Marakatha Sri Lakshmi Ganapathi Mangalasasanam – marakata śrī lakṣmīgaṇapati maṅgalāśāsanam


śrīvilāsaprabhārāmacidānandavilāsinē
lakṣmīmarakatōllāsi gaṇanāthāya maṅgalam || 1 ||

svargalōkavasaddēvarājapūjitarūpiṇē
lakṣmīmarakatōllāsi gaṇanāthāya maṅgalam || 2 ||

martyalōkaprāṇikōṭikr̥tapūjāvimōdinē
lakṣmīmarakatōllāsi gaṇanāthāya maṅgalam || 3 ||

pātālalōkasaṁvāsidaityasaṁstavanandinē
lakṣmīmarakatōllāsi gaṇanāthāya maṅgalam || 4 ||

samastagaṇasāmrājyapālanānandamūrtayē
lakṣmīmarakatōllāsi gaṇanāthāya maṅgalam || 5 ||

vēdōktadharmasañcālijanatānandadāyinē
lakṣmīmarakatōllāsi gaṇanāthāya maṅgalam || 6 ||

dhārmikāñcitasarvārtha sampādakahitaiṣiṇē
lakṣmīmarakatōllāsi gaṇanāthāya maṅgalam || 7 ||

aucityakāmanāpūrṇa samārādhakarakṣiṇē
lakṣmīmarakatōllāsi gaṇanāthāya maṅgalam || 8 ||

mōkṣasādhanamārgasthajanatāphaladāyinē
lakṣmīmarakatōllāsi gaṇanāthāya maṅgalam || 9 ||

karmamārgasukarmāḍhyasujanōtsavakāriṇē
lakṣmīmarakatōllāsi gaṇanāthāya maṅgalam || 10 ||

upāsanōdyamāsakta bhaktamānasahaṁsinē
lakṣmīmarakatōllāsi gaṇanāthāya maṅgalam || 11 ||

jñānamārgaprabhārāśi sandhātr̥śubhakāriṇē
lakṣmīmarakatōllāsi gaṇanāthāya maṅgalam || 12 ||

satyanārāyaṇānandasandhānakaruṇātmanē
lakṣmīmarakatōllāsi gaṇanāthāya maṅgalam || 13 ||

naṭēśvarakaviprōktastutimānasacāriṇē
lakṣmīmarakatōllāsi gaṇanāthāya maṅgalam || 14 ||

iti śrī marakata lakṣmīgaṇapati maṅgalāśāsanaṁ sampūrṇam ||


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed