Sri Siddhi Devi Ashtottara Shatanama Stotram – śrī siddhidēvī aṣṭōttaraśatanāma stōtram


sūrya uvāca |
svānandabhavanāntasthaharmyasthā gaṇapapriyā |
samyōgasvānandabrahmaśaktiḥ samyōgarūpiṇī || 1 ||

atisaundaryalāvaṇyā mahāsiddhirgaṇēśvarī |
vajramāṇikyamakuṭakaṭakādivibhūṣitā || 2 ||

kastūrītilakōdbhāsiniṭilā padmalōcanā |
śaraccāmpēyapuṣpābhanāsikā mr̥dubhāṣiṇī || 3 ||

lasatkāñcanatāṭaṅkayugalā yōgivanditā |
maṇidarpaṇasaṅkāśakapōlā kāṅkṣitārthadā || 4 ||

tāmbūlapūritasmēravadanā vighnanāśinī |
supakvadāḍimībījaradanā ratnadāyinī || 5 ||

kambuvr̥ttasamacchāyakandharā karuṇāyutā |
muktābhā divyavasanā ratnakalhāramālikā || 6 ||

gaṇēśabaddhamāṅgalyā maṅgalā maṅgalapradā |
varadābhayahastābjā bhavabandhavimōcinī || 7 ||

suvarṇakumbhayugmābhasukucā siddhisēvitā |
br̥hannitambā vilasajjaghanā jagadīśvarī || 8 ||

saubhāgyajātaśr̥ṅgāramadhyamā madhurasvanā |
divyabhūṣaṇasandōharañjitā r̥ṇamōcinī || 9 ||

pārijātaguṇādhikyapadābjā paramātmikā |
supadmarāgasaṅkāśacaraṇā cintitārthadā || 10 ||

brahmabhāvamahāsiddhipīṭhasthā paṅkajāsanā |
hērambanētrakumudacandrikā candrabhūṣaṇā || 11 ||

sacāmaraśivāvāṇīsavyadakṣiṇavījitā |
bhaktarakṣaṇadākṣiṇyakaṭākṣā kamalāsanā || 12 ||

gaṇēśāliṅganōdbhūtapulakāṅgī parātparā |
līlākalpitabrahmāṇḍakōṭikōṭisamanvitā || 13 ||

vāṇīkōṭisamāyuktakōṭibrahmaniṣēvitā |
lakṣmīkōṭisamāyuktaviṣṇukōṭiprapūjitā || 14 ||

gaurīkōṭisamāyuktaśambhukōṭisusēvitā |
prabhākōṭisamāyuktakōṭibhāskaravanditā || 15 ||

bhānukōṭipratīkāśā candrakōṭisuśītalā |
catuṣṣaṣṭikōṭisiddhiniṣēvitapadāmbujā || 16 ||

mūlādhārasamutpannā mūlabandhavimōcanī |
mūlādhāraikanilayā yōgakuṇḍalibhēdinī || 17 ||

mūlādhārā mūlabhūtā mūlaprakr̥tirūpiṇī |
mūlādhāragaṇēśānavāmabhāganivāsinī || 18 ||

mūlavidyā mūlarūpā mūlagranthivibhēdinī |
svādhiṣṭhānaikanilayā brahmagrandhivibhēdinī || 19 ||

maṇipūrāntaruditā viṣṇugrandhivibhēdinī |
anāhataikanilayā rudragrandhivibhēdinī || 20 ||

viśuddhisthānanilayā jīvabhāvapraṇāśinī |
ājñācakrāntarālasthā jñānasiddhipradāyinī || 21 ||

brahmarandhraikanilayā brahmabhāvapradāyinī |
ṣaṭkōṇāṣṭadalayutaśrīsiddhiyantramadhyagā || 22 ||

antarmukhajanānantaphaladā śōkanāśinī |
avyājakaruṇāpūrapūritā vasudhāriṇī || 23 ||

dāridryanāśinī lakṣmīḥ sarvapāpapraṇāśinī |
bhuktisiddhirmuktisiddhiḥ sudhāmaṇḍalamadhyagā || 24 ||

cintāmaṇiḥ sarvasiddhiḥ kamala vallabhā śivā |
siddhalakṣmīrmōkṣalakṣmīrjayalakṣmīrvarapradā || 25 ||

ramā nandā mahālakṣmīrvibhūtirbhaktivardhinī |
aṣṭōttaraśataṁ nāmnāṁ mahāsiddhēridaṁ varam || 26 ||

ājñayā gaṇanāthasya gaṇakēna prakīrtitam |
yaḥ paṭhēdgāṇapō bhaktyā pūjayēdvā sunāmabhiḥ |
dharmamarthaṁ ca kāmaṁ ca labdhvā mōkṣamavāpnuyāt || 27 ||

iti śrī siddhidēvī aṣṭōttaraśatanāma stōtraṁ sampūrṇam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed