Sri Ganesha Namashtakam – śrī gaṇēśa nāmāṣṭakam


śrīviṣṇuruvāca |
gaṇēśamēkadantaṁ ca hērambaṁ vighnanāyakam |
lambōdaraṁ śūrpakarṇaṁ gajavaktraṁ guhāgrajam || 1 ||

nāmāṣṭārthaṁ ca putrasya śr̥ṇu mātarharapriyē |
stōtrāṇāṁ sārabhūtaṁ ca sarvavighnaharaṁ param || 2 ||

jñānārthavācakō gaśca ṇaśca nirvāṇavācakaḥ |
tayōrīśaṁ paraṁ brahma gaṇēśaṁ praṇamāmyaham || 3 ||

ēkaśabdaḥ pradhānārthō dantaśca balavācakaḥ |
balaṁ pradhānaṁ sarvasmādēkadantaṁ namāmyaham || 4 ||

dīnārthavācakō hēśca rambaḥ pālakavācakaḥ |
dīnānāṁ paripālakaṁ hērambaṁ praṇamāmyaham || 5 ||

vipattivācakō vighnō nāyakaḥ khaṇḍanārthakaḥ |
vipatkhaṇḍanakārakaṁ namāmi vighnanāyakam || 6 ||

viṣṇudattaiśca naivēdyairyasya lambōdaraṁ purā |
pitrā dattaiśca vividhairvandē lambōdaraṁ ca tam || 7 ||

śūrpākārau ca yatkarṇau vighnavāraṇakāraṇau |
sampadau jñānarūpau ca śūrpakarṇaṁ namāmyaham || 8 ||

viṣṇuprasādapuṣpaṁ ca yanmūrdhni munidattakam |
taṁ gajēndravaktrayuktaṁ gajavaktraṁ namāmyaham || 9 ||

guhasyāgrē ca jātō:’yamāvirbhūtō harālayē |
vandē guhāgrajaṁ dēvaṁ sarvadēvāgrapūjitam || 10 ||

ētannāmāṣṭakaṁ stōtraṁ nānārthasamyutaṁ śubham |
trisandhyaṁ yaḥ paṭhēnnityaṁ sa sukhī sarvatō jayī || 11 ||

tatō vighnāḥ palāyantē vainatēyādyathōragāḥ |
gaṇēśvaraprasādēna mahājñānī bhavēddhruvam || 12 ||

putrārthī labhatē putraṁ bhāryārthī vipulāṁ striyam |
mahājaḍaḥ kavīndraśca vidyāvāṁśca bhavēddhruvam || 13 ||

iti śrībrahmavaivartē gaṇapatikhaṇḍē viṣṇūpadiṣṭaṁ śrīgaṇēśanāmāṣṭakam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed