Sri Ganapati Gakara Ashtottara Shatanamavali – śrī gaṇapati gakārāṣṭōttaraśatanāmāvalī
ōṁ gakārarūpāya namaḥ | ōṁ gambījāya namaḥ | ōṁ gaṇēśāya namaḥ | ōṁ gaṇavanditāya namaḥ | ōṁ gaṇanīyāya namaḥ | ōṁ gaṇāya namaḥ |...
ōṁ gakārarūpāya namaḥ | ōṁ gambījāya namaḥ | ōṁ gaṇēśāya namaḥ | ōṁ gaṇavanditāya namaḥ | ōṁ gaṇanīyāya namaḥ | ōṁ gaṇāya namaḥ |...
ōṁ gakārarūpō gambījō gaṇēśō gaṇavanditaḥ | gaṇanīyō gaṇō gaṇyō gaṇanātītasadguṇaḥ || 1 || gaganādikasr̥dgaṅgāsutō gaṅgāsutārcitaḥ | gaṅgādharaprītikarō gavīśēḍyō gadāpahaḥ || 2 || gadādharanutō gadyapadyātmakakavitvadaḥ...
asya śrīgaṇapatigakārādisahasranāmamālāmantrasya durvāsā r̥ṣiḥ anuṣṭupchandaḥ śrīgaṇapatirdēvatā gaṁ bījaṁ svāhā śaktiḥ glauṁ kīlakaṁ mama sakalābhīṣṭasiddhyarthē japē viniyōgaḥ | nyāsaḥ | ōṁ aṅguṣṭhābhyāṁ namaḥ | śrīṁ...
vighnēśa vighnacayakhaṇḍananāmadhēya śrīśaṅkarātmaja surādhipavandyapāda | durgāmahāvrataphalākhilamaṅgalātman vighnaṁ mamāpahara siddhivināyaka tvam || 1 || satpadmarāgamaṇivarṇaśarīrakāntiḥ śrīsiddhibuddhiparicarcitakuṅkumaśrīḥ | dakṣastanē valayitātimanōjñaśuṇḍō vighnaṁ mamāpahara siddhivināyaka tvam || 2...
jētuṁ yastripuraṁ harēṇa hariṇā vyājādbaliṁ badhnatā straṣṭuṁ vāribhavōdbhavēna bhuvanaṁ śēṣēṇa dhartuṁ dharam | pārvatyā mahiṣāsurapramathanē siddhādhipaiḥ siddhayē dhyātaḥ pañcaśarēṇa viśvajitayē pāyāt sa nāgānanaḥ ||...
śrīdēvyuvāca – vallabhēśasya hr̥dayaṁ kr̥payā brūhi śaṅkara | śrīśiva uvāca – r̥ṣyādikaṁ mūlamantravadēva parikīrtitam || 1 || ōṁ vighnēśaḥ pūrvataḥ pātu gaṇanāthastu dakṣiṇē |...
vikaṭōtkaṭasundaradantimukhaṁ bhujagēndrasusarpagadābharaṇam | gajanīlagajēndra gaṇādhipatiṁ praṇatō:’smi vināyaka hastimukham || 1 || sura sura gaṇapati sundarakēśaṁ r̥ṣi r̥ṣi gaṇapati yajñasamānam | bhava bhava gaṇapati padmaśarīraṁ...
śrīmanmanōjña nigamāgamavākyagīta śrīpārvatīparamaśaṁbhuvarātmajāta | śrīsatyavāṅmarakatōllasadātmapūta lakṣmīgaṇēśa bhagavan tava suprabhātam || 1 || śrīvatsadugdhamayasāgarapūrṇacandra vyākhyēyabhaktasumanōrcitapādapadma | śrīsatyavāṅmarakatōllasadātmabhūṣa lakṣmīgaṇēśa bhagavan tava suprabhātam || 2 || sr̥ṣṭisthitipralayakāraṇakarmaśīla...
(dhanyavāda – brahmaśrī sāmavēdaṁ ṣaṇmukha śarmā) ōmaṅghripadmamakarandakulāmr̥taṁ tē nityaṁ yajanti divi yat surasiddhasaṅghāḥ | jñātvāmr̥taṁ ca gaṇaśastadahaṁ bhajāmi śrīvallabhēśa mama dēhi karāvalambam || 1...
kvaprāsūta kadā tvāṁ gaurī na prāmāṇyaṁ tava jananē | viprāḥ prāhurajaṁ gaṇarājaṁ yaḥ prācāmapi pūrvatanaḥ || 1 || nāsigaṇapatē śaṅkarātmajō bhāsi tadvadēvākhilātmaka | īśatātavānīśatānr̥ṇāṁ...
More