asya śrīmahāgaṇapati mahāmantrasya gaṇaka r̥ṣiḥ nicr̥dgāyatrī chandaḥ mahāgaṇapatirdēvatā ōṁ gaṁ bījaṁ svāhā śaktiḥ glauṁ kīlakaṁ mahāgaṇapatiprītyarthē...
śrīvilāsaprabhārāmacidānandavilāsinē lakṣmīmarakatōllāsi gaṇanāthāya maṅgalam || 1 || svargalōkavasaddēvarājapūjitarūpiṇē lakṣmīmarakatōllāsi gaṇanāthāya...
saumukhyanāmaparivardhitamantrarūpau vaimukhyabhāvaparimārjana karmabaddhau prāmukhyakīrti varadāna vidhānakarmau lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē || 1 ||...
varasiddhisubuddhimanōnilayaṁ niratapratibhāphaladāna ghanaṁ paramēśvara māna samōdakaraṁ praṇamāmi nirantaravighnaharam || 1 || aṇimāṁ mahimāṁ garimāṁ laghimāṁ...
dēvarṣaya ūcuḥ | namastē gajavaktrāya gaṇēśāya namō namaḥ | anantānandabhōktrē vai brahmaṇē brahmarūpiṇē || 1 || ādimadhyāntahīnāya carācaramayāya tē |...
namō:'stu gaṇanāthāya siddhibuddhiyutāya ca | sarvapradāya dēvāya putravr̥ddhipradāya ca || 1 || gurūdarāya guravē gōptrē guhyāsitāya tē | gōpyāya gōpitāśēṣabhuvanāya...
śiva uvāca | gaṇēśahr̥dayaṁ vakṣyē sarvasiddhipradāyakam | sādhakāya mahābhāgāḥ śīghrēṇa śāntidaṁ param || 1 || asya śrīgaṇēśahr̥dayastōtramantrasya...
krōdhāsura uvāca | lambōdara namastubhyaṁ śāntiyōgasvarūpiṇē | sarvaśāntipradātrē tē vighnēśāya namō namaḥ || 1 || asamprajñātarūpēyaṁ śuṇḍā tē nātra...
dviradavadana viṣamarada varada jayēśāna śāntavarasadana | sadanavasādana dayayā kuru sādanamantarāyasya || 1 || indukalā kalitālika sālikaśumbhatkapōlapāliyuga |...
śrīviṣṇuruvāca | gaṇēśamēkadantaṁ ca hērambaṁ vighnanāyakam | lambōdaraṁ śūrpakarṇaṁ gajavaktraṁ guhāgrajam || 1 || nāmāṣṭārthaṁ ca putrasya śr̥ṇu...
ōmityētadajasya kaṇṭhavivaraṁ bhitvā bahirnirgataṁ cōmityēva samastakarma r̥ṣibhiḥ prārabhyatē mānuṣaiḥ | ōmityēva sadā japanti yatayaḥ svātmaikaniṣṭhāḥ paraṁ...
gaṇēśō vighnarājaśca vighnahartā gaṇādhipaḥ | lambōdarō vakratuṇḍō vikaṭō gaṇanāyakaḥ || 1 || gajāsyaḥ siddhidātā ca kharvō mūṣakavāhanaḥ | mūṣakō...
dhyānam | trinētraṁ gajāsyaṁ caturbāhudhāraṁ paraśvādiśastrairyutaṁ bhālacandram | narākāradēhaṁ sadā yōgaśāntaṁ gaṇēśaṁ bhajē sarvavandyaṁ parēśam || 1 ||...
dēvarṣaya ūcuḥ | jaya dēva gaṇādhīśa jaya vighnaharāvyaya | jaya puṣṭipatē ḍhuṇḍhē jaya sarvēśa sattama || 1 || jayānanta guṇādhāra jaya siddhiprada prabhō | jaya...
umāṅgōdbhavaṁ dantivaktraṁ gaṇēśaṁ bhujākaṅkaṇaiḥ śōbhinaṁ dhūmrakētum | galē hāramuktāvalīśōbhitaṁ taṁ namō jñānarūpaṁ gaṇēśaṁ namastē || 1 ||...
namō namastē paramārtharūpa namō namastē:'khilakāraṇāya | namō namastē:'khilakārakāya sarvēndriyāṇāmadhivāsinē:'pi || 1 || namō namō bhūtamayāya tē:'stu namō namō...
śrīviṣṇuruvāca | saṁsāramōhanasyāsya kavacasya prajāpatiḥ | r̥ṣiśchandaśca br̥hatī dēvō lambōdaraḥ svayam || 1 || dharmārthakāmamōkṣēṣu viniyōgaḥ prakīrtitaḥ...
namastasmai gaṇēśāya sarvavighnavināśinē | kāryārambhēṣu sarvēṣu pūjyatē yaḥ surairapi || 1 || śrīmanmahāgaṇapatēḥ kavacasya r̥ṣiḥ śivaḥ | gaṇapatirdēvatā ca...
dēvarṣaya ūcuḥ | vidēharūpaṁ bhavabandhahāraṁ sadā svaniṣṭhaṁ svasukhapradaṁ tam | amēyasāṅkhyēna ca labhyamīśaṁ gajānanaṁ bhaktiyutā bhajāmaḥ || 1 ||...
namastasmai gaṇēśāya sarvavighnavināśinē | kāryārambhēṣu sarvēṣu pūjitō yaḥ surairapi || 1 || pārvatyuvāca | bhagavan dēvadēvēśa lōkānugrahakārakaḥ | idānīṁ...
ōṁ asya śrīmahāgaṇapati mantravigraha kavacasya | śrīśiva r̥ṣiḥ | dēvīgāyatrī chandaḥ | śrī mahāgaṇapatirdēvatā | ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ bījāni |...
dakṣa uvāca | gaṇēśakīlakaṁ brahman vada sarvārthadāyakam | mantrādīnāṁ viśēṣēṇa siddhidaṁ pūrṇabhāvataḥ || 1 || mudgala uvāca | kīlakēna vihīnāśca mantrā naiva...
gaṇapatiparivāraṁ cārukēyūrahāraṁ giridharavarasāraṁ yōginīcakracāram | bhavabhayaparihāraṁ duḥkhadāridryadūraṁ gaṇapatimabhivandē vakratuṇḍāvatāram || 1 ||...
skanda uvāca | namastē yōgarūpāya samprajñānaśarīriṇē | asamprajñānamūrdhnē tē tayōryōgamayāya ca || 1 || vāmāṅgabhrāntirūpā tē siddhiḥ sarvapradā prabhō |...