Sri Shukra Chaturvimshati Nama Stotram – śrī śukra caturviṁśatināma stōtram


śr̥ṇvantu munayaḥ sarvē śukrastōtramidaṁ śubham |
rahasyaṁ sarvabhūtānāṁ śukraprītikaraṁ param || 1 ||

yēṣāṁ saṅkīrtanairnityaṁ sarvān kāmānavāpnuyāt |
tāni śukrasya nāmāni kathayāmi śubhāni ca || 2 ||

śukraḥ śubhagrahaḥ śrīmān varṣakr̥dvarṣavighnakr̥t |
tējōnidhirjñānadātā yōgī yōgavidāṁ varaḥ || 3 ||

daityasañjīvanō dhīrō daityanētōśanā kaviḥ |
nītikartā grahādhīśō viśvātmā lōkapūjitaḥ || 4 ||

śuklamālyāmbaradharaḥ śrīcandanasamaprabhaḥ |
akṣamālādharaḥ kāvyaḥ tapōmūrtirdhanapradaḥ || 5 ||

caturviṁśatināmāni aṣṭōttaraśataṁ yathā |
dēvasyāgrē viśēṣēṇa pūjāṁ kr̥tvā vidhānataḥ || 6 ||

ya idaṁ paṭhati stōtraṁ bhārgavasya mahātmanaḥ |
viṣamasthō:’pi bhagavān tuṣṭaḥ syānnātra saṁśayaḥ || 7 ||

stōtraṁ bhr̥gōridamanantaguṇapradaṁ yō
bhaktyā paṭhēcca manujō niyataḥ śuciḥ san |
prāpnōti nityamatulāṁ śriyamīpsitārthān
rājyaṁ samastadhanadhānyayutāṁ samr̥ddhim || 8 ||

iti śrīskāndapurāṇē śrī śukra caturviṁśatināma stōtram |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed