Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
varasiddhisubuddhimanōnilayaṁ
niratapratibhāphaladāna ghanaṁ
paramēśvara māna samōdakaraṁ
praṇamāmi nirantaravighnaharam || 1 ||
aṇimāṁ mahimāṁ garimāṁ laghimāṁ
ghanatāpti sukāmavarēśavaśān
niratapradamakṣayamaṅgaladaṁ
praṇamāmi nirantaravighnaharam || 2 ||
jananījanakātmavinōdakaraṁ
janatāhr̥dayāntaratāpaharaṁ
jagadabhyudayākaramīpsitadaṁ
praṇamāmi nirantaravighnaharam || 3 ||
varabālyasukhēlanabhāgyakaraṁ
sthirayauvanasaukhyavilāsakaraṁ
ghanavr̥ddhamanōharaśāntikaraṁ
praṇamāmi nirantaravighnaharam || 4 ||
nigamāgamalaukikaśāstranidhi
pradadānacaṇaṁ guṇagaṇyamaṇim
śatatīrthavirājitamūrtidharam
praṇamāmi nirantaravighnaharam || 5 ||
anurāgamayaṁ navarāgayutaṁ
guṇarājitanāmaviśēṣahitaṁ
śubhalābhavarapradamakṣayadaṁ
praṇamāmi nirantaravighnaharam || 6 ||
pr̥thivīśa supūjitapādayugaṁ
rathayāna viśēṣayaśōvibhavaṁ
sakalāgama pūjitadivyaguṇaṁ
praṇamāmi nirantaravighnaharam || 7 ||
gaganōdbhavagāṅgasaritprabhava
pracurāmbujapūjitaśīrṣatalaṁ
maṇirājitahaimakirīṭayutaṁ
praṇamāmi nirantaravighnaharam || 8 ||
dvijarājadivākaranētrayutaṁ
kamanīyaśubhāvahakāntihitaṁ
ramaṇīya vilāsakathāviditaṁ
praṇamāmi nirantaravighnaharam || 9 ||
hr̥dayāntaradīpakaśaktidharaṁ
madhurōdayadīptikalāruciraṁ
suviśālanabhōṅgaṇadīptikaraṁ
praṇamāmi nirantaravighnaharam || 10 ||
kavirājavirājitakāvyamayaṁ
ravikānti vibhāsitalōkamayaṁ
bhuvanaika vilāsitakīrtimayaṁ
praṇamāmi nirantaravighnaharam || 11 ||
śrī marakata lakṣmīgaṇēśa stōtraṁ sampūrṇam ||
marakata śrī lakṣmīgaṇapati prapattiḥ >>
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.