siddhyarthē japē viniyōgaḥ ||

karanyāsaḥ –
śanaiścarāya aṅguṣṭhābhyāṁ namaḥ |
mandagatayē tarjanībhyāṁ namaḥ |
adhōkṣajāya madhyamābhyāṁ namaḥ |
saurayē anāmikābhyāṁ namaḥ |
śuṣkōdarāya kaniṣṭhikābhyāṁ namaḥ |
chāyātmajāya karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
śanaiścarāya hr̥dayāya namaḥ |
mandagatayē śirasē svāhā |
adhōkṣajāya śikhāyai vaṣaṭ |
saurayē kavacāya hum |
śuṣkōdarāya nētratrayāya vauṣaṭ |
chāyātmajāya astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ |

dhyānam –
cāpāsanō gr̥dhradharastu nīlaḥ
pratyaṅmukhaḥ kāśyapa gōtrajātaḥ |
saśūlacāpēṣu gadādharō:’vyāt
saurāṣṭradēśaprabhavaśca śauriḥ ||

nīlāmbarō nīlavapuḥ kirīṭī
gr̥dhrāsanasthō vikr̥tānanaśca |
kēyūrahārādivibhūṣitāṅgaḥ
sadā:’stu mē mandagatiḥ prasannaḥ ||

stōtram –
ōm || amitābhāṣyaghaharaḥ aśēṣaduritāpahaḥ |
aghōrarūpō:’tidīrghakāyō:’śēṣabhayānakaḥ || 1 ||

anantō annadātā cā:’śvatthamūlajapē priyaḥ |
atisampatpradō:’mōghaḥ anyastutyā prakōpitaḥ || 2 ||

aparājitō:’dvitīyaḥ atitējō:’bhayapradaḥ |
aṣṭamasthō:’ñjananibhaḥ akhilātmārkanandanaḥ || 3 ||

atidāruṇa akṣōbhyaḥ apsarōbhiḥ prapūjitaḥ |
abhīṣṭaphaladō:’riṣṭamathanō:’marapūjitaḥ || 4 ||

anugrāhyō apramēya parākrama vibhīṣaṇaḥ |
asādhyayōgō akhiladōṣaghnaḥ aparākr̥taḥ || 5 ||

apramēyō:’tisukhadaḥ amarādhipapūjitaḥ |
avalōkāt sarvanāśaḥ aśvatthāma dvirāyudhaḥ || 6 ||

aparādhasahiṣṇuśca aśvatthāmasupūjitaḥ |
anantapuṇyaphaladō atr̥ptō:’tibalō:’pi ca || 7 ||

avalōkāt sarvavandyaḥ akṣīṇakaruṇānidhiḥ |
avidyāmūlanāśaśca akṣayyaphaladāyakaḥ || 8 ||

ānandaparipūrṇaśca āyuṣkāraka ēva ca |
āśritēṣṭārthavaradaḥ ādhivyādhiharō:’pi ca || 9 ||

ānandamaya ānandakarō āyudhadhārakaḥ |
ātmacakrādhikārī ca ātmastutyaparāyaṇaḥ || 10 ||

āyuṣkarō ānupūrvyaḥ ātmāyattajagattrayaḥ |
ātmanāmajapaprītaḥ ātmādhikaphalapradaḥ || 11 ||

ādityasambhavō ārtibhañjanō ātmarakṣakaḥ |
āpadbāndhava ānandarūpō āyuḥpradō:’pi ca || 12 ||

ākarṇapūrṇacāpaśca ātmōddiṣṭa dvijapradaḥ |
ānukūlyō ātmarūpapratimādānasupriyaḥ || 13 ||

ātmārāmō ādidēvō āpannārtivināśanaḥ |
indirārcitapādaśca indrabhōgaphalapradaḥ || 14 ||

indradēvasvarūpaśca iṣṭēṣṭavaradāyakaḥ |
iṣṭāpūrtipradō indumatīṣṭavaradāyakaḥ || 15 ||

indirāramaṇaḥ prītaḥ indravaṁśanr̥pārcitaḥ |
ihāmutrēṣṭaphalada indirāramaṇārcitaḥ || 16 ||

īndriyō īśvaraprītaḥ īṣaṇātrayavarjitaḥ |
umāsvarūpa udbōdhyaḥ uśanā utsavapriyaḥ || 17 ||

umādēvyarcanaprītaḥ uccasthōccaphalapradaḥ |
uruprakāśō uccasthayōgadaḥ uruparākramaḥ || 18 ||

ūrdhvalōkādisañcārī ūrdhvalōkādināyakaḥ |
ūrjasvī ūnapādaśca r̥kārākṣarapūjitaḥ || 19 ||

r̥ṣiprōkta purāṇajñaḥ r̥ṣibhiḥ paripūjitaḥ |
r̥gvēdavandyō r̥grūpī r̥jumārgapravartakaḥ || 20 ||

lulitōddhārakō lūtabhavapāśaprabhañjanaḥ |
lūkārarūpakō labdhadharmamārgapravartakaḥ || 21 ||

ēkādhipatyasāmrājyapradō ēnaughanāśanaḥ |
ēkapādyēka ēkōnaviṁśatimāsabhuktidaḥ || 22 ||

ēkōnaviṁśativarṣadaśō ēṇāṅkapūjitaḥ |
aiśvaryaphaladō aindra airāvatasupūjitaḥ || 23 ||

ōṅkārajapasuprīta ōṅkāraparipūjitaḥ |
ōṅkārabījō audāryahastō aunnatyadāyakaḥ || 24 ||

audāryaguṇa audāryaśīlō auṣadhakārakaḥ |
karapaṅkajasannaddhadhanuśca karuṇānidhiḥ || 25 ||

kālaḥ kaṭhinacittaśca kālamēghasamaprabhaḥ |
kirīṭī karmakr̥t kārayitā kālasahōdaraḥ || 26 ||

kālāmbaraḥ kākavāhaḥ karmaṭhaḥ kāśyapānvayaḥ |
kālacakraprabhēdī ca kālarūpī ca kāraṇaḥ || 27 ||

kārimūrtiḥ kālabhartā kirīṭamakuṭōjvalaḥ |
kāryakāraṇa kālajñaḥ kāñcanābharathānvitaḥ || 28 ||

kāladaṁṣṭraḥ krōdharūpaḥ karālī kr̥ṣṇakētanaḥ |
kālātmā kālakartā ca kr̥tāntaḥ kr̥ṣṇagōpriyaḥ || 29 ||

kālāgnirudrarūpaśca kāśyapātmajasambhavaḥ |
kr̥ṣṇavarṇahayaścaiva kr̥ṣṇagōkṣīrasupriyaḥ || 30 ||

kr̥ṣṇagōghr̥tasuprītaḥ kr̥ṣṇagōdadhiṣupriyaḥ |
kr̥ṣṇagāvaikacittaśca kr̥ṣṇagōdānasupriyaḥ || 31 ||

kr̥ṣṇagōdattahr̥dayaḥ kr̥ṣṇagōrakṣaṇapriyaḥ |
kr̥ṣṇagōgrāsacittasya sarvapīḍānivārakaḥ || 32 ||

kr̥ṣṇagōdāna śāntasya sarvaśāntaphalapradaḥ |
kr̥ṣṇagōsnāna kāmasya gaṅgāsnānaphalapradaḥ || 33 ||

kr̥ṣṇagōrakṣaṇasyāśu sarvābhīṣṭaphalapradaḥ |
kr̥ṣṇagāvapriyaścaiva kapilāpaśuṣu priyaḥ || 34 ||

kapilākṣīrapānasya sōmapānaphalapradaḥ |
kapilādānasuprītaḥ kapilājyahutapriyaḥ || 35 ||

kr̥ṣṇaśca kr̥ttikāntasthaḥ kr̥ṣṇagōvatsasupriyaḥ |
kr̥ṣṇamālyāmbaradharaḥ kr̥ṣṇavarṇatanūruhaḥ || 36 ||

kr̥ṣṇakētuḥ kr̥śakr̥ṣṇadēhaḥ kr̥ṣṇāmbarapriyaḥ |
krūracēṣṭaḥ krūrabhāvaḥ krūradaṁṣṭraḥ kurūpi ca || 37 ||

kamalāpatisaṁsēvyaḥ kamalōdbhavapūjitaḥ |
kāmitārthapradaḥ kāmadhēnupūjanasupriyaḥ || 38 ||

kāmadhēnusamārādhyaḥ kr̥pāyuṣavivardhanaḥ |
kāmadhēnvaikacittaśca kr̥parājasupūjitaḥ || 39 ||

kāmadōgdhā ca kruddhaśca kuruvaṁśasupūjitaḥ |
kr̥ṣṇāṅgamahiṣīdōgdhā kr̥ṣṇēna kr̥tapūjanaḥ || 40 ||

kr̥ṣṇāṅgamahiṣīdānapriyaḥ kōṇastha ēva ca |
kr̥ṣṇāṅgamahiṣīdānalōlupaḥ kāmapūjitaḥ || 41 ||

krūrāvalōkanātsarvanāśaḥ kr̥ṣṇāṅgadapriyaḥ |
khadyōtaḥ khaṇḍanaḥ khaḍgadharaḥ khēcarapūjitaḥ || 42 ||

kharāṁśutanayaścaiva khagānāṁ pativāhanaḥ |
gōsavāsaktahr̥dayō gōcarasthānadōṣahr̥t || 43 ||

gr̥harāśyādhipaścaiva gr̥harājamahābalaḥ |
gr̥dhravāhō gr̥hapatirgōcarō gānalōlupaḥ || 44 ||

ghōrō gharmō ghanatamō gharmī ghanakr̥pānvitaḥ |
ghananīlāmbaradharō ṅādivarṇasusañjñitaḥ || 45 ||

cakravartisamārādhyaścandramatyāsamarcitaḥ |
candramatyārtihārī ca carācarasukhapradaḥ || 46 ||

caturbhujaścāpahastaścarācarahitapradaḥ |
chāyāputraśchatradharaśchāyādēvīsutastathā || 47 ||

jayapradō jagannīlō japatāṁ sarvasiddhidaḥ |
japavidhvastavimukhō jambhāriparipūjitaḥ || 48 ||

jambhārivandyō jayadō jagajjanamanōharaḥ |
jagattrayaprakupitō jagattrāṇaparāyaṇaḥ || 49 ||

jayō jayapradaścaiva jagadānandakārakaḥ |
jyōtiśca jyōtiṣāṁ śrēṣṭhō jyōtiḥśāstrapravartakaḥ || 50 ||

jharjharīkr̥tadēhaśca jhallarīvādyasupriyaḥ |
jñānamūrtirjñānagamyō jñānī jñānamahānidhiḥ || 51 ||

jñānaprabōdhakaścaiva jñānadr̥ṣṭyāvalōkitaḥ |
ṭaṅkitākhilalōkaśca ṭaṅkitainastamōraviḥ || 52 ||

ṭaṅkārakārakaścaiva ṭaṅkr̥tō ṭāmbhadapriyaḥ |
ṭhakāramaya sarvasvaṣṭhakārakr̥tapūjitaḥ || 53 ||

ḍhakkāvādyaprītikarō ḍamaḍḍamarukapriyaḥ |
ḍambaraprabhavō ḍambhō ḍhakkānādapriyaṅkaraḥ || 54 ||

ḍākinīśākinībhūtasarvōpadravakārakaḥ |
ḍākinīśākinībhūtasarvōpadravanāśakaḥ || 55 ||

ḍhakārarūpō ḍhāmbhīkō ṇakārajapasupriyaḥ |
ṇakāramayamantrārthaḥ ṇakāraikaśirōmaṇiḥ || 56 ||

ṇakāravacanānandaḥ ṇakārakaruṇāmayaḥ |
ṇakāramayasarvasvaḥ ṇakāraikaparāyaṇaḥ || 57 ||

tarjanīdhr̥tamudraśca tapasāṁ phaladāyakaḥ |
trivikramanutaścaiva trayīmayavapurdharaḥ || 58 ||

tapasvī tapasādagdhadēhastāmrādharastathā |
trikālavēditavyaśca trikālamatitōṣitaḥ || 59 ||

tulōccayastrāsakarastilatailapriyastathā |
tilānnasantuṣṭamanāstiladānapriyastathā || 60 ||

tilabhakṣyapriyaścaiva tilacūrṇapriyastathā |
tilakhaṇḍapriyaścaiva tilāpūpapriyastathā || 61 ||

tilahōmapriyaścaiva tāpatrayanivārakaḥ |
tilatarpaṇasantuṣṭastilatailānnatōṣitaḥ || 62 ||

tilaikadattahr̥dayastējasvī tējasānnidhiḥ |
tējasādityasaṅkāśastējōmaya vapurdharaḥ || 63 ||

tattvajñastattvagastīvrastapōrūpastapōmayaḥ |
tuṣṭidastuṣṭikr̥t tīkṣṇastrimūrtistriguṇātmakaḥ || 64 ||

tiladīpapriyaścaiva tasya pīḍānivārakaḥ |
tilōttamāmēnakādinartanapriya ēva ca || 65 ||

tribhāgamaṣṭavargaśca sthūlarōmā sthirastathā |
sthitaḥ sthāyī sthāpakaśca sthūlasūkṣmapradarśakaḥ || 66 ||

daśarathārcitapādaśca daśarathastōtratōṣitaḥ |
daśarathaprārthanāklupta durbhikṣavinivārakaḥ || 67 ||

daśarathaprārthanākluptavaradvayapradāyakaḥ |
daśarathasvātmadarśī ca daśarathābhīṣṭadāyakaḥ || 68 ||

dōrbhirdhanurdharaścaiva dīrghaśmaśrujaṭādharaḥ |
daśarathastōtravaradō daśarathābhīpsitapradaḥ || 69 ||

daśarathastōtrasantuṣṭō daśarathēnasupūjitaḥ |
dvādaśāṣṭamajanmasthō dēvapuṅgavapūjitaḥ || 70 ||

dēvadānavadarpaghnō dinaṁ pratimunistutaḥ |
dvādaśasthō dvādaśātmā sutō dvādaśanāmabhr̥t || 71 ||

dvitīyasthō dvādaśārkasūnurdaivajñapūjitaḥ |
daivajñacittavāsī ca damayantyā supūjitaḥ || 72 ||

dvādaśābdantu durbhikṣakārī duḥsvapnanāśanaḥ |
durārādhyō durādharṣō damayantīvarapradaḥ || 73 ||

duṣṭadūrō durācāraśamanō dōṣavarjitaḥ |
dussahō dōṣahantā ca durlabhō durgamastathā || 74 ||

duḥkhapradō duḥkhahantā dīptarañjita diṅmukhaḥ |
dīpyamānamukhāmbhōjaḥ damayantyāḥ śivapradaḥ || 75 ||

durnirīkṣyō dr̥ṣṭamātradaityamaṇḍalanāśakaḥ |
dvijadānaikaniratō dvijārādhanatatparaḥ || 76 ||

dvijasarvārtihārī ca dvijarājasamarcitaḥ |
dvijadānaikacittaśca dvijarājapriyaṅkaraḥ || 77 ||

dvijō dvijapriyaścaiva dvijarājēṣṭadāyakaḥ |
dvijarūpō dvijaśrēṣṭhō dōṣadō duḥsahō:’pi ca || 78 ||

dēvādidēvō dēvēśō dēvarājasupūjitaḥ |
dēvarājēṣṭavaradō dēvarājapriyaṅkaraḥ || 79 ||

dēvādivanditō divyatanurdēvaśikhāmaṇiḥ |
dēvagānapriyaścaiva dēvadēśikapuṅgavaḥ || 80 ||

dvijātmajasamārādhyō dhyēyō dharmī dhanurdharaḥ |
dhanuṣmān dhanadātā ca dharmādharmavivarjitaḥ || 81 ||

dharmarūpō dhanurdivyō dharmaśāstrātmacētanaḥ |
dharmarājapriyakarō dharmarājassupūjitaḥ || 82 ||

dharmarājēṣṭavaradō dharmābhīṣṭaphalapradaḥ |
nityatr̥ptasvabhāvaśca nityakarmaratastathā || 83 ||

nijapīḍārtihārī ca nijabhaktēṣṭadāyakaḥ |
nirmāṁsadēhō nīlaśca nijastōtrabahupriyaḥ || 84 ||

nalastōtrapriyaścaiva nalarājasupūjitaḥ |
nakṣatramaṇḍalagatō namatāṁ priyakārakaḥ || 85 ||

nityārcitapadāmbhōjō nijājñāparipālakaḥ |
navagrahavarō nīlavapurnalakarārcitaḥ || 86 ||

nalapriyānanditaśca nalakṣētranivāsakaḥ |
nalapākapriyaścaiva nalapadbhañjanakṣamaḥ || 87 ||

nalasarvārtihārī ca nalēnātmārthapūjitaḥ |
nipāṭavīnivāsaśca nalābhīṣṭavarapradaḥ || 88 ||

nalatīrthasakr̥t snānasarvapīḍānivārakaḥ |
nalēśadarśanasyāśu sāmrājyapadavīpradaḥ || 89 ||

nakṣatrarāśyādhipaśca nīladhvajavirājitaḥ |
nityayōgarataścaiva navaratnavibhūṣitaḥ || 90 ||

navadhā bhajyadēhaśca navīkr̥tajagattrayaḥ |
navagrahādhipaścaiva navākṣarajapapriyaḥ || 91 ||

navātmā navacakrātmā navatattvādhipastathā |
navōdana priyaścaiva navadhānyapriyastathā || 92 ||

niṣkaṇṭakō nispr̥haśca nirapēkṣō nirāmayaḥ |
nāgarājārcitapadō nāgarājapriyaṅkaraḥ || 93 ||

nāgarājēṣṭavaradō nāgābharaṇabhūṣitaḥ |
nāgēndragānaniratō nānābharaṇabhūṣitaḥ || 94 ||

navamitrasvarūpaśca nānāścaryavidhāyakaḥ |
nānādvīpādhikartā ca nānālipisamāvr̥taḥ || 95 ||

nānārūpajagatsraṣṭā nānārūpajanāśrayaḥ |
nānālōkādhipaścaiva nānābhāṣāpriyastathā || 96 ||

nānārūpādhikārī ca navaratnapriyastathā |
nānāvicitravēṣāḍhyō nānācitravidhāyakaḥ || 97 ||

nīlajīmūtasaṅkāśō nīlamēghasamaprabhaḥ |
nīlāñjanacayaprakhyō nīlavastradharapriyaḥ || 98 ||

nīcabhāṣāpracārajñō nīcēsvalpaphalapradaḥ |
nānāgamavidhānajñō nānānr̥pasamāvr̥taḥ || 99 ||

nānāvarṇākr̥tiścaiva nānāvarṇasvarārtavaḥ |
nāgalōkāntavāsī ca nakṣatratrayasamyutaḥ || 100 ||

nabhādilōkasambhūtō nāmastōtrabahupriyaḥ |
nāmapārāyaṇaprītō nāmārcanavarapradaḥ || 101 ||

nāmastōtraikacittaśca nānārōgārtibhañjanaḥ |
navagrahasamārādhyō navagrahabhayāpahaḥ || 102 ||

navagrahasusampūjyō nānāvēdasurakṣakaḥ |
navagrahādhirājaśca navagrahajapapriyaḥ || 103 ||

navagrahamayajyōtirnavagrahavarapradaḥ |
navagrahāṇāmadhipō navagrahasupīḍitaḥ || 104 ||

navagrahādhīśvaraśca navamāṇikyaśōbhitaḥ |
paramātmā parabrahma paramaiśvaryakāraṇaḥ || 105 ||

prapannabhayahārī ca pramattāsuraśikṣakaḥ |
prāsahastaḥ paṅgupādaḥ prakāśātmā pratāpavān || 106 ||

pāvanaḥ pariśuddhātmā putrapautrapravardhanaḥ |
prasannātsarvasukhadaḥ prasannēkṣaṇa ēva ca || 107 ||

prajāpatyaḥ priyakaraḥ praṇatēpsitarājyadaḥ |
prajānāṁ jīvahētuśca prāṇināṁ paripālakaḥ || 108 ||

prāṇarūpī prāṇadhārī prajānāṁ hitakārakaḥ |
prājñaḥ praśāntaḥ prajñāvān prajārakṣaṇadīkṣitaḥ || 109 ||

prāvr̥ṣēṇyaḥ prāṇakārī prasannōtsavavanditaḥ |
prajñānivāsahētuśca puruṣārthaikasādhanaḥ || 110 ||

prajākaraḥ prātikūlyaḥ piṅgalākṣaḥ prasannadhīḥ |
prapañcātmā prasavitā purāṇapuruṣōttamaḥ || 111 ||

purāṇapuruṣaścaiva puruhūtaḥ prapañcadhr̥t |
pratiṣṭhitaḥ prītikaraḥ priyakārī prayōjanaḥ || 112 ||

prītimān pravarastutyaḥ purūravasamarcitaḥ |
prapañcakārī puṇyaśca puruhūtasamarcitaḥ || 113 ||

pāṇḍavādisusaṁsēvyaḥ praṇavaḥ puruṣārthadaḥ |
payōdasamavarṇaśca pāṇḍuputrārtibhañjanaḥ || 114 ||

pāṇḍuputrēṣṭadātā ca pāṇḍavānāṁ hitaṅkaraḥ |
pañcapāṇḍavaputrāṇāṁ sarvābhīṣṭaphalapradaḥ || 115 ||

pañcapāṇḍavaputrāṇāṁ sarvāriṣṭanivārakaḥ |
pāṇḍuputrādyarcitaśca pūrvajaśca prapañcabhr̥t || 116 ||

paracakraprabhēdī ca pāṇḍavēṣuvanapradaḥ |
parabrahmasvarūpaśca parājñā parivarjitaḥ || 117 ||

parātparaḥ pāśahantā paramāṇuḥ prapañcakr̥t |
pātaṅgī puruṣākāraḥ paraśambhusamudbhavaḥ || 118 ||

prasannātsarvasukhadaḥ prapañcōdbhavasambhavaḥ |
prasannaḥ paramōdāraḥ parāhaṅkārabhañjanaḥ || 119 ||

paraḥ paramakāruṇyaḥ parabrahmamayastathā |
prapannabhayahārī ca praṇatārtiharastathā || 120 ||

prasādakr̥t prapañcaśca parāśaktisamudbhavaḥ |
pradānapāvanaścaiva praśāntātmā prabhākaraḥ || 121 ||

prapañcātmā prapañcōpaśamanaḥ pr̥thivīpatiḥ |
paraśurāmasamārādhyaḥ paraśurāmavarapradaḥ || 122 ||

paraśurāmacirañjīvipradaḥ paramapāvanaḥ |
paramahaṁsasvarūpaśca paramahaṁsasupūjitaḥ || 123 ||

pañcanakṣatrādhipaśca pañcanakṣatrasēvitaḥ |
prapañcarakṣitaścaiva prapañcasya bhayaṅkaraḥ || 124 ||

phaladānapriyaścaiva phalahastaḥ phalapradaḥ |
phalābhiṣēkapriyaśca phalgunasya varapradaḥ || 125 ||

phuṭacchamita pāpaughaḥ phalgunēna prapūjitaḥ |
phaṇirājapriyaścaiva phullāmbujavilōcanaḥ || 126 ||

balipriyō balī babhrurbrahmaviṣṇvīśaklēśakr̥t |
brahmaviṣṇvīśarūpaśca brahmaśakrādidurlabhaḥ || 127 ||

bāsadarṣṭyā pramēyāṅgō bibhratkavacakuṇḍalaḥ |
bahuśrutō bahumatirbrahmaṇyō brāhmaṇapriyaḥ || 128 ||

balapramathanō brahmā bahurūpō bahupradaḥ |
bālārkadyutimān bālō br̥hadvakṣō br̥hattanuḥ || 129 ||

brahmāṇḍabhēdakr̥ccaiva bhaktasarvārthasādhakaḥ |
bhavyō bhōktā bhītikr̥cca bhaktānugrahakārakaḥ || 130 ||

bhīṣaṇō bhaikṣakārī ca bhūsurādisupūjitaḥ |
bhōgabhāgyapradaścaiva bhasmīkr̥tajagattrayaḥ || 131 ||

bhayānakō bhānusūnurbhūtibhūṣitavigrahaḥ |
bhāsvadratō bhaktimatāṁ sulabhō bhrukuṭīmukhaḥ || 132 ||

bhavabhūtagaṇaisstutyō bhūtasaṅghasamāvr̥taḥ |
bhrājiṣṇurbhagavān bhīmō bhaktābhīṣṭavarapradaḥ || 133 ||

bhavabhaktaikacittaśca bhaktigītastavōnmukhaḥ |
bhūtasantōṣakārī ca bhaktānāṁ cittaśōdhakaḥ || 134 ||

bhaktigamyō bhayaharō bhāvajñō bhaktasupriyaḥ |
bhūtidō bhūtikr̥dbhōjyō bhūtātmā bhuvanēśvaraḥ || 135 ||

mandō mandagatiścaiva māsamēva prapūjitaḥ |
mucukundasamārādhyō mucukundavarapradaḥ || 136 ||

mucukundārcitapadō mahārūpō mahāyaśāḥ |
mahābhōgī mahāyōgī mahākāyō mahāprabhuḥ || 137 ||

mahēśō mahadaiśvaryō mandārakusumapriyaḥ |
mahākraturmahāmānī mahādhīrō mahājayaḥ || 138 ||

mahāvīrō mahāśāntō maṇḍalasthō mahādyutiḥ |
mahāsutō mahōdārō mahanīyō mahōdayaḥ || 139 ||

maithilīvaradāyī ca mārtāṇḍasya dvitīyajaḥ |
maithilīprārthanākluptadaśakaṇṭhaśirōpahr̥t || 140 ||

marāmaraharārādhyō mahēndrādisurārcitaḥ |
mahārathō mahāvēgō maṇiratnavibhūṣitaḥ || 141 ||

mēṣanīcō mahāghōrō mahāsaurirmanupriyaḥ |
mahādīrghō mahāgrāsō mahadaiśvaryadāyakaḥ || 142 ||

mahāśuṣkō mahāraudrō muktimārgapradarśakaḥ |
makarakumbhādhipaścaiva mr̥kaṇḍutanayārcitaḥ || 143 ||

mantrādhiṣṭhānarūpaśca mallikākusumapriyaḥ |
mahāmantrasvarūpaśca mahāyantrasthitastathā || 144 ||

mahāprakāśadivyātmā mahādēvapriyastathā |
mahābalisamārādhyō maharṣigaṇapūjitaḥ || 145 ||

mandacārī mahāmāyī māṣadānapriyastathā |
māṣōdanaprītacittō mahāśaktirmahāguṇaḥ || 146 ||

yaśaskarō yōgadātā yajñāṅgō:’pi yugandharaḥ |
yōgī yōgyaśca yāmyaśca yōgarūpī yugādhipaḥ || 147 ||

yajñabhr̥dyajamānaśca yōgō yōgavidāṁ varaḥ |
yakṣarākṣasavētālakūṣmāṇḍādiprapūjitaḥ || 148 ||

yamapratyadhidēvaśca yugapadbhōgadāyakaḥ |
yōgapriyō yōgayuktō yajñarūpō yugāntakr̥t || 149 ||

raghuvaṁśasamārādhyō raudrō raudrākr̥tistathā |
raghunandanasallāpō raghuprōktajapapriyaḥ || 150 ||

raudrarūpī rathārūḍhō rāghavēṣṭavarapradaḥ |
rathī raudrādhikārī ca rāghavēṇa samarcitaḥ || 151 ||

rōṣātsarvasvahārī ca rāghavēṇa supūjitaḥ |
rāśidvayādhipaścaiva raghubhiḥ paripūjitaḥ || 152 ||

rājyabhūpākaraścaiva rājarājēndra vanditaḥ |
ratnakēyūrabhūṣāḍhyō ramānandanavanditaḥ || 153 ||

raghupauruṣasantuṣṭō raghustōtrabahupriyaḥ |
raghuvaṁśanr̥paiḥ pūjyō raṇanmañjīranūpuraḥ || 154 ||

ravinandana rājēndrō raghuvaṁśapriyastathā |
lōhajapratimādānapriyō lāvaṇyavigrahaḥ || 155 ||

lōkacūḍāmaṇiścaiva lakṣmīvāṇīstutipriyaḥ |
lōkarakṣō lōkaśikṣō lōkalōcanarañjitaḥ || 156 ||

lōkādhyakṣō lōkavandyō lakṣmaṇāgrajapūjitaḥ |
vēdavēdyō vajradēhō vajrāṅkuśadharastathā || 157 ||

viśvavandyō virūpākṣō vimalāṅgavirājitaḥ |
viśvasthō vāyasārūḍhō viśēṣasukhakārakaḥ || 158 ||

viśvarūpī viśvagōptā vibhāvasusutastathā |
viprapriyō viprarūpō viprārādhanatatparaḥ || 159 ||

viśālanētrō viśikhō vipradānabahupriyaḥ |
viśvasr̥ṣṭisamudbhūtō vaiśvānarasamadyutiḥ || 160 ||

viṣṇurviriñcirviśvēśō viśvakartā viśāṁ patiḥ |
virāḍādhāracakrasthō viśvabhugviśvabhāvanaḥ || 161 ||

viśvavyāpārahētuśca vakrakrūravivarjitaḥ |
viśvōdbhavō viśvakarmā viśvasr̥ṣṭi vināyakaḥ || 162 ||

viśvamūlanivāsī ca viśvacitravidhāyakaḥ |
viśvādhāravilāsī ca vyāsēna kr̥tapūjitaḥ || 163 ||

vibhīṣaṇēṣṭavaradō vāñchitārthapradāyakaḥ |
vibhīṣaṇasamārādhyō viśēṣasukhadāyakaḥ || 164 ||

viṣamavyayāṣṭajanmasthō:’pyēkādaśaphalapradaḥ |
vāsavātmajasuprītō vasudō vāsavārcitaḥ || 165 ||

viśvatrāṇaikaniratō vāṅmanōtītavigrahaḥ |
virāṇmandiramūlasthō valīmukhasukhapradaḥ || 166 ||

vipāśō vigatātaṅkō vikalpaparivarjitaḥ |
variṣṭhō varadō vandyō vicitrāṅgō virōcanaḥ || 167 ||

śuṣkōdaraḥ śuklavapuḥ śāntarūpī śanaiścaraḥ |
śūlī śaraṇyaḥ śāntaśca śivāyāmapriyaṅkaraḥ || 168 ||

śivabhaktimatāṁ śrēṣṭhaḥ śūlapāṇiḥ śucipriyaḥ |
śrutismr̥tipurāṇajñaḥ śrutijālaprabōdhakaḥ || 169 ||

śrutipāragasampūjyaḥ śrutiśravaṇalōlupaḥ |
śrutyantargatamarmajñaḥ śrutyēṣṭavaradāyakaḥ || 170 ||

śrutirūpaḥ śrutiprītaḥ śrutīpsitaphalapradaḥ |
śuciśrutaḥ śāntamūrtiḥ śrutiśravaṇakīrtanaḥ || 171 ||

śamīmūlanivāsī ca śamīkr̥taphalapradaḥ |
śamīkr̥tamahāghōraḥ śaraṇāgatavatsalaḥ || 172 ||

śamītarusvarūpaśca śivamantrajñamuktidaḥ |
śivāgamaikanilayaḥ śivamantrajapapriyaḥ || 173 ||

śamīpatrapriyaścaiva śamīparṇasamarcitaḥ |
śatōpaniṣadastutyaḥ śāntyādiguṇabhūṣitaḥ || 174 ||

śāntyādiṣaḍguṇōpētaḥ śaṅkhavādyapriyastathā |
śyāmaraktasitajyōtiḥ śuddhapañcākṣarapriyaḥ || 175 ||

śrīhālāsyakṣētravāsī śrīmān śaktidharastathā |
ṣōḍaśadvayasampūrṇalakṣaṇaḥ ṣaṇmukhapriyaḥ || 176 ||

ṣaḍguṇaiśvaryasamyuktaḥ ṣaḍaṅgāvaraṇōjjvalaḥ |
ṣaḍakṣarasvarūpaśca ṣaṭcakrōparisaṁsthitaḥ || 177 ||

ṣōḍaśī ṣōḍaśāntaśca ṣaṭchaktivyaktamūrtimān |
ṣaḍbhāvarahitaścaiva ṣaḍaṅgaśrutipāragaḥ || 178 ||

ṣaṭkōṇamadhyanilayaḥ ṣaṭchāstrasmr̥tipāragaḥ |
svarṇēndranīlamakuṭaḥ sarvābhīṣṭapradāyakaḥ || 179 ||

sarvātmā sarvadōṣaghnaḥ sarvagarvaprabhañjanaḥ |
samastalōkābhayadaḥ sarvadōṣāṅganāśakaḥ || 180 ||

samastabhaktasukhadaḥ sarvadōṣanivartakaḥ |
sarvanāśakṣamaḥ saumyaḥ sarvaklēśanivārakaḥ || 181 ||

sarvātmā sarvadā tuṣṭaḥ sarvapīḍānivārakaḥ |
sarvarūpī sarvakarmā sarvajñaḥ sarvakārakaḥ || 182 ||

sukr̥tī sulabhaścaiva sarvābhīṣṭaphalapradaḥ |
sūryātmajaḥ sadātuṣṭaḥ sūryavaṁśapradīpanaḥ || 183 ||

saptadvīpādhipaścaiva surāsurabhayaṅkaraḥ |
sarvasaṅkṣōbhahārī ca sarvalōkahitaṅkaraḥ || 184 ||

sarvaudāryasvabhāvaśca santōṣātsakalēṣṭadaḥ |
samastar̥ṣibhiḥ stutyaḥ samastagaṇapāvr̥taḥ || 185 ||

samastagaṇasaṁsēvyaḥ sarvāriṣṭavināśanaḥ |
sarvasaukhyapradātā ca sarvavyākulanāśanaḥ || 186 ||

sarvasaṅkṣōbhahārī ca sarvāriṣṭaphalapradaḥ |
sarvavyādhipraśamanaḥ sarvamr̥tyunivārakaḥ || 187 ||

sarvānukūlakārī ca saundaryamr̥dubhāṣitaḥ |
saurāṣṭradēśōdbhavaśca svakṣētrēṣṭavarapradaḥ || 188 ||

sōmayājisamārādhyaḥ sītābhīṣṭavarapradaḥ |
sukhāsanōpaviṣṭaśca sadyaḥpīḍānivārakaḥ || 189 ||

saudāmanīsannibhaśca sarvānullaṅghyaśāsanaḥ |
sūryamaṇḍalasañcārī saṁhārāstraniyōjitaḥ || 190 ||

sarvalōkakṣayakaraḥ sarvāriṣṭavidhāyakaḥ |
sarvavyākulakārī ca sahasrajapasupriyaḥ || 191 ||

sukhāsanōpaviṣṭaśca saṁhārāstrapradarśitaḥ |
sarvālaṅkārasamyuktakr̥ṣṇagōdānasupriyaḥ || 192 ||

suprasannaḥ suraśrēṣṭhaḥ sughōṣaḥ sukhadaḥ suhr̥t |
siddhārthaḥ siddhasaṅkalpaḥ sarvajñaḥ sarvadaḥ sukhī || 193 ||

sugrīvaḥ sudhr̥tiḥ sāraḥ sukumāraḥ sulōcanaḥ |
suvyaktaḥ saccidānandaḥ suvīraḥ sujanāśrayaḥ || 194 ||

hariścandrasamārādhyō hēyōpādēyavarjitaḥ |
hariścandrēṣṭavaradō haṁsamantrādisaṁstutaḥ || 195 ||

haṁsavāhasamārādhyō haṁsavāhavarapradaḥ |
hr̥dyō hr̥ṣṭō harisakhō haṁsō haṁsagatirhaviḥ || 196 ||

hiraṇyavarṇō hitakr̥ddharṣadō hēmabhūṣaṇaḥ |
havirhōtā haṁsagatirhaṁsamantrādisaṁstutaḥ || 197 ||

hanūmadarcitapadō haladhr̥t pūjitaḥ sadā |
kṣēmadaḥ kṣēmakr̥t kṣēmyaḥ kṣētrajñaḥ kṣāmavarjitaḥ || 198 ||

kṣudraghnaḥ kṣāntidaḥ kṣēmaḥ kṣitibhūṣaḥ kṣamāśrayaḥ |
kṣamādharaḥ kṣayadvārō nāmnāmaṣṭasahasrakam || 199 ||

vākyēnaikēna vakṣyāmi vāñcitārthaṁ prayacchati |
tasmātsarvaprayatnēna niyamēna japētsudhīḥ || 200 ||

iti śrī śanaiścara sahasranāma stōtram |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed