Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīnandikēśvara uvāca |
bhadrakālīmahaṁ vandē vīrabhadrasatīṁ śivām |
sutrāmārcitapādābjaṁ sukhasaubhāgyadāyinīm || 1 ||
bhadrakālī kāmarūpā mahāvidyā yaśasvinī |
mahāśrayā mahābhāgā dakṣayāgavibhēdinī || 2 ||
rudrakōpasamudbhūtā bhadrā mudrā śivaṅkarī |
candrikā candravadanā rōṣatāmrākṣaśōbhinī || 3 ||
indrādidamanī śāntā candralēkhāvibhūṣitā |
bhaktārtihāriṇī muktā caṇḍikānandadāyinī || 4 ||
saudāminī sudhāmūrtiḥ divyālaṅkārabhūṣitā |
suvāsinī sunāsā ca trikālajñā dhurandharā || 5 ||
sarvajñā sarvalōkēśī dēvayōnirayōnijā |
nirguṇā nirahaṅkārā lōkakalyāṇakāriṇī || 6 ||
sarvalōkapriyā gaurī sarvagarvavimardinī |
tējōvatī mahāmātā kōṭisūryasamaprabhā || 7 ||
vīrabhadrakr̥tānandabhōginī vīrasēvitā |
nāradādimunistutyā nityā satyā tapasvinī || 8 ||
jñānarūpā kalātītā bhaktābhīṣṭaphalapradā |
kailāsanilayā śubhrā kṣamā śrīḥ sarvamaṅgalā || 9 ||
siddhavidyā mahāśaktiḥ kāminī padmalōcanā |
dēvapriyā daityahantrī dakṣagarvāpahāriṇī || 10 ||
śivaśāsanakartrī ca śaivānandavidhāyinī |
bhavapāśanihantrī ca savanāṅgasukāriṇī || 11 ||
lambōdarī mahākālī bhīṣaṇāsyā surēśvarī |
mahānidrā yōganidrā prajñā vārtā kriyāvatī || 12 ||
putrapautrapradā sādhvī sēnāyuddhasukāṅkṣiṇī |
icchā śambhōḥ kr̥pāsindhuḥ caṇḍī caṇḍaparākramā || 13 ||
śōbhā bhagavatī māyā durgā nīlā manōgatiḥ |
khēcarī khaḍginī cakrahastā śulavidhāriṇī || 14 ||
subāṇā śaktihastā ca pādasañcāriṇī parā |
tapaḥsiddhipradā dēvī vīrabhadrasahāyinī || 15 ||
dhanadhānyakarī viśvā manōmālinyahāriṇī |
sunakṣatrōdbhavakarī vaṁśavr̥ddhipradāyinī || 16 ||
brahmādisurasaṁsēvyā śāṅkarī priyabhāṣiṇī |
bhūtaprētapiśācādihāriṇī sumanasvinī || 17 ||
puṇyakṣētrakr̥tāvāsā pratyakṣaparamēśvarī |
ēvaṁ nāmnāṁ bhadrakālyāḥ śatamaṣṭōttaraṁ viduḥ || 18 ||
puṇyaṁ yaśō dīrghamāyuḥ putrapautraṁ dhanaṁ bahu |
dadāti dēvī tasyāśu yaḥ paṭhēt stōtramuttamam || 19 ||
bhaumavārē bhr̥gau caiva paurṇamāsyāṁ viśēṣataḥ |
prātaḥ snātvā nityakarma vidhāya ca subhaktimān || 20 ||
vīrabhadrālayē bhadrāṁ sampūjya surasēvitām |
paṭhēt stōtramidaṁ divyaṁ nānā bhōgapradaṁ śubham || 21 ||
abhīṣṭasiddhiṁ prāpnōti śīghraṁ vidvān parantapa |
athavā svagr̥hē vīrabhadrapatnīṁ samarcayēt || 22 ||
stōtrēṇānēna vidhivat sarvān kāmānavāpnuyāt |
rōgā naśyanti tasyāśu yōgasiddhiṁ ca vindati || 23 ||
sanatkumārabhaktānāmidaṁ stōtraṁ prabōdhaya |
rahasyaṁ sārabhūtaṁ ca sarvajñaḥ sambhaviṣyasi || 24 ||
iti śrībhadrakālyaṣṭōttaraśatanāmastōtraṁ sampūrṇam |
See more daśamahāvidyā stōtrāṇi for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.