Chintamani Shatpadi – cintāmaṇi ṣaṭpadī


dviradavadana viṣamarada varada jayēśāna śāntavarasadana |
sadanavasādana dayayā kuru sādanamantarāyasya || 1 ||

indukalā kalitālika sālikaśumbhatkapōlapāliyuga |
vikaṭasphuṭakaṭadhārādhārō:’syasya prapañcasya || 2 ||

varaparaśupāśapāṇē paṇitapaṇāyāpaṇāyitō:’si yataḥ |
ārūhya vajradantaṁ ākhuṁ vidadhāsi vipadantam || 3 ||

lambōdara dūrvāsana śayadhr̥tasāmōdamōdakāśanaka |
śanakairavalōkaya māṁ yamāntarāyāpahāricārudr̥śā || 4 ||

ānandatundilākhilavr̥ndārakavr̥ndavanditāṅghriyuga |
sukhadhr̥tadaṇḍarasālō nāgajabhālō:’tibhāsi vibhō || 5 ||

agaṇēyaguṇēśātmaja cintakacintāmaṇē gaṇēśāna |
svacaraṇaśaraṇaṁ karuṇāvaruṇālaya dēva pāhi māṁ dīnam || 6 ||

ruciravacō:’mr̥tarāvōnnītā nītā divaṁ stutiḥ sphītā |
iti ṣaṭpadī madīyā gaṇapatipādāmbujē viśatu || 7 ||

iti cintāmaṇiṣaṭpadī ||


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed