Marakatha Sri Lakshmi Ganapathi Mangalasasanam – मरकत श्री लक्ष्मीगणपति मङ्गलाशासनम्


श्रीविलासप्रभारामचिदानन्दविलासिने
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ १ ॥

स्वर्गलोकवसद्देवराजपूजितरूपिणे
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ २ ॥

मर्त्यलोकप्राणिकोटिकृतपूजाविमोदिने
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ ३ ॥

पाताललोकसंवासिदैत्यसंस्तवनन्दिने
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ ४ ॥

समस्तगणसाम्राज्यपालनानन्दमूर्तये
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ ५ ॥

वेदोक्तधर्मसञ्चालिजनतानन्ददायिने
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ ६ ॥

धार्मिकाञ्चितसर्वार्थ सम्पादकहितैषिणे
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ ७ ॥

औचित्यकामनापूर्ण समाराधकरक्षिणे
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ ८ ॥

मोक्षसाधनमार्गस्थजनताफलदायिने
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ ९ ॥

कर्ममार्गसुकर्माढ्यसुजनोत्सवकारिणे
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ १० ॥

उपासनोद्यमासक्त भक्तमानसहंसिने
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ ११ ॥

ज्ञानमार्गप्रभाराशि सन्धातृशुभकारिणे
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ १२ ॥

सत्यनारायणानन्दसन्धानकरुणात्मने
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ १३ ॥

नटेश्वरकविप्रोक्तस्तुतिमानसचारिणे
लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम् ॥ १४ ॥

इति श्री मरकत लक्ष्मीगणपति मङ्गलाशासनं सम्पूर्णम् ॥


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed