Trailokya Mohana Ganapati Kavacham – trailōkyamōhana gaṇapati kavacam


namastasmai gaṇēśāya sarvavighnavināśinē |
kāryārambhēṣu sarvēṣu pūjyatē yaḥ surairapi || 1 ||

śrīmanmahāgaṇapatēḥ kavacasya r̥ṣiḥ śivaḥ |
gaṇapatirdēvatā ca gāyatrī chandaḥ ēva ca |
dharmārthakāmamōkṣēṣu viniyōgaḥ prakīrtitaḥ |
śaktiḥ svāhā glaiṁ bījaṁ viniyōgasya kīrtitaḥ ||

atha nyāsaḥ |
ōṁ śrīṁ hrīṁ klīṁ aṅguṣṭhābhyāṁ namaḥ |
glauṁ gaṁ gaṇapatayē tarjanībhyāṁ namaḥ |
varavarada madhyamābhyāṁ namaḥ |
sarvajanaṁ mē anāmikābhyāṁ namaḥ |
vaśamānaya kaniṣṭhikābhyāṁ namaḥ |
svāhā karatalakarapr̥ṣṭhābhyāṁ namaḥ |
ēvaṁ hr̥dayādi nyāsaḥ ||

dhyānam –
hastīndrānanaminducūḍamaruṇacchāyaṁ trinētraṁ rasā-
-dāśliṣṭaṁ priyayā sapadmakarayā svāṅkasthayā santatam |
bījāpūragadādhanustriśikhayuk cakrābjapāśōtpala
vrīhyagrasvaviṣāṇaratnakalaśān hastairvahantaṁ bhajē |

kavacaṁ –
ōṁ brahmabījaṁ śiraḥ pātu kēvalaṁ muktidāyakam |
śrīṁ bījamakṣiṇī pātu sarvasiddhisamarpakam || 1 ||

hr̥llēkhā śrōtrayōḥ pātu sarvaśatruvināśinī |
kāmabījaṁ kapōlau ca sarvaduṣṭanivāraṇam || 2 ||

glauṁ gaṁ ca gaṇapatayē vācaṁ pātu vināyakaḥ |
varabījaṁ tathā jihvāṁ varadaṁ hastayōstathā || 3 ||

sarvajanaṁ mē ca bāhudvayaṁ kaṇṭhaṁ gaṇēśvaraḥ |
vaśaṁ mē pātu hr̥dayaṁ pātu siddhīśvarastathā || 4 ||

nābhiṁ ānaya mē pātu sarvasiddhivināyakaḥ |
jaṅghayōrgulphayōḥ svāhā sarvāṅgaṁ vighnanāyakaḥ || 5 ||

gaṇapatistvagrataḥ pātu gaṇēśaḥ pr̥ṣṭhatastathā |
dakṣiṇē siddhidaḥ pātu vāmē viśvārtihārakaḥ || 6 ||

durjayō rakṣatu prācyāmāgnēyyāṁ gaṇapastathā |
dakṣiṇasyāṁ girijajō nairr̥tyāṁ śambhunandanaḥ || 7 ||

pratīcyāṁ sthāṇujaḥ pātu vāyavyāmākhuvāhanaḥ |
kaubēryāmīśvaraḥ pātu īśānyāmīśvarātmajaḥ || 8 ||

adhō gaṇapatiḥ pātu ūrdhaṁ pātu vināyakaḥ |
ētābhyō daśadigbhyastu pātu nityaṁ gaṇēśvaraḥ || 9 ||

itīdaṁ kathitaṁ dēvi brahmavidyākalēvaram |
trailōkyamōhanaṁ nāma kavacaṁ brahmarūpakam || 10 ||

iti śrīmahāgaṇapati trailōkyamōhanakavacaṁ sampūrṇam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed