Sri Bhadrakali Ashtottara Shatanama Stotram – śrī bhadrakālī aṣṭōttaraśatanāma stōtram


śrīnandikēśvara uvāca |
bhadrakālīmahaṁ vandē vīrabhadrasatīṁ śivām |
sutāmrārcitapādābjaṁ sukhasaubhāgyadāyinīm || 1 ||

atha stōtram |
bhadrakālī kāmarūpā mahāvidyā yaśasvinī |
mahāśrayā mahābhāgā dakṣayāgavibhēdinī || 2 ||

rudrakōpasamudbhūtā bhadrā mudrā śivaṅkarī |
candrikā candravadanā rōṣatāmrākṣaśōbhinī || 3 ||

indrādidamanī śāntā candralēkhāvibhūṣitā |
bhaktārtihāriṇī muktā caṇḍikānandadāyinī || 4 ||

saudāminī sudhāmūrtiḥ divyālaṅkārabhūṣitā |
suvāsinī sunāsā ca trikālajñā dhurandharā || 5 ||

sarvajñā sarvalōkēśī dēvayōnirayōnijā |
nirguṇā nirahaṅkārā lōkakalyāṇakāriṇī || 6 ||

sarvalōkapriyā gaurī sarvagarvavimardinī |
tējōvatī mahāmātā kōṭisūryasamaprabhā || 7 ||

vīrabhadrakr̥tānandabhōginī vīrasēvitā |
nāradādimunistutyā nityā satyā tapasvinī || 8 ||

jñānarūpā kalātītā bhaktābhīṣṭaphalapradā |
kailāsanilayā śubhrā kṣamā śrīḥ sarvamaṅgalā || 9 ||

siddhavidyā mahāśaktiḥ kāminī padmalōcanā |
dēvapriyā daityahantrī dakṣagarvāpahāriṇī || 10 ||

śivaśāsanakartrī ca śaivānandavidhāyinī |
bhavapāśanihantrī ca savanāṅgasukāriṇī || 11 ||

lambōdarī mahākālī bhīṣaṇāsyā surēśvarī |
mahānidrā yōganidrā prajñā vārtā kriyāvatī || 12 ||

putrapautrapradā sādhvī sēnāyuddhasukāṅkṣiṇī |
icchā śambhōḥ kr̥pāsindhuḥ caṇḍī caṇḍaparākramā || 13 ||

śōbhā bhagavatī māyā durgā nīlā manōgatiḥ |
khēcarī khaḍginī cakrahastā śūlavidhāriṇī || 14 ||

subāṇā śaktihastā ca pādasañcāriṇī parā |
tapaḥsiddhipradā dēvī vīrabhadrasahāyinī || 15 ||

dhanadhānyakarī viśvā manōmālinyahāriṇī |
sunakṣatrōdbhavakarī vaṁśavr̥ddhipradāyinī || 16 ||

brahmādisurasaṁsēvyā śāṅkarī priyabhāṣiṇī |
bhūtaprētapiśācādihāriṇī sumanasvinī || 17 ||

puṇyakṣētrakr̥tāvāsā pratyakṣaparamēśvarī |
ēvaṁ nāmnāṁ bhadrakālyāḥ śatamaṣṭōttaraṁ viduḥ || 18 ||

puṇyaṁ yaśō dīrghamāyuḥ putrapautraṁ dhanaṁ bahu |
dadāti dēvī tasyāśu yaḥ paṭhēt stōtramuttamam || 19 ||

bhaumavārē bhr̥gau caiva paurṇamāsyāṁ viśēṣataḥ |
prātaḥ snātvā nityakarma vidhāya ca subhaktimān || 20 ||

vīrabhadrālayē bhadrāṁ sampūjya surasēvitām |
paṭhēt stōtramidaṁ divyaṁ nānā bhōgapradaṁ śubham || 21 ||

abhīṣṭasiddhiṁ prāpnōti śīghraṁ vidvān parantapa |
athavā svagr̥hē vīrabhadrapatnīṁ samarcayēt || 22 ||

stōtrēṇānēna vidhivat sarvān kāmānavāpnuyāt |
rōgā naśyanti tasyāśu yōgasiddhiṁ ca vindati || 23 ||

sanatkumārabhaktānāmidaṁ stōtraṁ prabōdhaya |
rahasyaṁ sārabhūtaṁ ca sarvajñaḥ sambhaviṣyasi || 24 ||

iti śrībhadrakālyaṣṭōttaraśatanāma stōtram |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed