Sri Brihaspati Panchavimshati Nama Stotram 2 – śrī br̥haspati pañcaviṁśatināma stōtram 2


br̥haspatiḥ surācāryō dayāvān śubhalakṣaṇaḥ |
lōkatrayaguruḥ śrīmān sarvajñaḥ sarvakōvidaḥ || 1 ||

sarvēśaḥ sarvadā:’bhīṣṭaḥ sarvajitsarvapūjitaḥ |
akrōdhanō muniśrēṣṭhō nītikartā guruḥ pitā || 2 ||

viśvātmā viśvakartā ca viśvayōnirayōnijaḥ |
bhūrbhuvaḥ suvarōṁ caiva bhartā caiva mahābalaḥ || 3 ||

pañcaviṁśatināmāni puṇyāni niyatātmanā |
nandagōpagr̥hāsīna viṣṇunā kīrtitāni vai || 4 ||

yaḥ paṭhēt prātarutthāya prayataḥ susamāhitaḥ |
viparītō:’pi bhagavān prītō bhavati vai guruḥ || 5 ||

yaḥ śr̥ṇōti gurustōtraṁ ciraṁ jīvēnna saṁśayaḥ |
br̥haspatikr̥tā pīḍā na kadācidbhaviṣyati || 6 ||

iti śrī br̥haspati pañcaviṁśatināma stōtram |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed