Brahmanaspati Suktam – brahmaṇaspati sūktam


(ṛ|ve|2|23|1)
ga̱ṇānā̎ṃ tvā ga̱ṇapa̍tiṃ havāmahe
ka̱viṃ ka̍vī̱nāmu̍pa̱maśra̍vastamam |
jye̱ṣṭha̱rāja̱ṃ brahma̍ṇāṃ brahmaṇaspata̱
ā na̍: śṛ̱ṇvannū̱tibhi̍: sīda̱ sāda̍nam ||

(ṛ|ve|1|18|1)
so̱māna̱ṃ svara̍ṇaṃ kṛṇu̱hi bra̎hmaṇaspate |
ka̱kṣīva̍nta̱ṃ ya au̍śi̱jaḥ || 1
yo re̱vān yo a̍mīva̱hā va̍su̱vit pu̍ṣṭi̱vardha̍naḥ |
sa na̍: siṣaktu̱ yastu̱raḥ || 2
mā na̱: śaṃso̱ ara̍ruṣo dhū̱rtiḥ praṇa̱ṅ martya̍sya |
rakṣā̎ ṇo brahmaṇaspate || 3
sa ghā̎ vī̱ro na ri̍ṣyati̱ yamindro̱ brahma̍ṇa̱spati̍: |
somo̎ hi̱noti̱ martya̎m || 4
tvaṃ taṃ bra̎hmaṇaspate̱ soma̱ indra̍śca̱ martya̎m |
dakṣi̍ṇā pā̱tvaṃha̍saḥ || 5

(ṛ|ve|1|40|1)
utti̍ṣṭha brahmaṇaspate deva̱yanta̍stvemahe |
upa̱ pra ya̎ntu ma̱ruta̍: su̱dāna̍va̱ indra̍ prā̱śūrbha̍vā̱ sacā̎ || 6
tvāmiddhi sa̍hasasputra̱ martya̍ upabrū̱te dhane̎ hi̱te |
su̱vīrya̎ṃ maruta̱ ā svaśvya̱ṃ dadhī̎ta̱ yo va̍ āca̱ke || 7
praitu̱ brahma̍ṇa̱spati̱: pra de̱vye̎tu sū̱nṛtā̎ |
acchā̎ vī̱raṃ narya̎ṃ pa̱ṅktirā̎dhasaṃ de̱vā ya̱jñaṃ na̍yantu naḥ || 8
yo vā̱ghate̱ dadā̎ti sū̱nara̱ṃ vasu̱ sa dha̍tte̱ akṣi̍ti̱ śrava̍: |
tasmā̱ il̤ā̎ṃ su̱vīrā̱mā ya̍jāmahe su̱pratū̍rtimane̱hasa̎m || 9
pra nū̱naṃ brahma̍ṇa̱spati̱rmantra̎ṃ vadatyu̱kthya̎m |
yasmi̱nnindro̱ varu̍ṇo mi̱tro a̍rya̱mā de̱vā okā̎ṃsi cakri̱re || 10
tamidvo̎cemā vi̱dathe̍ṣu śa̱ṃbhuva̱ṃ mantra̎ṃ devā ane̱hasa̎m |
i̱māṃ ca̱ vāca̎ṃ prati̱harya̍thā naro̱ viśve̎dvā̱mā vo̎ aśnavat || 11
ko de̎va̱yanta̍maśnava̱jjana̱ṃ ko vṛ̱ktaba̍rhiṣam |
prapra̍ dā̱śvānpa̱styā̎bhirasthitānta̱rvāva̱t kṣaya̎ṃ dadhe || 12
upa̍ kṣa̱traṃ pṛ̎ñcī̱ta hanti̱ rāja̍bhirbha̱ye ci̍tsukṣi̱tiṃ da̍dhe |
nāsya̍ va̱rtā na ta̍ru̱tā ma̍hādha̱ne nārbhe̎ asti va̱jriṇa̍: || 13

(ṛ|ve|2|23|1)
ga̱ṇānā̎ṃ tvā ga̱ṇapa̍tiṃ havāmahe ka̱viṃ ka̍vī̱nāmu̍pa̱maśra̍vastamam |
jye̱ṣṭha̱rāja̱ṃ brahma̍ṇāṃ brahmaṇaspata̱ ā na̍: śṛ̱ṇvannū̱tibhi̍: sīda̱ sāda̍nam || 14
de̱vāści̍tte asurya̱ prace̍taso̱ bṛha̍spate ya̱jñiya̎ṃ bhā̱gamā̎naśuḥ |
u̱srā i̍va̱ sūryo̱ jyoti̍ṣā ma̱ho viśve̎ṣā̱mijja̍ni̱tā brahma̍ṇāmasi || 15
ā vi̱bādhyā̎ pari̱rāpa̱stamā̎ṃsi ca̱ jyoti̍ṣmanta̱ṃ ratha̍mṛ̱tasya̍ tiṣṭhasi |
bṛha̍spate bhī̱mama̍mitra̱dambha̍naṃ rakṣo̱haṇa̎ṃ gotra̱bhida̎ṃ sva̱rvida̎m || 16
su̱nī̱tibhi̍rnayasi̱ trāya̍se̱ jana̱ṃ yastubhya̱ṃ dāśā̱nna tamaṃho̎ aśnavat |
bra̱hma̱dviṣa̱stapa̍no manyu̱mīra̍si̱ bṛha̍spate̱ mahi̱ tat te̎ mahitva̱nam || 17
na tamaṃho̱ na du̍ri̱taṃ kuta̍śca̱na nārā̎tayastitiru̱rna dva̍yā̱vina̍: |
viśvā̱ ida̍smāddhva̱raso̱ vi bā̎dhase̱ yaṃ su̍go̱pā rakṣa̍si brahmaṇaspate || 18
tvaṃ no̎ go̱pāḥ pa̍thi̱kṛdvi̍cakṣa̱ṇastava̍ vra̱tāya̍ ma̱tibhi̍rjarāmahe |
bṛha̍spate̱ yo no̎ a̱bhi hvaro̎ da̱dhe svā taṃ ma̍rmartu du̱cchunā̱ hara̍svatī || 19
u̱ta vā̱ yo no̎ ma̱rcayā̱danā̎gaso’rātī̱vā marta̍: sānu̱ko vṛka̍: |
bṛha̍spate̱ apa̱ taṃ va̍rtayā pa̱thaḥ su̱gaṃ no̎ a̱syai de̱vavī̍taye kṛdhi || 20
trā̱tāra̎ṃ tvā ta̱nūnā̍ṃ havāma̱he’va̍spartaradhiva̱ktāra̍masma̱yum |
bṛha̍spate deva̱nido̱ ni ba̍rhaya̱ mā du̱revā̱ utta̍raṃ su̱mnamunna̍śan || 21
tvayā̎ va̱yaṃ su̱vṛdhā̍ brahmaṇaspate spā̱rhā vasu̍ manu̱ṣyā da̍dīmahi |
yā no̎ dū̱re ta̱l̤ito̱ yā arā̎tayo̱’bhi santi̍ ja̱ṃbhayā̱ tā a̍na̱pnasa̍: || 22
tvayā̎ va̱yamu̍tta̱maṃ dhī̎mahe̱ vayo̱ bṛha̍spate̱ papri̍ṇā̱ sasni̍nā yu̱jā |
mā no̎ du̱:śaṃso̎ abhidi̱psurī̍śata̱ pra su̱śaṃsā̎ ma̱tibhi̍stāriṣīmahi || 23
a̱nā̱nu̱do vṛ̍ṣa̱bho jagmi̍rāha̱vaṃ niṣṭa̍ptā̱ śatru̱ṃ pṛta̍nāsu sāsa̱hiḥ |
asi̍ sa̱tya ṛ̍ṇa̱yā bra̎hmaṇaspata u̱grasya̍ ciddami̱tā vī̎l̤uha̱rṣiṇa̍: || 24
ade̎vena̱ mana̍sā̱ yo ri̍ṣa̱ṇyati̍ śā̱sāmu̱gro manya̍māno̱ jighā̎ṃsati |
bṛha̍spate̱ mā praṇa̱k tasya̍ no va̱dho ni ka̎rma ma̱nyuṃ du̱reva̍sya̱ śardha̍taḥ || 25
bhare̍ṣu̱ havyo̱ nama̍sopa̱sadyo̱ gantā̱ vāje̎ṣu̱ sani̍tā̱ dhana̎ṃdhanam |
viśvā̱ ida̱ryo a̍bhidi̱psvo̱ 3 mṛdho̱ bṛha̱spati̱rvi va̍varhā̱ rathā̎m̐ iva || 26
teji̍ṣṭhayā tapa̱nī ra̱kṣasa̍stapa̱ ye tvā̎ ni̱de da̍dhi̱re dṛ̱ṣṭavī̎ryam |
ā̱vistat kṛ̍ṣva̱ yadasa̍t ta u̱kthyaṃ 1 bṛha̍spate̱ vi pa̍ri̱rāpo̎ ardaya || 27
bṛha̍spate̱ ati̱ yada̱ryo arhā̍ddyu̱madvi̱bhāti̱ kratu̍ma̱jjane̎ṣu |
yaddī̱daya̱cchava̍sa ṛtaprajāta̱ tada̱smāsu̱ dravi̍ṇaṃ dhehi ci̱tram || 28
mā na̍: ste̱nebhyo̱ ye a̱bhi dru̱haspa̱de ni̍rā̱miṇo̎ ri̱pavo’nne̎ṣu jāgṛ̱dhuḥ |
ā de̱vānā̱moha̍te̱ vi vrayo̎ hṛ̱di bṛha̍spate̱ na pa̱raḥ sāmno̎ viduḥ || 29
viśve̎bhyo̱ hi tvā̱ bhuva̍nebhya̱spari̱ tvaṣṭāja̍na̱tsāmna̍:sāmnaḥ ka̱viḥ |
sa ṛ̍ṇa̱cidṛ̍ṇa̱yā brahma̍ṇa̱spati̍rdru̱ho ha̱ntā ma̱ha ṛ̱tasya̍ dha̱rtari̍ || 30
tava̍ śri̱ye vya̍jihīta̱ parva̍to̱ gavā̎ṃ go̱tramu̱dasṛ̍jo̱ yada̎ṅgiraḥ |
indre̍ṇa yu̱jā tama̍sā̱ parī̎vṛta̱ṃ bṛha̍spate̱ nira̱pāmau̎bjo arṇa̱vam || 31
brahma̍ṇaspate̱ tvama̱sya ya̱ntā sū̱ktasya̍ bodhi̱ tana̍yaṃ ca jinva |
viśva̱ṃ tadbha̱draṃ yadava̎nti de̱vā bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̎: || 32

(ṛ|ve|2|24|1)
semāma̍viḍḍhi̱ prabhṛ̍ti̱ṃ ya īśi̍ṣe̱’yā vi̍dhema̱ nava̍yā ma̱hā gi̱rā |
yathā̎ no mī̱ḍhvāntstava̍te̱ sakhā̱ tava̱ bṛha̍spate̱ sīṣa̍dha̱: sota no̎ ma̱tim || 33
yo nantvā̱nyana̍ma̱nnyoja̍so̱tāda̍rdarma̱nyunā̱ śamba̍rāṇi̱ vi |
prācyā̎vaya̱dacyu̍tā̱ brahma̍ṇa̱spati̱rā cāvi̍śa̱dvasu̍manta̱ṃ vi parva̍tam || 34
tadde̱vānā̎ṃ de̱vata̍māya̱ kartva̱maśra̍thnan dṛ̱l̤ahāvra̍danta vīl̤i̱tā |
udgā ā̎ja̱dabhi̍na̱dbrahma̍ṇā va̱lamagū̎ha̱ttamo̱ vya̍cakṣaya̱t sva̍: || 35
aśmā̎syamava̱taṃ brahma̍ṇa̱spati̱rmadhu̍dhārama̱bhi yamoja̱sātṛ̍ṇat |
tame̱va viśve̎ papire sva̱rdṛśo̎ ba̱hu sā̱kaṃ si̍sicu̱rutsa̍mu̱driṇa̎m || 36
sanā̱ tā kā ci̱dbhuva̍nā̱ bhavī̎tvā mā̱dbhiḥ śa̱radbhi̱rduro̎ varanta vaḥ |
aya̍tantā carato a̱nyada̎nya̱didyā ca̱kāra̍ va̱yunā̱ brahma̍ṇa̱spati̍: || 37
a̱bhi̱nakṣa̎nto a̱bhi ye tamā̎na̱śurni̱dhiṃ pa̍ṇī̱nāṃ pa̍ra̱maṃ guhā̎ hi̱tam |
te vi̱dvāṃsa̍: prati̱cakṣyānṛ̍tā̱ puna̱ryata̍ u̱ āya̱ntadudī̎yurā̱viśa̍m || 38
ṛ̱tāvā̎naḥ prati̱cakṣyānṛ̍tā̱ puna̱rāta̱ ā ta̍sthuḥ ka̱vayo̎ ma̱haspa̱thaḥ |
te bā̱hubhyā̍ṃ dhami̱tama̱gnimaśma̍ni̱ naki̱: ṣo a̱styara̍ṇo ja̱hurhi ta̎m || 39
ṛ̱tajye̎na kṣi̱preṇa̱ brahma̍ṇa̱spati̱ryatra̱ vaṣṭi̱ pra tada̍śnoti̱ dhanva̍nā |
tasya̍ sā̱dhvīriṣa̍vo̱ yābhi̱rasya̍ti nṛ̱cakṣa̍so dṛ̱śaye̱ karṇa̍yonayaḥ || 40
sa sa̎ṃna̱yaḥ sa vi̍na̱yaḥ pu̱rohi̍ta̱: sa suṣṭu̍ta̱: sa yu̱dhi brahma̍ṇa̱spati̍: |
cā̱kṣmo yadvāja̱ṃ bhara̍te ma̱tī dhanā”ditsūrya̍stapati tapya̱turvṛthā̎ || 41
vi̱bhu pra̱bhu pra̍tha̱maṃ me̱hanā̎vato̱ bṛha̱spate̎: suvi̱datrā̍ṇi̱ rādhyā̍ |
i̱mā sā̱tāni̍ ve̱nyasya̍ vā̱jino̱ yena̱ janā̎ u̱bhaye̎ bhuñja̱te viśa̍: || 42
yo’va̍re vṛ̱jane̎ vi̱śvathā̎ vi̱bhurma̱hāmu̍ ra̱ṇvaḥ śava̍sā va̱vakṣi̍tha |
sa de̱vo de̱vānprati̍ paprathe pṛ̱thu viśvedu̱ tā pa̍ri̱bhūrbrahma̍ṇa̱spati̍: || 43
viśva̎ṃ sa̱tyaṃ ma̍ghavānā yu̱vori̱dāpa̍śca̱na pra mi̍nanti vra̱taṃ vā̍m |
acche̎ndrābrahmaṇaspatī ha̱virno’nna̱ṃ yuje̎va vā̱jinā̎ jigātam || 44
u̱tāśi̍ṣṭhā̱ anu̍ śṛṇvanti̱ vahna̍yaḥ sa̱bheyo̱ vipro̎ bharate ma̱tī dhanā̎ |
vī̱l̤u̱dveṣā̱ anu̱ vaśa̍ ṛ̱ṇamā̎da̱diḥ sa ha̍ vā̱jī sa̍mi̱the brahma̍ṇa̱spati̍: || 45
brahma̍ṇa̱spate̎rabhavadyathāva̱śaṃ sa̱tyo ma̱nyurmahi̱ karmā̎ kariṣya̱taḥ |
yo gā u̱dāja̱tsa di̱ve vi cā̎bhajan ma̱hīva̍ rī̱tiḥ śava̍sāsara̱tpṛtha̍k || 46
brahma̍ṇaspate su̱yama̍sya vi̱śvahā̎ rā̱yaḥ syā̎ma ra̱thyo̱ 3 vaya̍svataḥ |
vī̱reṣu̍ vī̱rām̐ upa̍ pṛṅdhi na̱stvaṃ yadīśā̎no̱ brahma̍ṇā̱ veṣi̍ me̱ hava̍m || 47
brahma̍ṇaspate̱ tvama̱sya ya̱ntā sū̱ktasya̍ bodhi̱ tana̍yaṃ ca jinva |
viśva̱ṃ tadbha̱draṃ yadava̎nti de̱vā bṛ̱hadva̍dema vi̱dathe̎ su̱vīrā̎: || 48

(ṛ|ve|2|25|1)
indhā̎no a̱gniṃ va̍navadvanuṣya̱taḥ kṛ̱tabra̎hmā śūśuvadrā̱taha̎vya̱ it |
jā̱tena̍ jā̱tamati̱ sa pra sa̍rsṛte̱ yaṃya̱ṃ yuja̎ṃ kṛṇu̱te brahma̍ṇa̱spati̍: || 49
vī̱rebhi̍rvī̱rānva̍navadvanuṣya̱to gobhī̎ ra̱yiṃ pa̍pratha̱dbodha̍ti̱ tmanā̎ |
to̱kaṃ ca̱ tasya̱ tana̍yaṃ ca vardhate̱ yaṃya̱ṃ yuja̎ṃ kṛṇu̱te brahma̍ṇa̱spati̍: || 50
sindhu̱rna kṣoda̱: śimī̎vām̐ ṛghāya̱to vṛṣe̎va̱ vadhrī̎ṃra̱bhi va̱ṣṭyoja̍sā |
a̱gneri̍va̱ prasi̍ti̱rnāha̱ varta̍ve̱ yaṃya̱ṃ yuja̎ṃ kṛṇu̱te brahma̍ṇa̱spati̍: || 51
tasmā̎ arṣanti di̱vyā a̍sa̱ścata̱: sa satva̍bhiḥ pratha̱mo goṣu̍ gacchati |
ani̍bhṛṣṭataviṣirha̱ntyoja̍sā̱ yaṃya̱ṃ yuja̍ṃ kṛṇu̱te brahma̍ṇa̱spati̍: || 52
tasmā̱ idviśve̍ dhunayanta̱ sindha̱vo’cchi̍drā̱ śarma̍ dadhire pu̱rūṇi̍ |
de̱vānā̎ṃ su̱mne su̱bhaga̱: sa e̎dhate̱ yaṃya̱ṃ yuja̎ṃ kṛṇu̱te brahma̍ṇa̱spati̍: || 53

(ṛ|ve|2|26|1)
ṛ̱juricchaṃso̎ vanavadvanuṣya̱to de̎va̱yannidade̎vayantama̱bhya̍sat |
su̱prā̱vīridva̍navatpṛ̱tsu du̱ṣṭara̱ṃ yajvedaya̍jyo̱rvi bha̍jāti̱ bhoja̍nam || 54
yaja̍sva vīra̱ pra vi̍hi manāya̱to bha̱draṃ mana̍: kṛṇuṣva vṛtra̱tūrye̎ |
ha̱viṣkṛ̍ṇuṣva su̱bhago̱ yathāsa̍si̱ brahma̍ṇa̱spate̱rava̱ ā vṛ̍ṇīmahe || 55
sa ijjane̎na̱ sa vi̱śā sa janma̍nā̱ sa pu̱trairvāja̎ṃ bharate̱ dhanā̱ nṛbhi̍: |
de̱vānā̱ṃ yaḥ pi̱tara̍mā̱vivā̎sati śra̱ddhāma̍nā ha̱viṣā̱ brahma̍ṇa̱spati̎m || 56
yo a̍smai ha̱vyairghṛ̱tava̍dbhi̱ravi̍dha̱t pra taṃ prā̱cā na̍yati̱ brahma̍ṇa̱spati̍: |
u̱ru̱ṣyatī̱maṃha̍so̱ rakṣa̍tī ri̱ṣo̱ṃ3’hości̍dasmā uru̱cakri̱radbhu̍taḥ || 57

(ṛ|ve|7|97|3)
tamu̱ jyeṣṭha̱ṃ nama̍sā ha̱virbhi̍: su̱śeva̱ṃ brahma̍ṇa̱spati̎ṃ gṛṇīṣe |
indra̱ṃ śloko̱ mahi̱ daivya̍: siṣaktu̱ yo brahma̍ṇo de̱vakṛ̍tasya̱ rājā̎ || 58

(ṛ|ve|7|97|9)
i̱yaṃ vā̎ṃ brahmaṇaspate suvṛ̱ktirbrahmendrā̎ya va̱jriṇe̎ akāri |
a̱vi̱ṣṭaṃ dhiyo̎ jigṛ̱taṃ pura̎ṃdhīrjaja̱stama̱ryo va̱nuṣā̱marā̎tīḥ || 59

(ṛ|ve|10|155|2)
ca̱tto i̱taśca̱ttāmuta̱: sarvā̎ bhrū̱ṇānyā̱ruṣī̎ |
a̱rā̱yya̎ṃ brahmaṇaspate̱ tīkṣṇa̍śṛṅgodṛ̱ṣanni̍hi || 60
a̱do yaddāru̱ plava̍te̱ sindho̎: pā̱re a̍pūru̱ṣam |
tadā ra̍bhasva durhaṇo̱ tena̍ gaccha parasta̱ram || 61

(ṛ|ve|khi|10|128|12)
agni̱ryena̍ vi̱rāja̍ti sū̱ryo̎ yena vi̱rāja̍ti |
vi̱rājye̎na virā̱jati tenā̱smān brahma̍ṇaspate vi̱rā̍ja samidha̱ṃ ku̍ru || 62

(ṛ|ve|6|75|17)
yatra̍ bā̱ṇāḥ sa̱mpata̎nti kumā̱rā vi̍śi̱khā i̍va |
tatrā̎ no̱ brahma̍ṇa̱spati̱radi̍ti̱: śarma̍ yacchatu vi̱śvāhā̱ śarma̍ yacchatu || 63

(ṛ|ve|10|164|4)
yadi̍ndra brahmaṇaspate’bhidro̱haṃ carā̎masi |
prace̎tā na āṅgira̱so dvi̍ṣa̱tāṃ pā̱tvaṃha̍saḥ || 64

(ṛ|ve|10|112|9)
ni ṣu sī̎da gaṇapate ga̱ṇeṣu̱ tvāmā̎hu̱rvipra̍tamaṃ kavī̱nām |
na ṛ̱te tvatkri̍yate̱ kiṃ ca̱nāre ma̱hāma̱rkaṃ ma̍ghavañci̱trama̍rca || 65

(ṛ|ve|10|60|12)
a̱yaṃ me̱ hasto̱ bhaga̍vāna̱yaṃ me̱ bhaga̍vattaraḥ |
a̱yaṃ me̍ vi̱śvabhe̎ṣajo̱’yaṃ śi̱vābhi̍marśanaḥ || 66

oṃ śānti̱: śānti̱: śānti̍: |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed