Sankata Nashana Ganesha Stotram (Deva Krutam) – saṅkaṭanāśana gaṇēśa stōtram (dēva kr̥tam)


namō namastē paramārtharūpa
namō namastē:’khilakāraṇāya |
namō namastē:’khilakārakāya
sarvēndriyāṇāmadhivāsinē:’pi || 1 ||

namō namō bhūtamayāya tē:’stu
namō namō bhūtakr̥tē surēśa |
namō namaḥ sarvadhiyāṁ prabōdha
namō namō viśvalayōdbhavāya || 2 ||

namō namō viśvabhr̥tē:’khilēśa
namō namaḥ kāraṇa kāraṇāya |
namō namō vēdavidāmadr̥śya
namō namaḥ sarvavarapradāya || 3 ||

namō namō vāgavicārabhūta
namō namō vighnanivāraṇāya |
namō namō:’bhakta manōrathaghnē
namō namō bhakta manōrathajña || 4 ||

namō namō bhaktamanōrathēśa
namō namō viśvavidhānadakṣa |
namō namō daityavināśahētō
namō namaḥ saṅkaṭanāśakāya || 5 ||

namō namaḥ kāruṇikōttamāya
namō namō jñānamayāya tē:’stu |
namō namō:’jñānavināśanāya
namō namō bhakta vibhūtidāya || 6 ||

namō namō:’bhakta vibhūtihantrē
namō namō bhakta vimōcanāya |
namō namō:’bhakta vibandhanāya
namō namastē pravibhaktamūrtē || 7 ||

namō namastattvavibōdhakāya
namō namastattvaviduttamāya |
namō namastē:’khila karmasākṣiṇē
namō namastē guṇanāyakāya || 8 ||

iti śrīgaṇēśapurāṇē upāsanākhaṇḍē catvāriṁśō:’dhyāyē dēvakr̥ta saṅkaṣṭanāśana gaṇēśa sōtraṁ sampūrṇam ||


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed