Chintamani Shatpadi – चिन्तामणि षट्पदी


द्विरदवदन विषमरद वरद जयेशान शान्तवरसदन ।
सदनवसादन दयया कुरु सादनमन्तरायस्य ॥ १ ॥

इन्दुकला कलितालिक सालिकशुम्भत्कपोलपालियुग ।
विकटस्फुटकटधाराधारोऽस्यस्य प्रपञ्चस्य ॥ २ ॥

वरपरशुपाशपाणे पणितपणायापणायितोऽसि यतः ।
आरूह्य वज्रदन्तं आखुं विदधासि विपदन्तम् ॥ ३ ॥

लम्बोदर दूर्वासन शयधृतसामोदमोदकाशनक ।
शनकैरवलोकय मां यमान्तरायापहारिचारुदृशा ॥ ४ ॥

आनन्दतुन्दिलाखिलवृन्दारकवृन्दवन्दिताङ्घ्रियुग ।
सुखधृतदण्डरसालो नागजभालोऽतिभासि विभो ॥ ५ ॥

अगणेयगुणेशात्मज चिन्तकचिन्तामणे गणेशान ।
स्वचरणशरणं करुणावरुणालय देव पाहि मां दीनम् ॥ ६ ॥

रुचिरवचोऽमृतरावोन्नीता नीता दिवं स्तुतिः स्फीता ।
इति षट्पदी मदीया गणपतिपादाम्बुजे विशतु ॥ ७ ॥

इति चिन्तामणिषट्पदी ॥


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed