Sri Shukra Stavaraja Stotram – śrī śukra stavarāja stōtram


asya śrīśukrastavarājasya prajāpatirr̥ṣiḥ anuṣṭup chandaḥ śrīśukrō dēvatā śrīśukraprītyarthē japē viniyōgaḥ ||

namastē bhārgavaśrēṣṭha daityadānavapūjita |
vr̥ṣṭirōdhaprakartrē ca vr̥ṣṭikartrē namō namaḥ || 1 ||

dēvayānipatistubhyaṁ vēdavēdāṅgapāragaḥ |
parēṇa tapasā śuddhaḥ śaṅkarō lōkasundaraḥ || 2 ||

prāptō vidyāṁ jīvanākhyāṁ tasmai śukrātmanē namaḥ |
namastasmai bhagavatē bhr̥guputrāya vēdhasē || 3 ||

tārāmaṇḍalamadhyastha svabhāsābhāsitāmbara |
yasyōdayē jagatsarvaṁ maṅgalārhaṁ bhavēdiha || 4 ||

astaṁ yātē hyariṣṭaṁ syāttasmai maṅgalarūpiṇē |
tripurāvāsinō daityān śivabāṇaprapīḍitān || 5 ||

vidyayā:’jīvayacchukrō namastē bhr̥gunandana |
yayātiguravē tubhyaṁ namastē kavinandana || 6 ||

balirājyapradō jīvastasmai jīvātmanē namaḥ |
bhārgavāya namastubhyaṁ pūrvagīrvāṇavandita || 7 ||

jīvaputrāya yō vidyā prādāttasmai namō namaḥ |
namaḥ śukrāya kāvyāya bhr̥guputrāya dhīmahi || 8 ||

namaḥ kāraṇarūpāya namastē kāraṇātmanē |
stavarājamidaṁ puṇyaṁ bhārgavasya mahātmanaḥ || 9 ||

yaḥ paṭhēcchr̥ṇuyādvāpi labhatē vāñchitaṁ phalam |
putrakāmō labhētputrān śrīkāmō labhatē śriyam || 10 ||

rājyakāmō labhēdrājyaṁ strīkāmaḥ striyamuttamām |
bhr̥guvārē prayatnēna paṭhitavyaṁ samāhitaiḥ || 11 ||

anyavārē tu hōrāyāṁ pūjayēdbhr̥gunandanam |
rōgārtō mucyatē rōgādbhayārtō mucyatē bhayāt || 12 ||

yadyat prārthayatē jantustattatprāpnōti sarvadā |
prātaḥkālē prakartavyā bhr̥gupūjā prayatnataḥ |
sarvapāpavinirmuktaḥ prāpnuyācchivasannidhim || 13 ||

iti śrībrahmayāmalē śrī śukra stavarājaḥ |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed