Sri Brihaspati Panchavimshati Nama Stotram 1 – śrī br̥haspati pañcaviṁśatināma stōtram 1


carācaraguruṁ naumi guruṁ sarvōpakārakam |
yasya saṅkīrtanādēva kṣaṇādiṣṭaṁ prajāyatē || 1 ||

br̥haspatiḥ surācāryō nītijñō nītikārakaḥ |
gururjīvō:’tha vāgīśō vēdavēttā vidāṁvaraḥ || 2 ||

saumyamūrtiḥ sudhādr̥ṣṭiḥ pītavāsāḥ pitāmahaḥ |
agravēdī dīrghaśmaśrurhēmāṅgaḥ kuṅkumacchaviḥ || 3 ||

sarvajñaḥ sarvadaḥ sarvaḥ sarvapūjyō grahēśvaraḥ |
satyadhāmā:’kṣamālī ca grahapīḍānivārakaḥ || 4 ||

pañcaviṁśatināmāni guruṁ smr̥tvā tu yaḥ paṭhēt |
āyurārōgyasampannō dhanadhānyasamanvitaḥ || 5 ||

jīvēdvarṣaśataṁ sāgraṁ sarvavyādhivivarjitaḥ |
karmaṇā manasā vācā yatpāpaṁ samupārjitam || 6 ||

tadētatpaṭhanādēva dahyatē:’gnirivēndhanam |
gurōrdinē:’rcayēdyastu pītavastrānulēpanaiḥ || 7 ||

dhūpadīpōpahāraiśca viprabhōjanapūrvakam |
pīḍāśāntirbhavēttasya svayamāha br̥haspatiḥ || 8 ||

mērumūrdhni samākrāntō dēvarājapurōhitaḥ |
jñātā yaḥ sarvaśāstrāṇāṁ sa guruḥ prīyatāṁ mama || 9 ||

iti br̥haspati stōtram |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed