Pushtipati Stotram (Devarshi Krutam) – puṣṭipati stōtram (dēvarṣi kr̥tam)


dēvarṣaya ūcuḥ |
jaya dēva gaṇādhīśa jaya vighnaharāvyaya |
jaya puṣṭipatē ḍhuṇḍhē jaya sarvēśa sattama || 1 ||

jayānanta guṇādhāra jaya siddhiprada prabhō |
jaya yōgēna yōgātman jaya śāntipradāyaka || 2 ||

jaya brahmēśa sarvajña jaya sarvapriyaṅkara |
jaya svānandapasthāyin jaya vēdavidāṁvara || 3 ||

jaya vēdāntavādajña jaya vēdāntakāraṇa |
jaya buddhidhara prājña jaya sarvāmarapriya || 4 ||

jaya māyāmayē khēlin jayāvyakta gajānana |
jaya lambōdaraḥ sākṣin jaya durmatināśana || 5 ||

jayaikadantahastastvaṁ jayaikaradadhāraka |
jaya yōgihr̥distha tvaṁ jaya brāhmaṇapūjita || 6 ||

jaya karma tapōrūpa jaya jñānapradāyaka |
jayāmēya mahābhāga jaya pūrṇamanōratha || 7 ||

jayānanda gaṇēśāna jaya pāśāṅkuśapriya |
jaya parśudhara tvaṁ vai jaya pāvanakāraka || 8 ||

jaya bhaktābhayādhyakṣa jaya bhaktamahāpriya |
jaya bhaktēśa vighnēśa jaya nātha mahōdara || 9 ||

namō namastē gaṇanāyakāya
namō namastē sakalātmakāya |
namō namastē bhavamōcanāya
namō namastē:’tisukhapradāya || 10 ||

iti śrīmanmudgalē mahāpurāṇē ēkadantacaritē pañcaṣaṣṭitamō:’dhyāyē dēvarṣikr̥ta puṣṭipati stōtram ||


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed