Marakatha Sri Lakshmi Ganapathi Prapatti – marakata śrī lakṣmīgaṇapati prapattiḥ


saumukhyanāmaparivardhitamantrarūpau
vaimukhyabhāvaparimārjana karmabaddhau
prāmukhyakīrti varadāna vidhānakarmau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē || 1 ||

śrēṣṭhaikadantagajarūpanijānubhāvyau
gōṣṭhīprapañcitapunītakathāprasaṅgau
prōṣṭhapradāyaka samunnatabhadrarūpau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē || 2 ||

rājadvilāsakapilāhvayarūpabhāsau
bhrājatkalānivahasaṁstutadivyarūpau
saujanyabhāsuramanōviṣayaprabhāsau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē || 3 ||

vibhrājadātmagajakarṇikayā suvēdyau
śubhrāṁśu saumyarucirau śubhacintanīyau
abhraṅkaṣātmamahimau mahanīyavarṇau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē || 4 ||

lambōdarātmakatanūvibhavānubhāvyau
bimbāyamānavarakāntipathānugamyau
sambōdhitākhila carācaralōkadr̥śyau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē || 5 ||

duṣṭāsurēṣu vikaṭīkr̥tanaijarūpau
śiṣṭānurañjanacaṇau śikharāyamāṇau
sr̥ṣṭisthitipralayakāraṇakāryamagnau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē || 6 ||

nirvighnarājitapathau niyamaikavēdyau
garvāpanēyacaritau gaṇarāḍvinōdau
sarvōnnatau sakalapālanakarmaśīlau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē || 7 ||

gāṇādhipatyapadavīpravibhaktadīpau
prāṇapradānakuśalau pravilāsabhāvau
trāṇōtsukau niratabhāgyavidhānaśīlau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē || 8 ||

prāgdhūmakētuvaranāma virājamānau
svādhīnakarmakuśalau samabhāvabhāvyau
bādhānivāraṇacaṇau bhavabandhanāśau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē || 9 ||

īśau gaṇādhipati divyapathānugamyau
rāśīkr̥tātmaguṇabhāgyavivardhamānau
āśāntadīptivibhavau sukr̥tātmadr̥śyau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē || 10 ||

maulīndukāntiviśadīkr̥tatattvabhāsau
kēlīvilāsarucirau kamanīyaśōbhau
vyālōlabhaktiramaṇau varadānaśīlau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē || 11 ||

śrēṣṭhaugajānanapurāṇakathāvilīnau
śrēṣṭhaprabhāvalayinau ciradīptibhāsau
śrēṣṭhātmatattva caritau śivadānaśīlau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē || 12 ||

śrīvakratuṇḍamukhakāntisamānabhāsau
bhāvōnnatiprathita saṁstavanīyaśōbhau
sēvānuraktajanatāvanakarmadakṣau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē || 13 ||

śūrpōpamāna nijakarṇavilēkhyavarṇau
darpāpanōdanacaṇau darahāsaśōbhau
karpūra sāmyavimalau karuṇāvilāsau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē || 14 ||

hērambanāmapaṭhanēna virājamānau
prārambhakāryaphaladāna samarcanīyau
śrīramyakāntivibhavau cirakīrtiniṣṭhau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē || 15 ||

skandāgrajatvapadavīvilasat prabhāvau
mandārasundara sumārcitadivyarūpau
kundōpamau kavijanātmavilāsahāsau
lakṣmīgaṇēśacaraṇau śaraṇaṁ prapadyē || 16 ||

iti śrī marakata lakṣmīgaṇapati prapattiḥ sampūrṇā ||

marakata śrī lakṣmīgaṇapati maṅgalāśāsanam >>


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed