Sankatahara Chaturthi Puja Vidhanam – saṅkaṭahara caturthī pūjā vidhānam


ācamya | prāṇānāyamya | dēśakālau saṅkīrtya |

saṅkalpaṁ –
mama upātta ………. samētasya, mama sarvasaṅkaṭanivr̥ttidvārā sakalakāryasiddhyarthaṁ ___ māsē kr̥ṣṇacaturthyāṁ śubhatithau śrīgaṇēśa dēvatā prītyarthaṁ yathā śakti saṅkaṭaharacaturthī pujāṁ kariṣyē |

tadaṅga kalaśa pūjāṁ ca kariṣyē | śrī mahāgaṇapati pūjāṁ ca kariṣyē |

|| saṅkaṭaharacaturthī pūjā prārambhaḥ ||

dhyānam –
ēkadantaṁ mahākāyaṁ taptakāñcanasannibham |
lambōdaraṁ viśālākṣaṁ vandē:’haṁ gaṇanāyakam ||
ākhupr̥ṣṭhasamāsīnaṁ cāmarairvījitaṁ gaṇaiḥ |
śēṣayajñōpavītaṁ ca cintayāmi gajānanam ||
ōṁ śrīvināyakāya namaḥ dhyāyāmi |

āvāhanaṁ –
āgaccha dēva dēvēśa saṅkaṭaṁ mē nivāraya |
yāvatpūjā samāpyēta tāvattvaṁ sannidhau bhava ||
ōṁ gajāsyāya namaḥ āvāhayāmi |

āsanaṁ –
gaṇādhīśa namastē:’stu sarvasiddhipradāyaka |
āsanaṁ gr̥hyatāṁ dēva saṅkaṭaṁ mē nivāraya ||
ōṁ vighnarājāya namaḥ āsanaṁ samarpayāmi |

pādyaṁ –
umāputra namastē:’stu namastē mōdakapriya |
pādyaṁ gr̥hāṇa dēvēśa saṅkaṭaṁ mē nivāraya ||
ōṁ lambōdarāya namaḥ pādyaṁ samarpayāmi |

arghyaṁ –
lambōdara namastē:’stu ratnayuktaṁ phalānvitam |
arghyaṁ gr̥hāṇa dēvēśa saṅkaṭaṁ mē nivāraya ||
ōṁ śaṅkarasūnavē namaḥ arghyaṁ samarpayāmi |

ācamanīyaṁ –
gaṅgādisarvatīrthēbhyaḥ āhr̥taṁ jalamuttamam |
gr̥hāṇācamanīyārthaṁ saṅkaṭaṁ mē nivāraya ||
ōṁ umāsutāya namaḥ ācamanīyaṁ samarpayāmi |

pañcāmr̥ta snānaṁ –
payōdadhighr̥taṁ caiva śarkarāmadhusamyutam |
pañcāmr̥taṁ gr̥hāṇēdaṁ saṅkaṭaṁ mē nivāraya ||
ōṁ vakratuṇḍāya namaḥ pañcāmr̥tasnānaṁ samarpayāmi |

śuddhōdaka snānaṁ –
kavērajāsindhugaṅgā kr̥ṣṇāgōdōdbhavairjalaiḥ |
snāpitō:’si mayā bhaktyā saṅkaṭaṁ mē nivāraya ||
ōṁ umāputrāya namaḥ śuddhōdakasnānaṁ samarpayāmi |

vastraṁ –
ibhavaktra namastubhyaṁ gr̥hāṇa paramēśvara |
vastrayugmaṁ gaṇādhyakṣa saṅkaṭaṁ mē nivāraya ||
ōṁ śūrpakarṇāya namaḥ vastrāṇi samarpayāmi |

upavītaṁ –
vināyaka namastubhyaṁ namaḥ paraśudhāriṇē |
upavītaṁ gr̥hāṇēdaṁ saṅkaṭaṁ mē nivāraya ||
ōṁ kubjāya namaḥ yajñōpavītaṁ samarpayāmi |

gandhaṁ –
īśaputra namastubhyaṁ namō mūṣikavāhana |
candanaṁ gr̥hyatāṁ dēva saṅkaṭaṁ mē nivāraya ||
ōṁ gaṇēśvarāya namaḥ gandhān dhārayāmi |

akṣatān –
ghr̥takuṅkuma samyuktāḥ taṇḍulāḥ sumanōharāḥ |
akṣatāstē namastubhyaṁ saṅkaṭaṁ mē nivāraya ||
ōṁ vighnarājāya namaḥ akṣatān samarpayāmi |

puṣpaṁ –
campakaṁ mallikāṁ dūrvāḥ puṣpajātīranēkaśaḥ |
gr̥hāṇa tvaṁ gaṇādhyakṣa saṅkaṭaṁ mē nivāraya ||
ōṁ vighnavināśinē namaḥ puṣpaiḥ pūjayāmi |

puṣpa pūjā –
ōṁ sumukhāya namaḥ | ōṁ ēkadantāya namaḥ |
ōṁ kapilāya namaḥ | ōṁ gajakarṇakāya namaḥ |
ōṁ lambōdarāya namaḥ | ōṁ vikaṭāya namaḥ |
ōṁ vighnarājāya namaḥ | ōṁ vināyakāya namaḥ |
ōṁ dhūmakētavē namaḥ | ōṁ gaṇādhyakṣāya namaḥ |
ōṁ phālacandrāya namaḥ | ōṁ gajānanāya namaḥ |
ōṁ vakratuṇḍāya namaḥ | ōṁ śūrpakarṇāya namaḥ |
ōṁ hērambāya namaḥ | ōṁ skandapūrvajāya namaḥ |

ēkaviṁśati dūrvāyugma pūjā –
gaṇādhipāya namaḥ dūrvāyugmaṁ samarpayāmi |
umāputrāya namaḥ dūrvāyugmaṁ samarpayāmi |
aghanāśanāya namaḥ dūrvāyugmaṁ samarpayāmi |
ēkadantāya namaḥ dūrvāyugmaṁ samarpayāmi |
ibhavaktrāya namaḥ dūrvāyugmaṁ samarpayāmi |
mūṣikavāhanāya namaḥ dūrvāyugmaṁ samarpayāmi |
vināyakāya namaḥ dūrvāyugmaṁ samarpayāmi |
īśaputrāya namaḥ dūrvāyugmaṁ samarpayāmi |
sarvasiddhipradāya namaḥ dūrvāyugmaṁ samarpayāmi |
lambōdarāya namaḥ dūrvāyugmaṁ samarpayāmi |
vakratuṇḍāya namaḥ dūrvāyugmaṁ samarpayāmi |
mōdakapriyāya namaḥ dūrvāyugmaṁ samarpayāmi |
vighnavidhvaṁsakartrē namaḥ dūrvāyugmaṁ samarpayāmi |
viśvavandyāya namaḥ dūrvāyugmaṁ samarpayāmi |
amarēśāya namaḥ dūrvāyugmaṁ samarpayāmi |
gajakarṇakāya namaḥ dūrvāyugmaṁ samarpayāmi |
nāgayajñōpavītinē namaḥ dūrvāyugmaṁ samarpayāmi |
phālacandrāya namaḥ dūrvāyugmaṁ samarpayāmi |
paraśudhāriṇē namaḥ dūrvāyugmaṁ samarpayāmi |
vighnādhipāya namaḥ dūrvāyugmaṁ samarpayāmi |
vidyāpradāya namaḥ dūrvāyugmaṁ samarpayāmi |

dhūpaṁ –
lambōdara mahākāya dhūmrakētō suvāsitam |
dhūpaṁ gr̥hāṇa dēvēśa saṅkaṭaṁ mē nivāraya ||
ōṁ vikaṭāya namaḥ dhūpaṁ āghrāpayāmi |

dīpaṁ –
vighnāndhakāra saṁhāra kāraka tridaśādhipa |
dīpaṁ gr̥hāṇa dēvēśa saṅkaṭaṁ mē nivāraya ||
ōṁ vāmanāya namaḥ dīpaṁ darśayāmi |

naivēdyaṁ –
mōdakāpūpalaḍḍuka pāyasaṁ śarkarānvitam |
pakvānnaṁ saghr̥taṁ dēva naivēdyaṁ pratigr̥hyatām ||
ōṁ sarvadēvāya namaḥ amr̥tōpahāraṁ samarpayāmi |

phalaṁ –
nārikēla phalaṁ drākṣā rasālaṁ dāḍimaṁ śubham |
phalaṁ gr̥hāṇa dēvēśa saṅkaṭaṁ mē nivāraya ||
ōṁ sarvārtināśinē namaḥ phalaṁ samarpayāmi |

tāmbūlaṁ –
kramukailālavaṅgāni nāgavallīdalāni ca |
tāmbūlaṁ gr̥hyatāṁ dēva saṅkaṭaṁ mē nivāraya ||
ōṁ vighnahartrē namaḥ tāmbūlaṁ samarpayāmi |

nīrājanaṁ –
karpūrānalasamyuktaṁ aśēṣāghaughanāśanam |
nīrājanaṁ gr̥hāṇēśa saṅkaṭānmāṁ vimōcaya ||
ōṁ śrīvināyakāya namaḥ karpūranīrājanaṁ samarpayāmi |

puṣpāñjaliḥ –
campakāśōkavakula pārijāta bhavaiḥ sumaiḥ |
puṣpāñjaliṁ gr̥hāṇēmaṁ saṅkaṭānmāṁ vimōcaya ||
ōṁ dēvōttamāya namaḥ suvarṇapuṣpaṁ samarpayāmi |

namaskāraṁ –
tvamēva viśvaṁ sr̥jasībhavaktra
tvamēva viśvaṁ paripāsi dēva |
tvamēva viśvaṁ harasē:’khilēśa
tvamēva viśvātmaka āvibhāsi ||
namāmi dēvaṁ gaṇanāthamīśaṁ
vighnēśvaraṁ vighnavināśadakṣam |
bhaktārtihaṁ bhaktavimōkṣadakṣaṁ
vidyāpradaṁ vēdanidānamādyam ||
yē tvāmasampūjya gaṇēśa nūnaṁ
vāñchanti mūḍhāḥ vihitārthasiddhim |
ta ēva naṣṭā niyataṁ hi lōkē
jñātō mayā tē sakalaḥ prabhāvaḥ ||
ōṁ dhūmrāya namaḥ prārthanā namaskārān samarpayāmi |

arghyaṁ –
tithīnāmuttamē dēvi gaṇēśapriyavallabhē |
saṅkaṭaṁ hara mē dēvi gr̥hāṇārghyaṁ namō:’stu tē ||
caturthītithidēvatāyai namaḥ idamarghyam | (7)

lambōdara namastubhyaṁ satataṁ mōdakapriya |
saṅkaṭaṁ hara mē dēva gr̥hāṇārghyaṁ namō:’stu tē ||
saṅkaṭahara vighnēśāya namaḥ idamarghyam | (7)

kṣīrōdārṇava sambhūta atrigōtrasamudbhava |
gr̥hāṇārghyaṁ mayā dattaṁ rōhiṇīsahitaḥ śaśin ||
candrāya namaḥ idamarghyam | (7)

kṣamāprārthana –
yasya smr̥tyā ca nāmōktyā tapaḥ pūjā kriyādiṣu |
nyūnaṁ sampūrṇatāṁ yāti sadyō vandē gajānanam ||
mantrahīnaṁ kriyāhīnaṁ bhaktihīnaṁ gaṇādhipa |
yatpūjitaṁ mayā dēva paripūrṇaṁ tadastu tē ||

samarpaṇaṁ –
anayā dhyāna āvāhanādi ṣōḍaśōpacāra pūjayā bhagavān sarvātmikaḥ śrī gaṇēśaḥ suprītō suprasannō varadō bhavantu | idaṁ saṅkaṭaharacaturthī pūjā gaṇēśārpaṇamastu |

tīrthaprasāda svīkaraṇa –
akālamr̥tyuharaṇaṁ sarvavyādhinivāraṇam |
samastapāpakṣayakaraṁ śrī mahāgaṇādhipati pādōdakaṁ pāvanaṁ śubham ||
śrī mahāgaṇapati prasādaṁ śirasā gr̥hṇāmi ||

udvāsanaṁ –
gaccha sattvamumāputra mamānugrahakāraṇāt |
pūjitō:’si mayā bhaktyā gaccha svasthānakaṁ prabhō ||
gaṇapatayē namaḥ yathāsthānaṁ udvāsayāmi |
śōbhanārthē kṣēmāya punarāgamanāya ca |

ōṁ śāntiḥ śāntiḥ śāntiḥ |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed