Sri Shani Ashtottara Shatanamavali 2 – śrī śanaiścara aṣṭōttaraśatanāmāvalī 2


ōṁ saurayē namaḥ |
ōṁ śanaiścarāya namaḥ |
ōṁ kr̥ṣṇāya namaḥ |
ōṁ nīlōtpalanibhāya namaḥ |
ōṁ śanayē namaḥ |
ōṁ śuṣkōdarāya namaḥ |
ōṁ viśālākṣāya namaḥ |
ōṁ durnirīkṣyāya namaḥ |
ōṁ vibhīṣaṇāya namaḥ | 9

ōṁ śitikaṇṭhanibhāya namaḥ |
ōṁ nīlāya namaḥ |
ōṁ chāyāhr̥dayanandanāya namaḥ |
ōṁ kāladr̥ṣṭayē namaḥ |
ōṁ kōṭarākṣāya namaḥ |
ōṁ sthūlarōmāvalīmukhāya namaḥ |
ōṁ dīrghāya namaḥ |
ōṁ nirmāṁsagātrāya namaḥ |
ōṁ śuṣkāya namaḥ | 18

ōṁ ghōrāya namaḥ |
ōṁ bhayānakāya namaḥ |
ōṁ nīlāṁśavē namaḥ |
ōṁ krōdhanāya namaḥ |
ōṁ raudrāya namaḥ |
ōṁ dīrghaśmaśravē namaḥ |
ōṁ jaṭādharāya namaḥ |
ōṁ mandāya namaḥ |
ōṁ mandagatayē namaḥ | 27

ōṁ khañjāya namaḥ |
ōṁ atr̥ptāya namaḥ |
ōṁ saṁvartakāya namaḥ |
ōṁ yamāya namaḥ |
ōṁ graharājāya namaḥ |
ōṁ karālinē namaḥ |
ōṁ sūryaputrāya namaḥ |
ōṁ ravayē namaḥ |
ōṁ śaśinē namaḥ | 36

ōṁ kujāya namaḥ |
ōṁ budhāya namaḥ |
ōṁ guravē namaḥ |
ōṁ kāvyāya namaḥ |
ōṁ bhānujāya namaḥ |
ōṁ siṁhikāsutāya namaḥ |
ōṁ kētavē namaḥ |
ōṁ dēvapatayē namaḥ |
ōṁ bāhavē namaḥ | 45

ōṁ kr̥tāntāya namaḥ |
ōṁ nairr̥tayē namaḥ |
ōṁ śaśinē namaḥ |
ōṁ marutē namaḥ |
ōṁ kubērāya namaḥ |
ōṁ īśānāya namaḥ |
ōṁ surāya namaḥ |
ōṁ ātmabhuvē namaḥ |
ōṁ viṣṇavē namaḥ | 54

ōṁ harāya namaḥ |
ōṁ gaṇapatayē namaḥ |
ōṁ kumārāya namaḥ |
ōṁ kāmāya namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ kartrē namaḥ |
ōṁ hartrē namaḥ |
ōṁ pālayitrē namaḥ |
ōṁ rājyēśāya namaḥ | 63

ōṁ rājyadāyakāya namaḥ |
ōṁ chāyāsutāya namaḥ |
ōṁ śyāmalāṅgāya namaḥ |
ōṁ dhanahartrē namaḥ |
ōṁ dhanapradāya namaḥ |
ōṁ krūrakarmavidhātrē namaḥ |
ōṁ sarvakarmāvarōdhakāya namaḥ |
ōṁ tuṣṭāya namaḥ |
ōṁ ruṣṭāya namaḥ | 72

ōṁ kāmarūpāya namaḥ |
ōṁ kāmadāya namaḥ |
ōṁ ravinandanāya namaḥ |
ōṁ grahapīḍāharāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ nakṣatrēśāya namaḥ |
ōṁ grahēśvarāya namaḥ |
ōṁ sthirāsanāya namaḥ |
ōṁ sthiragatayē namaḥ | 81

ōṁ mahākāyāya namaḥ |
ōṁ mahābalāya namaḥ |
ōṁ mahāprabhāya namaḥ |
ōṁ mahākālāya namaḥ |
ōṁ kālātmānē namaḥ |
ōṁ kālakālakāya namaḥ |
ōṁ ādityabhayadātrē namaḥ |
ōṁ mr̥tyavē namaḥ |
ōṁ ādityanandanāya namaḥ | 90

ōṁ śatabhidrukṣadayitrē namaḥ |
ōṁ trayōdaśītithipriyāya namaḥ |
ōṁ tithyātmakāya namaḥ |
ōṁ tithigaṇāya namaḥ |
ōṁ nakṣatragaṇanāyakāya namaḥ |
ōṁ yōgarāśinē namaḥ |
ōṁ muhūrtātmakartrē namaḥ |
ōṁ dinapatayē namaḥ |
ōṁ prabhavē namaḥ | 99

ōṁ śamīpuṣpapriyāya namaḥ |
ōṁ śyāmāya namaḥ |
ōṁ trailōkyabhayadāyakāya namaḥ |
ōṁ nīlavāsāya namaḥ |
ōṁ kriyāsindhavē namaḥ |
ōṁ nīlāñjanacayacchavayē namaḥ |
ōṁ sarvarōgaharāya namaḥ |
ōṁ dēvāya namaḥ |
ōṁ siddhadēvagaṇastutāya namaḥ | 108

iti śrī śanaiścara aṣṭōttaraśatanāmāvalī ||


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed