Samsara Mohana Ganesha Kavacham – saṁsāramōhana gaṇēśa kavacam


śrīviṣṇuruvāca |
saṁsāramōhanasyāsya kavacasya prajāpatiḥ |
r̥ṣiśchandaśca br̥hatī dēvō lambōdaraḥ svayam || 1 ||

dharmārthakāmamōkṣēṣu viniyōgaḥ prakīrtitaḥ |
sarvēṣāṁ kavacānāṁ ca sārabhūtamidaṁ munē || 2 ||

ōṁ gaṁ huṁ śrīgaṇēśāya svāhā mē pātu mastakam |
dvātriṁśadakṣarō mantrō lalāṭaṁ mē sadā:’vatu || 3 ||

ōṁ hrīṁ klīṁ śrīṁ gamiti ca santataṁ pātu lōcanam |
tālukaṁ pātu vighnēśaḥ santataṁ dharaṇītalē || 4 ||

ōṁ hrīṁ śrīṁ klīmiti santataṁ pātu nāsikām |
ōṁ gauṁ gaṁ śūrpakarṇāya svāhā pātvadharaṁ mama || 5 ||

dantāni tālukāṁ jihvāṁ pātu mē ṣōḍaśākṣaraḥ |
ōṁ laṁ śrīṁ lambōdarāyēti svāhā gaṇḍaṁ sadā:’vatu || 6 ||

ōṁ klīṁ hrīṁ vighnanāśāya svahā karṇaṁ sadā:’vatu |
ōṁ śrīṁ gaṁ gajānanāyēti svāhā skandhaṁ sadā:’vatu || 7 ||

ōṁ hrīṁ vināyakāyēti svāhā pr̥ṣṭhaṁ sadā:’vatu |
ōṁ klīṁ hrīmiti kaṅkālaṁ pātu vakṣaḥsthalaṁ ca gam || 8 ||

karau pādau sadā pātu sarvāṅgaṁ vighnanighnakr̥t |
prācyāṁ lambōdaraḥ pātu āgnēyyāṁ vighnanāyakaḥ || 9 ||

dakṣiṇē pātu vighnēśō nairr̥tyāṁ tu gajānanaḥ |
paścimē pārvatīputrō vāyavyāṁ śaṅkarātmajaḥ || 10 ||

kr̥ṣṇasyāṁśaścōttarē ca paripūrṇatamasya ca |
aiśānyāmēkadantaśca hērambaḥ pātu cōrdhvataḥ || 11 ||

adhō gaṇādhipaḥ pātu sarvapūjyaśca sarvataḥ |
svapnē jāgaraṇē caiva pātu māṁ yōgināṁ guruḥ || 12 ||

kathitaṁ gaṇanāthasya sarvamantraughavigraham |
saṁsāramōhanaṁ nāma kavacaṁ paramādbhutam |
paraṁ varaṁ sarvapūjyaṁ sarvasaṅkaṭatāraṇam || 13 ||

iti brahmavaivartē gaṇapatikhaṇḍē saṁsāramōhanaṁ nāma gaṇēśa kavacam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed