Sri Tripurasundari Dandakam – śrī tripurasundarī daṇḍakam


jayati nijasudhāmbhaḥ sambhavā vāgbhavaśrīḥ
atha sarasa samudyat kāmatattvānubhāvā |
tadanu paramadhāma dhyānasaṁlakṣya mōkṣā
ravi śaśi śikhirūpā traipurī mantraśaktiḥ || 1 ||

jaya jaya jagadēkamātarnamaścandra cūḍēndra sōpēndra padmōdbhavōṣṇāṁśu śītāṁśu śikhi pavana yama dhanada danujēndrapati varuṇapramukha sakala sura mukuṭamaṇi nicayakara nikara parijanita pura vividha rucirucira kusumacaya buddhilubdha bhramadbhramaramālā ninādānugata mañjuśiñjāna mañjīrakala kanakamaya kiṅkiṇī kvāṇayan nr̥tyaduddāma nibhr̥tapadalalita kiṅkarālaṅkr̥ta sucaṅkramaṇa līlē sulīlē, sthalāmbhōja nibhacaraṇa nakharatna kānticchalēna haranayana havyāśanapratikr̥tānaṅga vijayaśriyā asau bhavatyā bhava iva śaraṇāgataḥ pādamūlē samālīna ivālakṣyatē sulakṣyatē, lalita lāvaṇyataru kandalī subhaga jaṅghālatē cillatē || 2 ||

galita kaladhauta prabhōrudyutē sudyutē vidyududyōta māṇikya bandhōjjvalānargha kāñcī
kalāpānusamyamita sunitamba bimbasthalē susthalē || 3 ||

smaradvirada pariracita navarōmarājyaṅkuśē niraṅkuśē || 4 ||

dakṣiṇāvarta nābhibhramatrivalitaṭa pariluṭhita lalita lāvaṇyarasa suranimnagā bhūṣita sumadhya dēśē sudēśē, sphurattāra hārāvalī gagana gaṅgātaraṅga vrajāliṅgitōttuṅga nibiḍastana sauvarṇa
giriśikhara yugmē ayugmē umē || 5 ||

murārikara kamburēkhānugata kaṇṭhapīṭhē supīṭhē, lasat sarala savilāsa bhujayugala parihasita
navakōmala mr̥ṇālē sunālē || 6 ||

mahārhamaṇivalayaja mayūkhacaya māṁsala karakamala nakharatna kiraṇē jitaraṇē sukaraṇē suśaraṇē || 7 ||

sphurat padmarāgēndra maṇikuṇḍalōllasita kānticchaṭōcchurita gaṇḍasthalī racita kastūrikā patrarēkhā samudghāta sunāsīra gāṇḍīva śōbhē suśōbhē || 8 ||

mahāsiddha gandharvagaṇa kinnarī tumburu pramukha vararacita varavividha padamaṅgalānaṅga saṅgīta sukhaśravaṇa sampūrṇakarṇē jaya svāmini || 9 ||

śaśi śakala sugandhi tāmbūla paripūrṇamukhi sumukhi || 10 ||

bālapravāla prabhādhara dalōpānta viśrānta dantadyuti dyōtitāśōka navapallavāsakta śaradindu karanikara sāndraprabhē suprabhē dēvi || 11 ||

viśvakarmādi nirmāṇa vidhi sūtra suspaṣṭa nāsāgra rēkhē surēkhē || 12 ||

kapōlatala kāntivibhavēna na vibhānti naśyanti yānti dhāvanti tējāṁsi ca tamāṁsi ca vimalatara taralatara tārakānaṅga līlā vilāsōllasat karṇamūlānta viśrānta vipulēkṣaṇākṣēpa vikṣipta
ruciracita navakunda nīlāmbujaprakara paribhūṣitāśāvakāśē sukāśē || 13 ||

caladbhrūlatā vijita kandarpakōdaṇḍa bhaṅgē subhaṅgē || 14 ||

milanmadhyamr̥ganābhimaya bindupada candratilakāyamānēkṣaṇālaṅkr̥tārdhēndu rōcillalāṭē sulāṭē || 15 ||

lasadvaṁśamaṇi jālakāntarita vara calat kuntalāntānugata kundamālānuṣakta bhramadbhramara paṅktē supaṅktē || 16 ||

vahadbahala parimala manōhāri navamālikā mallikā mālatī kētakī campakēndīvarōdāra mandāra mālānu saṅgrathita dhammillamūrdhāvanaddhēndu karasañcayōyaṁ gaganatala sañcarōyaṁ yaśaścatra rūpaḥ
sadā dr̥śyatē tē śivē || 17 ||

yasya madhurasmita jyōtiṣā pūrṇahariṇāṅkalakṣmīḥ kṣaṇākṣēpa vikṣipyatē tasya mukhapuṇḍarīkasya kavibhiḥ kadā kōpamā kēna kasmin kathaṁ dīyatē || 18 ||

sphuṭa sphaṭika ghaṭitākṣasūtra nakṣatracaya cakraparivartana vinōda sandarśita niśāsamayacārē sucārē, mahājñānamaya pustakaṁ hastapadmē atra vāmē dadhatyā bhavatyā tadā susphuṭaṁ vāmamārgasya sarvōttamattvaṁ samupadiṣyatē || 19 ||

divyamukhasaurabhē yōgaparyaṅka baddhāsanē suvadanē surasanē sudarśanē sumadanē suhasanē surēśi janani tubhyaṁ namō jaya janani tubhyaṁ namō jaya janani tubhyaṁ namaḥ || 20 ||

a i u r̥ lu* iti laghutayā tadanu dairghyēṇa pañcaiva yōnistathā vāgbhavaṁ praṇava au binduraḥ, ka kha ga gha ṅa ca cha ja jha ña ṭa ṭha ḍa ḍha ṇa ta tha da dha na pa pha ba bha ma ya ra la va śa ṣa sa ha la iti subaddha rudrātmikāṁ amr̥takara kiraṇagaṇa varṣiṇīṁ mātr̥kāṁ udgirantī hasantī lasantī vasantī tadā tatra kamalavana bhavanabhūmau bhavantī bhavabhēdinī bhayabhañjinī sabhūrbhuvaḥsvarbhuvanamūrti bhavyē subhavyē sukāvyē || 21 ||

sukr̥tinā yēna sambhāvyasē tasya jarjarita jarasōvirajasō:’pi putrīkr̥tārkasya sattarka padavākya āgama vēda vēdāṅga vēdānta siddhānta saura śaivādi vaiṣṇava purāṇētihāsa smr̥ti gāruḍa bhūtatantra svarōdaya jyōtiṣāyurvēda nānākhyāna pātālaśāstrārtha mantraśikṣādikaṁ vividha vidyākulaṁ likhita padagumpha sambandha rasa satkānti sōdāra bhaṇita prabandha prabhūtārtha
samālaṅkr̥tāśēṣa bhāṣā mahākāvya līlōdayāsiddhi rūpayāti sadya ambikē || 22 ||

vāgbhavēnaikēna vāgdēvi vāgīśvarō jāyatē kinnukila kāmākṣarēṇa sakr̥duccaritēnaiva tava sādhakō bādhakō bhavati bhuvi sarva śr̥ṅgāriṇāṁ tannayanapatha patita nētranīlōtpalā jhaṭiti yadi
siddha gandharvagaṇa sundarī lalitavaravidyādharī vā surīvāmarīvā mahīnāthanāthāṅganā vā
jvalanmadana śaranikara dalita saṅkṣōbhitā nigaḍitēva jvalitēva skhalitēva muṣitēva sampadyatē, śaktibījaika sandhyāyināṁ yōgināṁ bhōgināṁ vainatēyāyatē dāhināṁ amr̥tamēghāyatē dussahaviṣāṇāṁ niśānāthacūḍāyatē dhyāyatē dhāryatē yēnabījatrayaṁ tasyanāmnaiva paśupāśamalapañjaraṁ tr̥ṭyati tadājñayā siddhyati ca guṇāṣṭakaṁ bhaktibhājāṁ mahābhairavi kavalita sakalatattvātmikē susvarūpē surūpē pariṇataśivāyaṁ tvāyi tadā kaḥ paraḥ śiṣyatē, kā kriyā śiṣyatē yadi tvadbhaktihīnasya tatvasya kā arthakriyā kāritā taditi tasmin vidhau tasya kiṁ dhāma kiṁ nāma kiṁ karma kiṁ śarma kiṁ narma kiṁ varma kiṁ dharma kā gatiḥ kā ratiḥ kā matiḥ kiṁ varjanīyaṁ ca || 23 ||

jhaṭiti yadi sarvaśūnyāntarbhūmau nijēcchā samunmēṣa samayaṁ samāsādya bālārka kōṭyaṁśarūpā vigarbhīkr̥tāśēṣa saṁsāra bījā:’nubaddhāsi kandaṁ tadā tvaṁ ambikā gīyasē tadanu parijanita kuṭilāgra tējō:’ṅkurā janani vāmēti saṁstūyasē, tataḥ baddha suspaṣṭa rēkhā śikhā jyēṣṭhēti sambhāvyasē, saiva śr̥ṅgāṭakākāratāṁ āgatā tadā raudrīti vikhyāpyasē || 24 ||

tāśca vāmādikāsvat kalāstrīn guṇān sandadhatyaḥ kriyā jñānacaya vāñchā svarūpāḥ kramāt tāmarasajanma madhumathana puravairiṇāṁ bījabhāvaṁ bhajantyaḥ sr̥jantyastribhuvanaṁ tripurasundarī iti tēna saṅkīrtyasē || 25 ||

tatra śr̥ṅgāṭapīṭhōllasat kuṇḍalākāra tējō kulāt prōllasantī sagandhī śivārkaṁ samāskandya cāndraṁ mahāmaṇḍalaṁ drāvayantī pibantī sudhāṁ kulavadhūḥ kulaṁ parityajya parapuruṣa kulīnamavalambya viśvaṁ paribhrāmya sarvasvamākramya tēnaiva mārgēṇa nijakulanivāsaṁ samāgatya santuṣyasīti priyaḥ kaḥ patiḥ kaḥ prabhuḥ kō:’stu tēnaiva jānīmahē hē mahēśāni ramasē ca kāmēśvarī kāmagiryālayē:’naṅgakusumādibhiḥ sēvitā tadupari jālandharapīṭhē vajrapīṭhēṣu vajrēśvarī parijanānnaṭayasi punaḥ pūrṇagirigahvarē nagnavasanārcitē bhagamālinī vilasasi dēvi jvalanmamadana śaranikara madhu vikasita samada madhukara kadamba vipina vibhavē bhagavati
śrī tripurasundari śrī ōḍyāṇapīṭhē namastē namastē namastē namastē śivē || 26 ||

iti śrītripurasundarīcaraṇa kiṅkiṇīśiñjitaṁ
mahāpraṇati dīpakaṁ tripurasundarīdaṇḍakam |
imaṁ bhajati bhaktimān paṭhati yaḥ sudhīḥ sādhakaḥ
sa cāṣṭaguṇa sampadāṁ bhavatu bhājanaṁ sarvadā || 27 ||

saudhāmbudhāvaruṇapōta suvarṇaśaila
kādamba divyavana madhyama varṇabhūmau |
bhāsvat vicitramaṇi maṇḍapa divyapīṭha-
-madhyasthitāṁ bhuvanamātaramāśrayāmi || 28 ||

brahmēndra rudra hari candra sahasraraśmi-
-skanda dvipānana hutāśana vanditāyai |
vāgīśvari tribhuvanēśvari viśvamāta-
-rantarbahiśca kr̥ta saṁsthitayē namastē || 29 ||

iti śrīdīpakanāthasiddha viracitaṁ śrī tripurasundarī daṇḍakam |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed