Sri Lambodara Stotram (Krodhasura Krutam) – śrī lambōdara stōtram (krōdhāsura kr̥tam)


krōdhāsura uvāca |
lambōdara namastubhyaṁ śāntiyōgasvarūpiṇē |
sarvaśāntipradātrē tē vighnēśāya namō namaḥ || 1 ||

asamprajñātarūpēyaṁ śuṇḍā tē nātra saṁśayaḥ |
samprajñātamayō dēhō dēhadhārinnamō namaḥ || 2 ||

svānandē yōgibhirnityaṁ dr̥ṣṭastvaṁ brahmanāyakaḥ |
tēna svānandavāsī tvaṁ namaḥ samyōgadhāriṇē || 3 ||

samutpannaṁ tvadudarājjagannānāvidhaṁ prabhō |
brahma tadvanna sandēhō lambōdara namō:’stu tē || 4 ||

tvadīya kr̥payā dēva mayā jñātaṁ mahōdara |
tvattaḥ parataraṁ nāsti parēśāya namō namaḥ || 5 ||

hērambāya namastubhyaṁ vighnahartrē kr̥pālavē |
ādimadhyāntahīnāya tanmayāya namō namaḥ || 6 ||

siddhibuddhivihārajña siddhibuddhipatē namaḥ |
siddhibuddhipradātrē tē vakratuṇḍāya vai namaḥ || 7 ||

sarvātmakāya sarvādipūjyāya tē namō namaḥ |
sarvapūjyāya vai tubhyaṁ bhaktasaṁrakṣakāya ca || 8 ||

ataḥ prasīda vighnēśa dāsō:’haṁ tē gajānana |
lambōdarāya nityaṁ namō namastē mahātmanē || 9 ||

svata utthānaparata utthānē brahma dhārayan |
tavōdarāt samutpannaṁ taṁ kiṁ staumi parātparam || 10 ||

iti stutvā mahādaityaḥ praṇanāma gajānanam |
tamuvāca gaṇādhyakṣō bhaktaṁ bhaktajanapriyaḥ || 11 ||

lambōdara uvāca |
varaṁ vr̥ṇu mahābhāga krōdhāsura hr̥dīpsitam |
dāsyāmi bhaktibhāvēna stōtrēṇā:’haṁ hi tōṣitaḥ || 12 ||

tvayā kr̥tamidaṁ stōtraṁ sarvasiddhipradaṁ bhavēt |
yaḥ paṭhiṣyati tasyaiva krōdhajaṁ na bhayaṁ bhavēt || 13 ||

śr̥ṇuyāttasya tadvacca bhaviṣyati na saṁśayaḥ |
yadyadicchati tattadvai dāsyāmi stōtrapāṭhataḥ || 14 ||

iti śrīmanmudgalē mahāpurāṇē lambōdaracaritē aṣṭamō:’dhyāyē krōdhāsurakr̥ta lambōdarastōtram |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed