Dhundiraja Bhujanga Prayata Stotram – śrī ḍhuṇḍhirāja bhujaṅga prayāta stōtram


umāṅgōdbhavaṁ dantivaktraṁ gaṇēśaṁ
bhujākaṅkaṇaiḥ śōbhinaṁ dhūmrakētum |
galē hāramuktāvalīśōbhitaṁ taṁ
namō jñānarūpaṁ gaṇēśaṁ namastē || 1 ||

gaṇēśaṁ vadēttaṁ smarēt sarvakāryē
smaran sanmukhaṁ jñānadaṁ sarvasiddhim |
manaścintitaṁ kāryamēvēṣu siddhyē-
-nnamō buddhikāntaṁ gaṇēśaṁ namastē || 2 ||

mahāsundaraṁ vaktracihnaṁ virāṭaṁ
caturdhābhujaṁ caikadantaikavarṇam |
idaṁ dēvarūpaṁ gaṇaṁ siddhināthaṁ
namō bhālacandraṁ gaṇēśaṁ namastē || 3 ||

sasindūrasatkuṅkumaistulyavarṇaḥ
stutairmōdakaiḥ prīyatē vighnarājaḥ |
mahāsaṅkaṭacchēdakaṁ dhūmrakētuṁ
namō gauriputraṁ gaṇēśaṁ namastē || 4 ||

yathā pātakacchēdakaṁ viṣṇunāma
tathā dhyāyatāṁ śaṅkaraṁ pāpanāśaḥ |
yathā pūjitē ṣaṇmukhē śōkanāśō
namō vighnanāśaṁ gaṇēśaṁ namastē || 5 ||

sadā sarvadā dhyāyatāmēkadantaṁ
susindūrakaṁ pūjitaṁ raktapuṣpaiḥ |
sadā carcitaṁ candanaiḥ kuṅkumāktaṁ
namō jñānarūpaṁ gaṇēśaṁ namastē || 6 ||

namō gaurikāgarbhajāpatya tubhyaṁ
namō jñānarūpinnamaḥ siddhikānta |
namō dhyēyapūjyāya hē buddhinātha
surāstvāṁ bhajantē gaṇēśaṁ namastē || 7 ||

bhujaṅgaprayātaṁ paṭhēdyastu bhaktyā
prabhātē japēnnityamēkāgracittaḥ |
kṣayaṁ yānti vighnā diśaḥ śōbhayantaṁ
namō jñānarūpaṁ gaṇēśaṁ namastē || 8 ||

iti śrīḍhuṇḍhirāja bhujaṅga prayāta stōtram |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed