Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śr̥ṇvantu munayaḥ sarvē śukrastōtramidaṁ śubham |
rahasyaṁ sarvabhūtānāṁ śukraprītikaraṁ param || 1 ||
yēṣāṁ saṅkīrtanairnityaṁ sarvān kāmānavāpnuyāt |
tāni śukrasya nāmāni kathayāmi śubhāni ca || 2 ||
śukraḥ śubhagrahaḥ śrīmān varṣakr̥dvarṣavighnakr̥t |
tējōnidhirjñānadātā yōgī yōgavidāṁ varaḥ || 3 ||
daityasañjīvanō dhīrō daityanētōśanā kaviḥ |
nītikartā grahādhīśō viśvātmā lōkapūjitaḥ || 4 ||
śuklamālyāmbaradharaḥ śrīcandanasamaprabhaḥ |
akṣamālādharaḥ kāvyaḥ tapōmūrtirdhanapradaḥ || 5 ||
caturviṁśatināmāni aṣṭōttaraśataṁ yathā |
dēvasyāgrē viśēṣēṇa pūjāṁ kr̥tvā vidhānataḥ || 6 ||
ya idaṁ paṭhati stōtraṁ bhārgavasya mahātmanaḥ |
viṣamasthō:’pi bhagavān tuṣṭaḥ syānnātra saṁśayaḥ || 7 ||
stōtraṁ bhr̥gōridamanantaguṇapradaṁ yō
bhaktyā paṭhēcca manujō niyataḥ śuciḥ san |
prāpnōti nityamatulāṁ śriyamīpsitārthān
rājyaṁ samastadhanadhānyayutāṁ samr̥ddhim || 8 ||
iti śrīskāndapurāṇē śrī śukra caturviṁśatināma stōtram |
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.