Sri Varada Ganesha Ashtottara Shatanama Stotram – śrī varadagaṇēśa aṣṭōttaraśatanāma stōtram


gaṇēśō vighnarājaśca vighnahartā gaṇādhipaḥ |
lambōdarō vakratuṇḍō vikaṭō gaṇanāyakaḥ || 1 ||

gajāsyaḥ siddhidātā ca kharvō mūṣakavāhanaḥ |
mūṣakō gaṇarājaśca śailajānandadāyakaḥ || 2 ||

guhāgrajō mahātējāḥ kubjō bhaktapriyaḥ prabhuḥ |
sindūrābhō gaṇādhyakṣastrinētrō dhanadāyakaḥ || 3 ||

vāmanaḥ śūrpakarṇaśca dhūmraḥ śaṅkaranandanaḥ |
sarvārtināśakō vijñaḥ kapilō mōdakapriyaḥ || 4 ||

saṅkaṣṭanāśanō dēvaḥ surāsuranamaskr̥taḥ |
umāsutaḥ kr̥pāluśca sarvajñaḥ priyadarśanaḥ || 5 ||

hērambō raktanētraśca sthūlamūrtiḥ pratāpavān |
sukhadaḥ kāryakartā ca buddhidō vyādhināśakaḥ || 6 ||

ikṣudaṇḍapriyaḥ śūraḥ kṣamāyuktō:’ghanāśakaḥ |
ēkadantō mahōdāraḥ sarvadā gajakarṣakaḥ || 7 ||

vināyakō jagatpūjyaḥ phaladō dīnavatsalaḥ |
vidyāpradō mahōtsāhō duḥkhadaurbhāgyanāśakaḥ || 8 ||

miṣṭapriyō phālacandrō nityasaubhāgyavardhanaḥ |
dānapūrārdragaṇḍaśca aṁśakō vibudhapriyaḥ || 9 ||

raktāmbaradharaḥ śrēṣṭhaḥ subhagō nāgabhūṣaṇaḥ |
śatrudhvaṁsī caturbāhuḥ saumyō dāridryanāśakaḥ || 10 ||

ādipūjyō dayāśīlō raktamuṇḍō mahōdayaḥ |
sarvagaḥ saukhyakr̥cchuddhaḥ kr̥tyapūjyō budhapriyaḥ || 11 ||

sarvadēvamayaḥ śāntō bhuktimuktipradāyakaḥ |
vidyāvāndānaśīlaśca vēdavinmantravitsudhīḥ || 12 ||

avijñātagatirjñānī jñānigamyō munistutaḥ |
yōgajñō yōgapūjyaśca phālanētraḥ śivātmajaḥ || 13 ||

sarvamantramayaḥ śrīmān avaśō vaśakārakaḥ |
vighnadhvaṁsī sadā hr̥ṣṭō bhaktānāṁ phaladāyakaḥ || 14 ||

idaṁ stōtraṁ gaṇēśasya paṭhēcca sādaraṁ naraḥ |
tasya vāñchitakāmasya siddhirbhavati niścitam || 15 ||

iti śrī varadagaṇēśa aṣṭōttaraśatanāma stōtram |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed