Sri Maha Ganapathi Moola Mantra – śrī mahāgaṇapati mūlamantraḥ


asya śrīmahāgaṇapati mahāmantrasya gaṇaka r̥ṣiḥ nicr̥dgāyatrī chandaḥ mahāgaṇapatirdēvatā ōṁ gaṁ bījaṁ svāhā śaktiḥ glauṁ kīlakaṁ mahāgaṇapatiprītyarthē japē viniyōgaḥ |

karanyāsaḥ –
ōṁ gāṁ aṅguṣṭhābhyāṁ namaḥ |
śrīṁ gīṁ tarjanībhyāṁ namaḥ |
hrīṁ gūṁ madhyamābhyāṁ namaḥ |
klīṁ gaiṁ anāmikābhyāṁ namaḥ |
glauṁ gauṁ kaniṣṭhikābhyāṁ namaḥ |
gaṁ gaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
ōṁ gāṁ hr̥dayāya namaḥ |
śrīṁ gīṁ śirasē svāhā |
hrīṁ gūṁ śikhāyai vaṣaṭ |
klīṁ gaiṁ kavacāya hum |
glauṁ gauṁ nētratrayāya vauṣaṭ |
gaṁ gaḥ astrāya phaṭ |
bhūrbhuvassuvarōṁ iti digbandhaḥ |

dhyānam –
bījāpūragadēkṣukārmukarujācakrābjapāśōtpala-
-vrīhyagrasvaviṣāṇaratnakalaśaprōdyatkarāmbhōruhaḥ |
dhyēyō vallabhayā sapadmakarayā:’:’śliṣṭō jvaladbhūṣayā
viśvōtpattivipattisaṁsthitikarō vighnēśa iṣṭārthadaḥ ||

lamityādi pañcapūjā –
laṁ pr̥thivyātmakaṁ gandhaṁ samarpayāmi |
haṁ ākāśātmakaṁ puṣpaṁ samarpayāmi |
yaṁ vāyvātmakaṁ dhūpamāghrāpayāmi |
raṁ agnyātmakaṁ dīpaṁ darśayāmi |
vaṁ amr̥tātmakaṁ amr̥tōpahāraṁ nivēdayāmi |

mūlamantraḥ –
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |

hr̥dayādinyāsaḥ –
ōṁ gāṁ hr̥dayāya namaḥ |
śrīṁ gīṁ śirasē svāhā |
hrīṁ gūṁ śikhāyai vaṣaṭ |
klīṁ gaiṁ kavacāya hum |
glauṁ gauṁ nētratrayāya vauṣaṭ |
gaṁ gaḥ astrāya phaṭ |
bhūrbhuvassuvarōṁ iti digvimōkaḥ |

dhyānam –
bījāpūragadēkṣukārmukarujācakrābjapāśōtpala-
-vrīhyagrasvaviṣāṇaratnakalaśaprōdyatkarāmbhōruhaḥ |
dhyēyō vallabhayā sapadmakarayā:’:’śliṣṭō jvaladbhūṣayā
viśvōtpattivipattisaṁsthitikarō vighnēśa iṣṭārthadaḥ ||

lamityādi pañcapūjā –
laṁ pr̥thivyātmakaṁ gandhaṁ samarpayāmi |
haṁ ākāśātmakaṁ puṣpaṁ samarpayāmi |
yaṁ vāyvātmakaṁ dhūpamāghrāpayāmi |
raṁ agnyātmakaṁ dīpaṁ darśayāmi |
vaṁ amr̥tātmakaṁ amr̥tōpahāraṁ nivēdayāmi |

samarpaṇaṁ –
guhyātiguhyagōptā tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēva tvatprasādānmayi sthirā ||

ōṁ śāntiḥ śāntiḥ śāntiḥ |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed