Marakatha Sri Lakshmi Ganapathi Stotram – marakata śrī lakṣmīgaṇapati stōtram


varasiddhisubuddhimanōnilayaṁ
niratapratibhāphaladāna ghanaṁ
paramēśvara māna samōdakaraṁ
praṇamāmi nirantaravighnaharam || 1 ||

aṇimāṁ mahimāṁ garimāṁ laghimāṁ
ghanatāpti sukāmavarēśavaśān
niratapradamakṣayamaṅgaladaṁ
praṇamāmi nirantaravighnaharam || 2 ||

jananījanakātmavinōdakaraṁ
janatāhr̥dayāntaratāpaharaṁ
jagadabhyudayākaramīpsitadaṁ
praṇamāmi nirantaravighnaharam || 3 ||

varabālyasukhēlanabhāgyakaraṁ
sthirayauvanasaukhyavilāsakaraṁ
ghanavr̥ddhamanōharaśāntikaraṁ
praṇamāmi nirantaravighnaharam || 4 ||

nigamāgamalaukikaśāstranidhi
pradadānacaṇaṁ guṇagaṇyamaṇim
śatatīrthavirājitamūrtidharam
praṇamāmi nirantaravighnaharam || 5 ||

anurāgamayaṁ navarāgayutaṁ
guṇarājitanāmaviśēṣahitaṁ
śubhalābhavarapradamakṣayadaṁ
praṇamāmi nirantaravighnaharam || 6 ||

pr̥thivīśa supūjitapādayugaṁ
rathayāna viśēṣayaśōvibhavaṁ
sakalāgama pūjitadivyaguṇaṁ
praṇamāmi nirantaravighnaharam || 7 ||

gaganōdbhavagāṅgasaritprabhava
pracurāmbujapūjitaśīrṣatalaṁ
maṇirājitahaimakirīṭayutaṁ
praṇamāmi nirantaravighnaharam || 8 ||

dvijarājadivākaranētrayutaṁ
kamanīyaśubhāvahakāntihitaṁ
ramaṇīya vilāsakathāviditaṁ
praṇamāmi nirantaravighnaharam || 9 ||

hr̥dayāntaradīpakaśaktidharaṁ
madhurōdayadīptikalāruciraṁ
suviśālanabhōṅgaṇadīptikaraṁ
praṇamāmi nirantaravighnaharam || 10 ||

kavirājavirājitakāvyamayaṁ
ravikānti vibhāsitalōkamayaṁ
bhuvanaika vilāsitakīrtimayaṁ
praṇamāmi nirantaravighnaharam || 11 ||

śrī marakata lakṣmīgaṇēśa stōtraṁ sampūrṇam ||

marakata śrī lakṣmīgaṇapati prapattiḥ >>


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed