Sri Mahakala Shani Mrityunjaya Stotram – श्री महाकाल शनि मृत्युञ्जय स्तोत्रम्


नीलाद्रिशोभाञ्चितदिव्यमूर्तिः
खड्गी त्रिदण्डी शरचापहस्तः ।
शम्भुर्महाकालशनिः पुरारि-
-र्जयत्यशेषासुरनाशकारी ॥ १ ॥

मेरुपृष्ठे समासीनं सामरस्ये स्थितं शिवम् ।
प्रणम्य शिरसा गौरी पृच्छति स्म जगद्धितम् ॥ २ ॥

पार्वत्युवाच ।
भगवन् देवदेवेश भक्तानुग्रहकारक ।
अल्पमृत्युविनाशाय यत्त्वया पूर्वसूचितम् ॥ ३ ॥

तदेव त्वं महाबाहो लोकानां हितकारकम् ।
तव मूर्तिप्रभेदस्य महाकालस्य साम्प्रतम् ॥ ४ ॥

शनेर्मृत्युञ्जयस्तोत्रं ब्रूहि मे नेत्रजन्मनः ।
अकालमृत्युहरणमपमृत्युनिवारणम् ॥ ५ ॥

शनिमन्त्रप्रभेदा ये तैर्युक्तं यत् स्तवं शुभम् ।
प्रतिनाम चतुर्थ्यन्तं नमोन्तं मनुना युतम् ॥ ६ ॥

श्रीशङ्कर उवाच ।
नित्ये प्रियतमे गौरि सर्वलोकहिते रते ।
गुह्याद्गुह्यतमं दिव्यं सर्वलोकोपकारकम् ॥ ७ ॥

शनिमृत्युञ्जयस्तोत्रं प्रवक्ष्यामि तवाधुना ।
सर्वमङ्गलमाङ्गल्यं सर्वशत्रुविमर्दनम् ॥ ८ ॥

सर्वरोगप्रशमनं सर्वापद्विनिवारणम् ।
शरीरारोग्यकरणमायुर्वृद्धिकरं नृणाम् ॥ ९ ॥

यदि भक्तासि मे गौरि गोपनीयं प्रयत्नतः ।
गोपितं सर्वतन्त्रेषु तच्छृणुष्व महेश्वरि ॥ १० ॥

अस्य श्रीमहाकालशनिमृत्युञ्जय स्तोत्रमन्त्रस्य पिप्पलाद ऋषिरनुष्टुप् छन्दो महाकालशनिर्देवता शं बीजमायसी शक्तिः कालपुरुषायेति कीलकं ममाकालापमृत्युनिवारणार्थे पाठे विनियोगः ॥

ऋषिन्यासं करन्यासं देहन्यासं समाचरेत् ।
महोग्रं मूर्ध्नि विन्यस्य मुखे वैवस्वतं न्यसेत् ॥ ११ ॥

गले तु विन्यसेन्मन्दं बाह्वोर्महाग्रहं न्यसेत् ।
हृदि न्यसेन्महाकालं गुह्ये कृशतनुं न्यसेत् ॥ १२ ॥

जान्वोस्तूडुचरं न्यस्य पादयोस्तु शनैश्चरम् ।
एवं न्यासविधिं कृत्वा पश्चात् कालात्मनः शनेः ॥ १३ ॥

न्यासं ध्यानम् प्रवक्ष्यामि तनौ ध्यात्वा पठेन्नरः ।
कल्पादियुगभेदांश्च कराङ्गन्यासरूपिणः ॥ १४ ॥

कालात्मनो न्यसेद्गात्रे मृत्युञ्जय नमोऽस्तु ते ।
मन्वन्तराणि सर्वाणि महाकालस्वरूपिणः ॥ १५ ॥

भावयेत्प्रति प्रत्यङ्गे महाकालाय ते नमः ।
भावयेत् प्रभवाद्यब्दान् शीर्षे कालजिते नमः ॥ १६ ॥

नमस्ते नित्यसेव्याय विन्यसेदयने भ्रुवोः ।
सौरये च नमस्तेस्तु गण्डयोर्विन्यसेदृतून् ॥ १७ ॥

श्रावणं भावयेदक्ष्णोर्नमः कृष्णनिभाय च ।
महोग्राथ नमो भाद्रं तथा श्रवणयोर्न्यसेत् ॥ १८ ॥

नमो वै दुर्निरीक्ष्याय चाश्विनं विन्यसेन्मुखे ।
नमो नीलमयूखाय ग्रीवायां कार्तिकं न्यसेत् ॥ १९ ॥

मार्गशीर्षं न्यसेद्बाह्वोर्महारौद्राय ते नमः ।
ऊर्ध्वलोकनिवासाय पौषं तु हृदये न्यसेत् ॥ २० ॥

नमः कालप्रबोधाय माघं वै चोदरे न्यसेत् ।
मन्दगाय नमो मेढ्रे न्यसेद्वै फाल्गुनं तथा ॥ २१ ॥

ऊर्वोर्न्यसेच्चैत्रमासं नमः शिवोद्भवाय च ।
वैशाखं विन्यसेज्जान्वोर्नमः संवर्तकाय च ॥ २२ ॥

जङ्घयोर्भावयेज्ज्येष्ठं भैरवाय नमस्तथा ।
आषाढं पादयोश्चैव शनये च नमस्तथा ॥ २३ ॥

कृष्णपक्षं च क्रूराय नम आपादमस्तके ।
न्यसेदाशीर्षपादान्ते शुक्लपक्षं ग्रहाय च ॥ २४ ॥

न्यसेन्मूलं पादयोश्च ग्रहाय शनये नमः ।
नमः सर्वजिते चैव तोयं सर्वाङ्गुलौ न्यसेत् ॥ २५ ॥

न्यसेद्गुल्फद्वये विश्वं नमः शुष्कतराय च ।
विष्णुभं भावयेज्जङ्घोभये शिष्टतमाय ते ॥ २६ ॥

जानुद्वये धनिष्ठां च न्यसेत् कृष्णरुचे नमः ।
ऊरुद्वये वारुणर्क्षं न्यसेत्कालभृते नमः ॥ २७ ॥

पूर्वभाद्रं न्यसेन्मेढ्रे जटाजूटधराय च ।
पृष्ठ उत्तरभाद्रं च करालाय नमस्तथा ॥ २८ ॥

रेवतीं च न्यसेन्नाभौ नमो मन्दचराय च ।
गर्भदेशे न्यसेद्दस्रं नमः श्यामतराय च ॥ २९ ॥

नमो भोगिस्रजे नित्यं यमं स्तनयुगे न्यसेत् ।
न्यसेत्कृत्तिकां हृदये नमस्तैलप्रियाय च ॥ ३० ॥

रोहिणीं भावयेद्धस्ते नमस्ते खड्गधारिणे ।
मृगं न्यसेद्वामहस्ते त्रिदण्डोल्लसिताय च ॥ ३१ ॥

दक्षोर्ध्वे भावयेद्रौद्रं नमो वै बाणधारिणे ।
पुनर्वसुमूर्ध्ववामे नमो वै चापधारिणे ॥ ३२ ॥

तिष्यं न्यसेद्दक्षबाहौ नमस्ते हरमन्यवे ।
सार्पं न्यसेद्वामबाहौ चोग्रचापाय ते नमः ॥ ३३ ॥

मघां विभावयेत्कण्ठे नमस्ते भस्मधारिणे ।
मुखे न्यसेद्भगर्क्षं च नमः क्रूरग्रहाय च ॥ ३४ ॥

भावयेद्दक्षनासायामर्यमाणश्च योगिने ।
भावयेद्वामनासायां हस्तर्क्षं धारिणे नमः ॥ ३५ ॥

त्वाष्ट्रं न्यसेद्दक्षकर्णे कृसरान्नप्रियाय ते ।
स्वातीं न्यसेद्वामकर्णे नमो ब्रह्ममयाय ते ॥ ३६ ॥

विशाखां च दक्षनेत्रे नमस्ते ज्ञानदृष्टये ।
मैत्रं न्यसेद्वामनेत्रे नमोऽन्धलोचनाय ते ॥ ३७ ॥

शाक्रं न्यसेच्च शिरसि नमः संवर्तकाय च ।
विष्कम्भं भावयेच्छीर्षसन्धौ कालाय ते नमः ॥ ३८ ॥

प्रीतियोगं भ्रुवोः सन्धौ महामन्द नमोऽस्तु ते ।
नेत्रयोः सन्धावायुष्मद्योगं भीष्माय ते नमः ॥ ३९ ॥

सौभाग्यं भावयेन्नासासन्धौ फलाशनाय च ।
शोभनं भावयेत्कर्णे सन्धौ पुण्यात्मने नमः ॥ ४० ॥

नमः कृष्णायातिगण्डं हनुसन्धौ विभावयेत् ।
नमो निर्मांसदेहाय सुकर्माणं शिरोधरे ॥ ४१ ॥

धृतिं न्यसेद्दक्षबाहौ पृष्ठे छायासुताय च ।
तन्मूलसन्धौ शूलं च न्यसेदुग्राय ते नमः ॥ ४२ ॥

तत्कूर्परे न्यसेद्गण्डे नित्यानन्दाय ते नमः ।
वृद्धिं तन्मणिबन्धे च कालज्ञाय नमो न्यसेत् ॥ ४३ ॥

ध्रुवं तदङ्गुलीमूलसन्धौ कृष्णाय ते नमः ।
व्याघातं भावयेद्वामबाहुपृष्ठे कृशाय च ॥ ४४ ॥

हर्षणं तन्मूलसन्धौ भुतसन्तापिने नमः ।
तत्कूर्परे न्यसेद्वज्रं सानन्दाय नमोऽस्तु ते ॥ ४५ ॥

सिद्धिं तन्मणिबन्धे च न्यसेत् कालाग्नये नमः ।
व्यतीपातं कराग्रेषु न्यसेत्कालकृते नमः ॥ ४६ ॥

वरीयांसं दक्षपार्श्वसन्धौ कालात्मने नमः ।
परिघं भावयेद्वामपार्श्वसन्धौ नमोऽस्तु ते ॥ ४७ ॥

न्यसेद्दक्षोरुसन्धौ च शिवं वै कालसाक्षिणे ।
तज्जानौ भावयेत् सिद्धिं महादेहाय ते नमः ॥ ४८ ॥

साध्यं न्यसेच्च तद्गुल्फसन्धौ घोराय ते नमः ।
न्यसेत्तदङ्गुलीसन्धौ शुभं रौद्राय ते नमः ॥ ४९ ॥

न्यसेद्वामोरुसन्धौ च शुक्लं कालविदे नमः ।
ब्रह्मयोगं च तज्जानौ न्यसेत्सद्योगिने नमः ॥ ५० ॥

ऐन्द्रं तद्गुल्फसन्धौ च योगाधीशाय ते नमः ।
न्यसेत्तदङ्गुलीसन्धौ नमो भव्याय वैधृतिम् ॥ ५१ ॥

चर्मणि बवकरणं भावयेद्यज्वने नमः ।
बालवं भावयेद्रक्ते संहारक नमोऽस्तु ते ॥ ५२ ॥

कौलवं भावयेदस्थ्नि नमस्ते सर्वभक्षिणे ।
तैतिलं भावयेन्मांसे आममांसप्रियाय ते ॥ ५३ ॥

गरं न्यसेद्वपायां च सर्वग्रासाय ते नमः ।
न्यसेद्वणिजं मज्जायां सर्वान्तक नमोऽस्तु ते ॥ ५४ ॥

वीर्ये विभावयेद्विष्टिं नमो मन्यूग्रतेजसे ।
रुद्रमित्रपितृवसुवारीण्येतांश्च पञ्च च ॥ ५५ ॥

मुहूर्तांश्च दक्षपादनखेषु भावयेन्नमः ।
खगेशाय च खस्थाय खेचराय स्वरुपिणे ॥ ५६ ॥

पुरुहूतशतमखे विश्ववेधोविधूंस्तथा ।
मुहूर्तांश्च वामपादनखेषु भावयेन्नमः ॥ ५७ ॥

सत्यव्रताय सत्याय नित्यसत्याय ते नमः ।
सिद्धेश्वर नमस्तुभ्यं योगेश्वर नमोऽस्तु ते ॥ ५८ ॥

वह्निनक्तञ्चरांश्चैव वरुणार्यमयोनिकान् ।
मुहूर्तांश्च दक्षहस्तनखेषु भावयेन्नमः ॥ ५९ ॥

लग्नोदयाय दीर्घाय मार्गिणे दक्षदृष्टये ।
वक्राय चातिक्रूराय नमस्ते वामदृष्टये ॥ ६० ॥

वामहस्तनखेष्वन्त्यवर्णेशाय नमोऽस्तु ते ।
गिरिशाहिर्बुध्न्यपूषाजपाद्दस्रांश्च भावयेत् ॥ ६१ ॥

राशिभोक्त्रे राशिगाय राशिभ्रमणकारिणे ।
राशिनाथाय राशीनां फलदात्रे नमोऽस्तु ते ॥ ६२ ॥

यमाग्निचन्द्रादितिकविधातॄंश्च विभावयेत् ।
ऊर्ध्वहस्तदक्षनखेष्वन्त्यकालाय ते नमः ॥ ६३ ॥

तुलोच्चस्थाय सौम्याय नक्रकुम्भगृहाय च ।
समीरत्वष्टृजीवांश्च विष्णुतिग्मद्युतीन्न्यसेत् ॥ ६४ ॥

ऊर्ध्ववामहस्तनखेष्वन्यग्रहनिवारिणे ।
तुष्टाय च वरिष्ठाय नमो राहुसखाय च ॥ ६५ ॥

रविवारं ललाटे च न्यसेद्भीमदृशे नमः ।
सोमवारं न्यसेदास्ये नमोऽमृतप्रियाय च ॥ ६६ ॥

भौमवारं न्यसेत् स्वान्ते नमो ब्रह्मस्वरूपिणे ।
मेढ्रे न्यसेत् सौम्यवारं नमो जीवस्वरूपिणे ॥ ६७ ॥

वृषणे गुरुवारं च नमो मन्त्रस्वरूपिणे ।
भृगुवारं मलद्वारे नमः प्रलयकारिणे ॥ ६८ ॥

पादयोः शनिवारं च निर्मांसाय नमोऽस्तु ते ।
घटिकां न्यसेत्केशेषु नमस्ते सूक्ष्मरूपिणे ॥ ६९ ॥

कालरूपिन्नमस्तेऽस्तु सर्वपापप्रणाशक ॥

त्रिपुरस्य वधार्थाय शम्भुजाताय ते नमः ॥ ७० ॥

नमः कालशरीराय कालनुन्नाय ते नमः ।
कालहेतो नमस्तुभ्यं कालनन्दाय वै नमः ॥ ७१ ॥

अखण्डदण्डमानाय त्वनाद्यन्ताय वै नमः ।
कालदेवाय कालाय कालकालाय ते नमः ॥ ७२ ॥

निमेषादिमहाकल्पकालरुपं च भैरवम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ७३ ॥

दातारं सर्वभव्यानां भक्तानामभयङ्करम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ७४ ॥

कर्तारं सर्वदुःखानां दुष्टानां भयवर्धनम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ७५ ॥

हर्तारं ग्रहजातानां फलानामघकारिणाम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ७६ ॥

सर्वेषामेव भूतानां सुखदं शान्तमव्ययम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ७७ ॥

कारणं सुखदुःखानां भावाभावस्वरूपिणम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ७८ ॥

अकालमृत्युहरणमपमृत्यु निवारणम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ७९ ॥

कालरूपेण संसारं भक्षयन्तं महाग्रहम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ८० ॥

दुर्निरीक्ष्यं स्थूलरोमं भीषणं दीर्घलोचनम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ८१ ॥

ग्रहाणां ग्रहभूतं च सर्वग्रहनिवारणम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ८२ ॥

कालस्य वशगाः सर्वे न कालः कस्यचिद्वशः ।
तस्मात्त्वां कालपुरुषं प्रणतोऽस्मि शनैश्चरम् ॥ ८३ ॥

कालदेव जगत्सर्वं काल एव विलीयते ।
कालरूपः स्वयं शम्भुः कालात्मा ग्रहदेवता ॥ ८४ ॥

चण्डीशो रुद्रडाकिन्याक्रान्तश्चण्डीश उच्यते ।
विद्युदाकलितो नद्यां समारूढो रसाधिपः ॥ ८५ ॥

चण्डीशः शुकसम्युक्तो जिह्वया ललितः पुनः ।
क्षतजस्तामसी शोभी स्थिरात्मा विद्युता युतः ॥ ८६ ॥

नमोऽन्तो मनुरित्येष शनितुष्टिकरः शिवे ।
आद्यन्तेऽष्टोत्तरशतं मनुमेनं जपेन्नरः ॥ ८७ ॥

यः पठेच्छृणुयाद्वापि ध्यात्वा सम्पूज्य भक्तितः ।
तस्य मृत्योर्भयं नैव शतवर्षावधि प्रिये ॥ ८८ ॥

ज्वराः सर्वे विनश्यन्ति दद्रुविस्फोटकच्छुकाः ।
दिवा सौरिं स्मरेत् रात्रौ महाकालं यजन् पठेत् ॥ ८९ ॥

जन्मर्क्षे च यदा सौरिर्जपेदेतत् सहस्रकम् ।
वेधगे वामवेधे वा जपेदर्धसहस्रकम् ॥ ९० ॥

द्वितीये द्वादशे मन्दे तनौ वा चाष्टमेऽपि वा ।
तत्तद्राशौ भवेद्यावत् पठेत्तावद्दिनावधि ॥ ९१ ॥

चतुर्थे दशमे वाऽपि सप्तमे नवपञ्चमे ।
गोचरे जन्मलग्नेशे दशास्वन्तर्दशासु च ॥ ९२ ॥

गुरुलाघवज्ञानेन पठेदावृत्तिसङ्ख्यया ।
शतमेकं त्रयं वाथ शतयुग्मं कदाचन ॥ ९३ ॥

आपदस्तस्य नश्यन्ति पापानि च जयं भवेत् ।
महाकालालये पीठे ह्यथवा जलसन्निधौ ॥ ९४ ॥

पुण्यक्षेत्रेऽश्वत्थमूले तैलकुम्भाग्रतो गृहे ।
नियमेनैकभक्तेन ब्रह्मचर्येण मौनिना ॥ ९५ ॥

श्रोतव्यं पठितव्यं च साधकानां सुखावहम् ।
परं स्वस्त्ययनं पुण्यं स्तोत्रं मृत्युञ्जयाभिधम् ॥ ९६ ॥

कालक्रमेण कथितं न्यासक्रमसमन्वितम् ।
प्रातःकाले शुचिर्भूत्वा पूजायां च निशामुखे ॥ ९७ ॥

पठतां नैव दुष्टेभ्यो व्याघ्रसर्पादितो भयम् ।
नाग्नितो न जलाद्वायोर्देशे देशान्तरेऽथवा ॥ ९८ ॥

नाऽकाले मरणं तेषां नाऽपमृत्युभयं भवेत् ।
आयुर्वर्षशतं साग्रं भवन्ति चिरजीविनः ॥ ९९ ॥

नाऽतः परतरं स्तोत्रं शनितुष्टिकरं महत् ।
शान्तिकं शीघ्रफलदं स्तोत्रमेतन्मयोदितम् ॥ १०० ॥

तस्मात्सर्वप्रयत्नेन यदीच्छेदात्मनो हितम् ।
कथनीयं महादेवि नैवाभक्तस्य कस्यचित् ॥ १०१ ॥

इति मार्तण्डभैरवतन्त्रे महाकाल शनि मृत्युञ्जय स्तोत्रम् ॥


इतर नवग्रह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed