Sri Mahakala Shani Mrityunjaya Stotram – śrī mahākāla śani mr̥tyuñjaya stōtram


nīlādriśōbhāñcitadivyamūrtiḥ
khaḍgī tridaṇḍī śaracāpahastaḥ |
śambhurmahākālaśaniḥ purāri-
-rjayatyaśēṣāsuranāśakārī || 1 ||

mērupr̥ṣṭhē samāsīnaṁ sāmarasyē sthitaṁ śivam |
praṇamya śirasā gaurī pr̥cchati sma jagaddhitam || 2 ||

pārvatyuvāca |
bhagavan dēvadēvēśa bhaktānugrahakāraka |
alpamr̥tyuvināśāya yattvayā pūrvasūcitam || 3 ||

tadēva tvaṁ mahābāhō lōkānāṁ hitakārakam |
tava mūrtiprabhēdasya mahākālasya sāmpratam || 4 ||

śanērmr̥tyuñjayastōtraṁ brūhi mē nētrajanmanaḥ |
akālamr̥tyuharaṇamapamr̥tyunivāraṇam || 5 ||

śanimantraprabhēdā yē tairyuktaṁ yat stavaṁ śubham |
pratināma caturthyantaṁ namōntaṁ manunā yutam || 6 ||

śrīśaṅkara uvāca |
nityē priyatamē gauri sarvalōkahitē ratē |
guhyādguhyatamaṁ divyaṁ sarvalōkōpakārakam || 7 ||

śanimr̥tyuñjayastōtraṁ pravakṣyāmi tavādhunā |
sarvamaṅgalamāṅgalyaṁ sarvaśatruvimardanam || 8 ||

sarvarōgapraśamanaṁ sarvāpadvinivāraṇam |
śarīrārōgyakaraṇamāyurvr̥ddhikaraṁ nr̥ṇām || 9 ||

yadi bhaktāsi mē gauri gōpanīyaṁ prayatnataḥ |
gōpitaṁ sarvatantrēṣu tacchr̥ṇuṣva mahēśvari || 10 ||

asya śrīmahākālaśanimr̥tyuñjaya stōtramantrasya pippalāda r̥ṣiranuṣṭup chandō mahākālaśanirdēvatā śaṁ bījamāyasī śaktiḥ kālapuruṣāyēti kīlakaṁ mamākālāpamr̥tyunivāraṇārthē pāṭhē viniyōgaḥ ||

r̥ṣinyāsaṁ karanyāsaṁ dēhanyāsaṁ samācarēt |
mahōgraṁ mūrdhni vinyasya mukhē vaivasvataṁ nyasēt || 11 ||

galē tu vinyasēnmandaṁ bāhvōrmahāgrahaṁ nyasēt |
hr̥di nyasēnmahākālaṁ guhyē kr̥śatanuṁ nyasēt || 12 ||

jānvōstūḍucaraṁ nyasya pādayōstu śanaiścaram |
ēvaṁ nyāsavidhiṁ kr̥tvā paścāt kālātmanaḥ śanēḥ || 13 ||

nyāsaṁ dhyānam pravakṣyāmi tanau dhyātvā paṭhēnnaraḥ |
kalpādiyugabhēdāṁśca karāṅganyāsarūpiṇaḥ || 14 ||

kālātmanō nyasēdgātrē mr̥tyuñjaya namō:’stu tē |
manvantarāṇi sarvāṇi mahākālasvarūpiṇaḥ || 15 ||

bhāvayētprati pratyaṅgē mahākālāya tē namaḥ |
bhāvayēt prabhavādyabdān śīrṣē kālajitē namaḥ || 16 ||

namastē nityasēvyāya vinyasēdayanē bhruvōḥ |
saurayē ca namastēstu gaṇḍayōrvinyasēdr̥tūn || 17 ||

śrāvaṇaṁ bhāvayēdakṣṇōrnamaḥ kr̥ṣṇanibhāya ca |
mahōgrātha namō bhādraṁ tathā śravaṇayōrnyasēt || 18 ||

namō vai durnirīkṣyāya cāśvinaṁ vinyasēnmukhē |
namō nīlamayūkhāya grīvāyāṁ kārtikaṁ nyasēt || 19 ||

mārgaśīrṣaṁ nyasēdbāhvōrmahāraudrāya tē namaḥ |
ūrdhvalōkanivāsāya pauṣaṁ tu hr̥dayē nyasēt || 20 ||

namaḥ kālaprabōdhāya māghaṁ vai cōdarē nyasēt |
mandagāya namō mēḍhrē nyasēdvai phālgunaṁ tathā || 21 ||

ūrvōrnyasēccaitramāsaṁ namaḥ śivōdbhavāya ca |
vaiśākhaṁ vinyasējjānvōrnamaḥ saṁvartakāya ca || 22 ||

jaṅghayōrbhāvayējjyēṣṭhaṁ bhairavāya namastathā |
āṣāḍhaṁ pādayōścaiva śanayē ca namastathā || 23 ||

kr̥ṣṇapakṣaṁ ca krūrāya nama āpādamastakē |
nyasēdāśīrṣapādāntē śuklapakṣaṁ grahāya ca || 24 ||

nyasēnmūlaṁ pādayōśca grahāya śanayē namaḥ |
namaḥ sarvajitē caiva tōyaṁ sarvāṅgulau nyasēt || 25 ||

nyasēdgulphadvayē viśvaṁ namaḥ śuṣkatarāya ca |
viṣṇubhaṁ bhāvayējjaṅghōbhayē śiṣṭatamāya tē || 26 ||

jānudvayē dhaniṣṭhāṁ ca nyasēt kr̥ṣṇarucē namaḥ |
ūrudvayē vāruṇarkṣaṁ nyasētkālabhr̥tē namaḥ || 27 ||

pūrvabhādraṁ nyasēnmēḍhrē jaṭājūṭadharāya ca |
pr̥ṣṭha uttarabhādraṁ ca karālāya namastathā || 28 ||

rēvatīṁ ca nyasēnnābhau namō mandacarāya ca |
garbhadēśē nyasēddasraṁ namaḥ śyāmatarāya ca || 29 ||

namō bhōgisrajē nityaṁ yamaṁ stanayugē nyasēt |
nyasētkr̥ttikāṁ hr̥dayē namastailapriyāya ca || 30 ||

rōhiṇīṁ bhāvayēddhastē namastē khaḍgadhāriṇē |
mr̥gaṁ nyasēdvāmahastē tridaṇḍōllasitāya ca || 31 ||

dakṣōrdhvē bhāvayēdraudraṁ namō vai bāṇadhāriṇē |
punarvasumūrdhvavāmē namō vai cāpadhāriṇē || 32 ||

tiṣyaṁ nyasēddakṣabāhau namastē haramanyavē |
sārpaṁ nyasēdvāmabāhau cōgracāpāya tē namaḥ || 33 ||

maghāṁ vibhāvayētkaṇṭhē namastē bhasmadhāriṇē |
mukhē nyasēdbhagarkṣaṁ ca namaḥ krūragrahāya ca || 34 ||

bhāvayēddakṣanāsāyāmaryamāṇaśca yōginē |
bhāvayēdvāmanāsāyāṁ hastarkṣaṁ dhāriṇē namaḥ || 35 ||

tvāṣṭraṁ nyasēddakṣakarṇē kr̥sarānnapriyāya tē |
svātīṁ nyasēdvāmakarṇē namō brahmamayāya tē || 36 ||

viśākhāṁ ca dakṣanētrē namastē jñānadr̥ṣṭayē |
maitraṁ nyasēdvāmanētrē namō:’ndhalōcanāya tē || 37 ||

śākraṁ nyasēcca śirasi namaḥ saṁvartakāya ca |
viṣkambhaṁ bhāvayēcchīrṣasandhau kālāya tē namaḥ || 38 ||

prītiyōgaṁ bhruvōḥ sandhau mahāmanda namō:’stu tē |
nētrayōḥ sandhāvāyuṣmadyōgaṁ bhīṣmāya tē namaḥ || 39 ||

saubhāgyaṁ bhāvayēnnāsāsandhau phalāśanāya ca |
śōbhanaṁ bhāvayētkarṇē sandhau puṇyātmanē namaḥ || 40 ||

namaḥ kr̥ṣṇāyātigaṇḍaṁ hanusandhau vibhāvayēt |
namō nirmāṁsadēhāya sukarmāṇaṁ śirōdharē || 41 ||

dhr̥tiṁ nyasēddakṣabāhau pr̥ṣṭhē chāyāsutāya ca |
tanmūlasandhau śūlaṁ ca nyasēdugrāya tē namaḥ || 42 ||

tatkūrparē nyasēdgaṇḍē nityānandāya tē namaḥ |
vr̥ddhiṁ tanmaṇibandhē ca kālajñāya namō nyasēt || 43 ||

dhruvaṁ tadaṅgulīmūlasandhau kr̥ṣṇāya tē namaḥ |
vyāghātaṁ bhāvayēdvāmabāhupr̥ṣṭhē kr̥śāya ca || 44 ||

harṣaṇaṁ tanmūlasandhau bhutasantāpinē namaḥ |
tatkūrparē nyasēdvajraṁ sānandāya namō:’stu tē || 45 ||

siddhiṁ tanmaṇibandhē ca nyasēt kālāgnayē namaḥ |
vyatīpātaṁ karāgrēṣu nyasētkālakr̥tē namaḥ || 46 ||

varīyāṁsaṁ dakṣapārśvasandhau kālātmanē namaḥ |
parighaṁ bhāvayēdvāmapārśvasandhau namō:’stu tē || 47 ||

nyasēddakṣōrusandhau ca śivaṁ vai kālasākṣiṇē |
tajjānau bhāvayēt siddhiṁ mahādēhāya tē namaḥ || 48 ||

sādhyaṁ nyasēcca tadgulphasandhau ghōrāya tē namaḥ |
nyasēttadaṅgulīsandhau śubhaṁ raudrāya tē namaḥ || 49 ||

nyasēdvāmōrusandhau ca śuklaṁ kālavidē namaḥ |
brahmayōgaṁ ca tajjānau nyasētsadyōginē namaḥ || 50 ||

aindraṁ tadgulphasandhau ca yōgādhīśāya tē namaḥ |
nyasēttadaṅgulīsandhau namō bhavyāya vaidhr̥tim || 51 ||

carmaṇi bavakaraṇaṁ bhāvayēdyajvanē namaḥ |
bālavaṁ bhāvayēdraktē saṁhāraka namō:’stu tē || 52 ||

kaulavaṁ bhāvayēdasthni namastē sarvabhakṣiṇē |
taitilaṁ bhāvayēnmāṁsē āmamāṁsapriyāya tē || 53 ||

garaṁ nyasēdvapāyāṁ ca sarvagrāsāya tē namaḥ |
nyasēdvaṇijaṁ majjāyāṁ sarvāntaka namō:’stu tē || 54 ||

vīryē vibhāvayēdviṣṭiṁ namō manyūgratējasē |
rudramitrapitr̥vasuvārīṇyētāṁśca pañca ca || 55 ||

muhūrtāṁśca dakṣapādanakhēṣu bhāvayēnnamaḥ |
khagēśāya ca khasthāya khēcarāya svarupiṇē || 56 ||

puruhūtaśatamakhē viśvavēdhōvidhūṁstathā |
muhūrtāṁśca vāmapādanakhēṣu bhāvayēnnamaḥ || 57 ||

satyavratāya satyāya nityasatyāya tē namaḥ |
siddhēśvara namastubhyaṁ yōgēśvara namō:’stu tē || 58 ||

vahninaktañcarāṁścaiva varuṇāryamayōnikān |
muhūrtāṁśca dakṣahastanakhēṣu bhāvayēnnamaḥ || 59 ||

lagnōdayāya dīrghāya mārgiṇē dakṣadr̥ṣṭayē |
vakrāya cātikrūrāya namastē vāmadr̥ṣṭayē || 60 ||

vāmahastanakhēṣvantyavarṇēśāya namō:’stu tē |
giriśāhirbudhnyapūṣājapāddasrāṁśca bhāvayēt || 61 ||

rāśibhōktrē rāśigāya rāśibhramaṇakāriṇē |
rāśināthāya rāśīnāṁ phaladātrē namō:’stu tē || 62 ||

yamāgnicandrāditikavidhātr̥̄ṁśca vibhāvayēt |
ūrdhvahastadakṣanakhēṣvantyakālāya tē namaḥ || 63 ||

tulōccasthāya saumyāya nakrakumbhagr̥hāya ca |
samīratvaṣṭr̥jīvāṁśca viṣṇutigmadyutīnnyasēt || 64 ||

ūrdhvavāmahastanakhēṣvanyagrahanivāriṇē |
tuṣṭāya ca variṣṭhāya namō rāhusakhāya ca || 65 ||

ravivāraṁ lalāṭē ca nyasēdbhīmadr̥śē namaḥ |
sōmavāraṁ nyasēdāsyē namō:’mr̥tapriyāya ca || 66 ||

bhaumavāraṁ nyasēt svāntē namō brahmasvarūpiṇē |
mēḍhrē nyasēt saumyavāraṁ namō jīvasvarūpiṇē || 67 ||

vr̥ṣaṇē guruvāraṁ ca namō mantrasvarūpiṇē |
bhr̥guvāraṁ maladvārē namaḥ pralayakāriṇē || 68 ||

pādayōḥ śanivāraṁ ca nirmāṁsāya namō:’stu tē |
ghaṭikāṁ nyasētkēśēṣu namastē sūkṣmarūpiṇē || 69 ||

kālarūpinnamastē:’stu sarvapāpapraṇāśaka ||

tripurasya vadhārthāya śambhujātāya tē namaḥ || 70 ||

namaḥ kālaśarīrāya kālanunnāya tē namaḥ |
kālahētō namastubhyaṁ kālanandāya vai namaḥ || 71 ||

akhaṇḍadaṇḍamānāya tvanādyantāya vai namaḥ |
kāladēvāya kālāya kālakālāya tē namaḥ || 72 ||

nimēṣādimahākalpakālarupaṁ ca bhairavam |
mr̥tyuñjayaṁ mahākālaṁ namasyāmi śanaiścaram || 73 ||

dātāraṁ sarvabhavyānāṁ bhaktānāmabhayaṅkaram |
mr̥tyuñjayaṁ mahākālaṁ namasyāmi śanaiścaram || 74 ||

kartāraṁ sarvaduḥkhānāṁ duṣṭānāṁ bhayavardhanam |
mr̥tyuñjayaṁ mahākālaṁ namasyāmi śanaiścaram || 75 ||

hartāraṁ grahajātānāṁ phalānāmaghakāriṇām |
mr̥tyuñjayaṁ mahākālaṁ namasyāmi śanaiścaram || 76 ||

sarvēṣāmēva bhūtānāṁ sukhadaṁ śāntamavyayam |
mr̥tyuñjayaṁ mahākālaṁ namasyāmi śanaiścaram || 77 ||

kāraṇaṁ sukhaduḥkhānāṁ bhāvābhāvasvarūpiṇam |
mr̥tyuñjayaṁ mahākālaṁ namasyāmi śanaiścaram || 78 ||

akālamr̥tyuharaṇamapamr̥tyu nivāraṇam |
mr̥tyuñjayaṁ mahākālaṁ namasyāmi śanaiścaram || 79 ||

kālarūpēṇa saṁsāraṁ bhakṣayantaṁ mahāgraham |
mr̥tyuñjayaṁ mahākālaṁ namasyāmi śanaiścaram || 80 ||

durnirīkṣyaṁ sthūlarōmaṁ bhīṣaṇaṁ dīrghalōcanam |
mr̥tyuñjayaṁ mahākālaṁ namasyāmi śanaiścaram || 81 ||

grahāṇāṁ grahabhūtaṁ ca sarvagrahanivāraṇam |
mr̥tyuñjayaṁ mahākālaṁ namasyāmi śanaiścaram || 82 ||

kālasya vaśagāḥ sarvē na kālaḥ kasyacidvaśaḥ |
tasmāttvāṁ kālapuruṣaṁ praṇatō:’smi śanaiścaram || 83 ||

kāladēva jagatsarvaṁ kāla ēva vilīyatē |
kālarūpaḥ svayaṁ śambhuḥ kālātmā grahadēvatā || 84 ||

caṇḍīśō rudraḍākinyākrāntaścaṇḍīśa ucyatē |
vidyudākalitō nadyāṁ samārūḍhō rasādhipaḥ || 85 ||

caṇḍīśaḥ śukasamyuktō jihvayā lalitaḥ punaḥ |
kṣatajastāmasī śōbhī sthirātmā vidyutā yutaḥ || 86 ||

namō:’ntō manurityēṣa śanituṣṭikaraḥ śivē |
ādyantē:’ṣṭōttaraśataṁ manumēnaṁ japēnnaraḥ || 87 ||

yaḥ paṭhēcchr̥ṇuyādvāpi dhyātvā sampūjya bhaktitaḥ |
tasya mr̥tyōrbhayaṁ naiva śatavarṣāvadhi priyē || 88 ||

jvarāḥ sarvē vinaśyanti dadruvisphōṭakacchukāḥ |
divā sauriṁ smarēt rātrau mahākālaṁ yajan paṭhēt || 89 ||

janmarkṣē ca yadā saurirjapēdētat sahasrakam |
vēdhagē vāmavēdhē vā japēdardhasahasrakam || 90 ||

dvitīyē dvādaśē mandē tanau vā cāṣṭamē:’pi vā |
tattadrāśau bhavēdyāvat paṭhēttāvaddināvadhi || 91 ||

caturthē daśamē vā:’pi saptamē navapañcamē |
gōcarē janmalagnēśē daśāsvantardaśāsu ca || 92 ||

gurulāghavajñānēna paṭhēdāvr̥ttisaṅkhyayā |
śatamēkaṁ trayaṁ vātha śatayugmaṁ kadācana || 93 ||

āpadastasya naśyanti pāpāni ca jayaṁ bhavēt |
mahākālālayē pīṭhē hyathavā jalasannidhau || 94 ||

puṇyakṣētrē:’śvatthamūlē tailakumbhāgratō gr̥hē |
niyamēnaikabhaktēna brahmacaryēṇa mauninā || 95 ||

śrōtavyaṁ paṭhitavyaṁ ca sādhakānāṁ sukhāvaham |
paraṁ svastyayanaṁ puṇyaṁ stōtraṁ mr̥tyuñjayābhidham || 96 ||

kālakramēṇa kathitaṁ nyāsakramasamanvitam |
prātaḥkālē śucirbhūtvā pūjāyāṁ ca niśāmukhē || 97 ||

paṭhatāṁ naiva duṣṭēbhyō vyāghrasarpāditō bhayam |
nāgnitō na jalādvāyōrdēśē dēśāntarē:’thavā || 98 ||

nā:’kālē maraṇaṁ tēṣāṁ nā:’pamr̥tyubhayaṁ bhavēt |
āyurvarṣaśataṁ sāgraṁ bhavanti cirajīvinaḥ || 99 ||

nā:’taḥ parataraṁ stōtraṁ śanituṣṭikaraṁ mahat |
śāntikaṁ śīghraphaladaṁ stōtramētanmayōditam || 100 ||

tasmātsarvaprayatnēna yadīcchēdātmanō hitam |
kathanīyaṁ mahādēvi naivābhaktasya kasyacit || 101 ||

iti mārtaṇḍabhairavatantrē mahākāla śani mr̥tyuñjaya stōtram ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed