Sri Shani Ashtottara Shatanamavali 2 – श्री शनैश्चर अष्टोत्तरशतनामावली २


ओं सौरये नमः ।
ओं शनैश्चराय नमः ।
ओं कृष्णाय नमः ।
ओं नीलोत्पलनिभाय नमः ।
ओं शनये नमः ।
ओं शुष्कोदराय नमः ।
ओं विशालाक्षाय नमः ।
ओं दुर्निरीक्ष्याय नमः ।
ओं विभीषणाय नमः । ९

ओं शितिकण्ठनिभाय नमः ।
ओं नीलाय नमः ।
ओं छायाहृदयनन्दनाय नमः ।
ओं कालदृष्टये नमः ।
ओं कोटराक्षाय नमः ।
ओं स्थूलरोमावलीमुखाय नमः ।
ओं दीर्घाय नमः ।
ओं निर्मांसगात्राय नमः ।
ओं शुष्काय नमः । १८

ओं घोराय नमः ।
ओं भयानकाय नमः ।
ओं नीलांशवे नमः ।
ओं क्रोधनाय नमः ।
ओं रौद्राय नमः ।
ओं दीर्घश्मश्रवे नमः ।
ओं जटाधराय नमः ।
ओं मन्दाय नमः ।
ओं मन्दगतये नमः । २७

ओं खञ्जाय नमः ।
ओं अतृप्ताय नमः ।
ओं संवर्तकाय नमः ।
ओं यमाय नमः ।
ओं ग्रहराजाय नमः ।
ओं करालिने नमः ।
ओं सूर्यपुत्राय नमः ।
ओं रवये नमः ।
ओं शशिने नमः । ३६

ओं कुजाय नमः ।
ओं बुधाय नमः ।
ओं गुरवे नमः ।
ओं काव्याय नमः ।
ओं भानुजाय नमः ।
ओं सिंहिकासुताय नमः ।
ओं केतवे नमः ।
ओं देवपतये नमः ।
ओं बाहवे नमः । ४५

ओं कृतान्ताय नमः ।
ओं नैरृतये नमः ।
ओं शशिने नमः ।
ओं मरुते नमः ।
ओं कुबेराय नमः ।
ओं ईशानाय नमः ।
ओं सुराय नमः ।
ओं आत्मभुवे नमः ।
ओं विष्णवे नमः । ५४

ओं हराय नमः ।
ओं गणपतये नमः ।
ओं कुमाराय नमः ।
ओं कामाय नमः ।
ओं ईश्वराय नमः ।
ओं कर्त्रे नमः ।
ओं हर्त्रे नमः ।
ओं पालयित्रे नमः ।
ओं राज्येशाय नमः । ६३

ओं राज्यदायकाय नमः ।
ओं छायासुताय नमः ।
ओं श्यामलाङ्गाय नमः ।
ओं धनहर्त्रे नमः ।
ओं धनप्रदाय नमः ।
ओं क्रूरकर्मविधात्रे नमः ।
ओं सर्वकर्मावरोधकाय नमः ।
ओं तुष्टाय नमः ।
ओं रुष्टाय नमः । ७२

ओं कामरूपाय नमः ।
ओं कामदाय नमः ।
ओं रविनन्दनाय नमः ।
ओं ग्रहपीडाहराय नमः ।
ओं शान्ताय नमः ।
ओं नक्षत्रेशाय नमः ।
ओं ग्रहेश्वराय नमः ।
ओं स्थिरासनाय नमः ।
ओं स्थिरगतये नमः । ८१

ओं महाकायाय नमः ।
ओं महाबलाय नमः ।
ओं महाप्रभाय नमः ।
ओं महाकालाय नमः ।
ओं कालात्माने नमः ।
ओं कालकालकाय नमः ।
ओं आदित्यभयदात्रे नमः ।
ओं मृत्यवे नमः ।
ओं आदित्यनन्दनाय नमः । ९०

ओं शतभिद्रुक्षदयित्रे नमः ।
ओं त्रयोदशीतिथिप्रियाय नमः ।
ओं तिथ्यात्मकाय नमः ।
ओं तिथिगणाय नमः ।
ओं नक्षत्रगणनायकाय नमः ।
ओं योगराशिने नमः ।
ओं मुहूर्तात्मकर्त्रे नमः ।
ओं दिनपतये नमः ।
ओं प्रभवे नमः । ९९

ओं शमीपुष्पप्रियाय नमः ।
ओं श्यामाय नमः ।
ओं त्रैलोक्यभयदायकाय नमः ।
ओं नीलवासाय नमः ।
ओं क्रियासिन्धवे नमः ।
ओं नीलाञ्जनचयच्छवये नमः ।
ओं सर्वरोगहराय नमः ।
ओं देवाय नमः ।
ओं सिद्धदेवगणस्तुताय नमः । १०८

इति श्री शनैश्चर अष्टोत्तरशतनामावली ॥


इतर नवग्रह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed