Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नमो नमस्ते परमार्थरूप
नमो नमस्तेऽखिलकारणाय ।
नमो नमस्तेऽखिलकारकाय
सर्वेन्द्रियाणामधिवासिनेऽपि ॥ १ ॥
नमो नमो भूतमयाय तेऽस्तु
नमो नमो भूतकृते सुरेश ।
नमो नमः सर्वधियां प्रबोध
नमो नमो विश्वलयोद्भवाय ॥ २ ॥
नमो नमो विश्वभृतेऽखिलेश
नमो नमः कारण कारणाय ।
नमो नमो वेदविदामदृश्य
नमो नमः सर्ववरप्रदाय ॥ ३ ॥
नमो नमो वागविचारभूत
नमो नमो विघ्ननिवारणाय ।
नमो नमोऽभक्त मनोरथघ्ने
नमो नमो भक्त मनोरथज्ञ ॥ ४ ॥
नमो नमो भक्तमनोरथेश
नमो नमो विश्वविधानदक्ष ।
नमो नमो दैत्यविनाशहेतो
नमो नमः सङ्कटनाशकाय ॥ ५ ॥
नमो नमः कारुणिकोत्तमाय
नमो नमो ज्ञानमयाय तेऽस्तु ।
नमो नमोऽज्ञानविनाशनाय
नमो नमो भक्त विभूतिदाय ॥ ६ ॥
नमो नमोऽभक्त विभूतिहन्त्रे
नमो नमो भक्त विमोचनाय ।
नमो नमोऽभक्त विबन्धनाय
नमो नमस्ते प्रविभक्तमूर्ते ॥ ७ ॥
नमो नमस्तत्त्वविबोधकाय
नमो नमस्तत्त्वविदुत्तमाय ।
नमो नमस्तेऽखिल कर्मसाक्षिणे
नमो नमस्ते गुणनायकाय ॥ ८ ॥
इति श्रीगणेशपुराणे उपासनाखण्डे चत्वारिंशोऽध्याये देवकृत सङ्कष्टनाशन गणेश सोत्रं सम्पूर्णम् ॥
इतर श्री गणेश स्तोत्राणि पश्यतु ।
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.