Sri Ganesha Moola Mantra Pada Mala Stotram – śrī gaṇēśa mūlamantrapadamālā stōtram


ōmityētadajasya kaṇṭhavivaraṁ bhitvā bahirnirgataṁ
cōmityēva samastakarma r̥ṣibhiḥ prārabhyatē mānuṣaiḥ |
ōmityēva sadā japanti yatayaḥ svātmaikaniṣṭhāḥ paraṁ
cōṁ-kārākr̥tivaktraminduniṭilaṁ vighnēśvaraṁ bhavāyē || 1 ||

śrīṁ bījaṁ śramaduḥkhajanmamaraṇavyādhyādhibhīnāśakaṁ
mr̥tyukrōdhanaśāntibinduvilasadvarṇākr̥ti śrīpradam |
svāntasthātmaśarasya lakṣyamajarasvātmāvabōdhapradaṁ
śrīśrīnāyakasēvitēbhavadanaprēmāspadaṁ bhāvayē || 2 ||

hrīṁ bījaṁ hr̥dayatrikōṇavilasanmadhyāsanasthaṁ sadā
cākāśānalavāmalōcananiśānāthārdhavarṇātmakam |
māyākāryajagatprakāśakamumārūpaṁ svaśaktipradaṁ
māyātītapadapradaṁ hr̥di bhajē lōkēśvarārādhitam || 3 ||

klīṁ bījaṁ kalidhātuvatkalayatāṁ sarvēṣṭadaṁ dēhināṁ
dhātr̥kṣmāyutaśāntibinduvilasadvarṇātmakaṁ kāmadam |
śrīkr̥ṣṇapriyamindirāsutamanaḥprītyēkahētuṁ paraṁ
hr̥tpadmē kalayē sadā kaliharaṁ kālāriputrapriyam || 4 ||

glauṁ bījaṁ guṇarūpanirguṇaparabrahmādiśaktērmahā-
-haṅkārākr̥tidaṇḍinīpriyamajaśrīnātharudrēṣṭadam |
sarvākarṣiṇidēvarājabhuvanārṇēndvātmakaṁ śrīkaraṁ
cittē vighnanivāraṇāya girijājātapriyaṁ bhāvayē || 5 ||

gaṅgāsutaṁ gandhamukhōpacāra-
-priyaṁ khagārōhaṇabhāginēyam |
gaṅgāsutādyaṁ varagandhatattva-
-mūlāmbujasthaṁ hr̥di bhāvayē:’ham || 6 ||

gaṇapatayē varaguṇanidhayē
suragaṇapatayē natajanatatayē |
maṇigaṇabhūṣitacaraṇayugā-
-śritamalaharaṇē caṇa tē namaḥ || 7 ||

varābhayē mōdakamēkadantaṁ
karāmbujātaiḥ satataṁ dharantam |
varāṅgacandraṁ parabhaktisāndrai-
-rjanairbhajantaṁ kalayē sadā:’ntaḥ || 8 ||

varada natajanānāṁ santataṁ vakratuṇḍa
svaramayanijagātra svātmabōdhaikahētō |
karalasadamr̥tāmbhaḥ pūrṇapatrādya mahyaṁ
garagalasuta śīghraṁ dēhi madbōdhamīḍyam || 9 ||

sarvajanaṁ paripālaya śarvaja
parvasudhākaragarvahara |
parvatanāthasutāsuta pālaya
kharvaṁ mā kuru dīnamimam || 10 ||

mēdō:’sthimāṁsarudhirāntramayē śarīrē
mēdinyabagnimarudambaralāsyamānē |
mē dāruṇaṁ madamukhāghamumāja hr̥tvā
mēdhāhvayāsanavarē vasa dantivaktra || 11 ||

vaśaṁ kuru tvaṁ śivajāta māṁ tē
vaśīkr̥tāśēṣasamastalōka |
vasārṇasaṁśōbhitamūlapadma-
-lasacchriyā:’liṅgita vāraṇāsya || 12 ||

ānayāśu padavārijāntikaṁ
māṁ nayādiguṇavarjitaṁ tava |
hānihīnapadajāmr̥tasya tē
pānayōgyamibhavaktra māṁ kuru || 13 ||

svāhāsvarūpēṇa virājasē tvaṁ
sudhāśanānāṁ priyakarmaṇīḍya |
svadhāsvarūpēṇa tu pitryakarma-
-ṇyumāsutējyāmaya viśvamūrtē || 14 ||

aṣṭāviṁśativarṇapatralasitaṁ hāraṁ gaṇēśapriyaṁ
kaṣṭā:’niṣṭaharaṁ caturdaśapadaiḥ puṣpairmanōhārakam |
tuṣṭyādipradasadgurūttamapadāmbhōjē cidānandadaṁ
śiṣṭēṣṭō:’hamanantasūtrahr̥dayābaddhaṁ subhaktyārpayē || 15 ||

iti śrīanantānandanāthakr̥ta śrī gaṇēśa mūlamantrapadamālā stōtram |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed