Sri Shukra Stotram 2 – śrī śukra stōtram 2


kavīśvara namastubhyaṁ havyakavyavidāṁ vara |
upāsaka sarasvatyā mr̥tasañjīvanapriya || 1 ||

daityapūjya namastubhyaṁ daityēndraśāsanakara |
nītiśāstrakalābhijña balijīvaprabhāvana || 2 ||

prahlādaparamāhlāda virōcanagurō sita |
āsphūrjijjitaśiṣyārē namastē bhr̥gunandana || 3 ||

surāśana surārāticittasaṁsthitibhāvana |
uśanā sakalaprāṇiprāṇāśraya namō:’stu tē || 4 ||

namastē khēcarādhīśa śukra śuklayaśaskara |
vāruṇa vāruṇīnātha muktāmaṇisamaprabha || 5 ||

kṣībacitta kacōdbhūtihētō jīvaripō namaḥ |
dēvayānīyayātīṣṭa duhitr̥sthēyavatsala || 6 ||

vahnikōṇapatē tubhyaṁ namastē khaganāyaka |
trilōcana tr̥tīyākṣisaṁsthita śukavāhana || 7 ||

itthaṁ daityagurōḥ stōtraṁ yaḥ smarēnmānavaḥ sadā |
daśādau gōcarē tasya bhavēdvighnaharaḥ sitaḥ || 8 ||

sōmatulyā prabhā yasya cāsurāṇāṁ gurustathā |
jētā yaḥ sarvaśatrūṇāṁ sa kāvyaḥ prīyatāṁ mama || 9 ||

iti śukra stōtram |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed