Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीविलासप्रभारामचिदानन्दविलासिने
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ १ ॥
स्वर्गलोकवसद्देवराजपूजितरूपिणे
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ २ ॥
मर्त्यलोकप्राणिकोटिकृतपूजाविमोदिने
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ ३ ॥
पाताललोकसंवासिदैत्यसंस्तवनन्दिने
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ ४ ॥
समस्तगणसाम्राज्यपालनानन्दमूर्तये
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ ५ ॥
वेदोक्तधर्मसञ्चालिजनतानन्ददायिने
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ ६ ॥
धार्मिकाञ्चितसर्वार्थ सम्पादकहितैषिणे
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ ७ ॥
औचित्यकामनापूर्ण समाराधकरक्षिणे
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ ८ ॥
मोक्षसाधनमार्गस्थजनताफलदायिने
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ ९ ॥
कर्ममार्गसुकर्माढ्यसुजनोत्सवकारिणे
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ १० ॥
उपासनोद्यमासक्त भक्तमानसहंसिने
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ ११ ॥
ज्ञानमार्गप्रभाराशि सन्धातृशुभकारिणे
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ १२ ॥
सत्यनारायणानन्दसन्धानकरुणात्मने
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ १३ ॥
नटेश्वरकविप्रोक्तस्तुतिमानसचारिणे
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ १४ ॥
इति श्री मरकत लक्ष्मीगणपति मङ्गलाशासनं सम्पूर्णम् ॥
इतर श्री गणेश स्तोत्राणि पश्यतु ।
గమనిక: :"శ్రీ నరసింహ స్తోత్రనిధి" పుస్తకము అందుబాటులో ఉంది. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.